Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कापिशायनी (kApizAyanI)

 
Shabdartha Kaustubha Kannada

कापिशायनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದ್ರಾಕ್ಷಿ

निष्पत्तिः

"ङीष्"

(

४-१-४१

)

विस्तारः

"कापिशायनी

द्राक्षा"

-

सि०

कौ०

कापिशायनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಒಂದು

ದೇವತೆ

Wordnet Sanskrit

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

रसा,

रसाला,

चारुफला,

कापिशायनी,

साब्दी,

हरहूरा,

चारुफला,

कृष्णा,

प्रियाला,

तापसप्रिया,

गुच्छफला,

अमृतफला

(Noun)

फलविशेषः-अस्य

गुणाः

अतिमधुरत्व-अमलत्व-शीतपित्तार्तिदाहमूत्रदोषनाशित्वादयः।

"द्राक्षात्

मद्यं

जायते।"