Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कापिशायन (kApizAyana)

 
Shabda Sagara English

कापिशायन

Masculine.

(

-नः

)

1.

A

deity.

2.

A

kind

of

vinous

liquor.

Neuter.

(

-नं

)

Honey.

Feminine.

(

-नी

)

A

grape.

Etymology

कपिश

brown,

or

कापिशी

a

country,

and

ष्फक्

Affix.

Yates English

कापिशा-यन

(

नः

)

1.

Masculine.

A

deity

wine.

Feminine.

(

नं

)

A

grape.

(

नी

)

Neuter.

Honey.

Wilson English

कापिशायन

Masculine.

(

-नः

)

1

A

deity.

2

A

kind

of

vinous

liquor.

Neuter.

(

-नं

)

Honey.

Feminine.

(

-नी

)

A

grape.

Etymology

कपिश

brown,

or

कापिशी

a

country,

and

ष्फक्

Affix.

Apte English

कापिशायनम्

[

kāpiśāyanam

],

1

Liquor

'कश्यं

कल्पं

तथा

मद्यं

मैरेयं

कापिशायनम्'

इति

वैजयन्ती

कापिशायनसुगन्धि

विघूर्णन्

Sisupâlavadha.

1.4.

कपिरपि

कापिशायनमदमत्तः

Kuv.148.

A

deity.

Apte 1890 English

कापिशायनं

1

Liquor

Śi.

10.

4.

2

A

deity.

Monier Williams Cologne English

कापिशायन

mf(

)n.

coming

from

Kāpiśī

(

e.g.

मधु,

honey,

or

द्राक्षा,

grape,

Horace H. Wilson

),

pāṇini

iv,

2,

99

कापिशायन

masculine gender.

a

patr.

or

metron.

pravara texts

कापिशायन

neuter gender.

a

kind

of

spirituous

liquor,

śiśupāla-vadha

x,

4

a

deity,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Monier Williams 1872 English

कापिशायन,

अस्,

ई,

अम्,

coming

from

Kapiśa

(

e.

g.

मधु,

honey,

or

द्राक्षा,

grape

)

(

अस्

),

m.

a

patronymic

(

अम्

),

n.

a

spirituous

liquor

a

deity.

Macdonell English

कापिशायन

kāpiśāyana,

Neuter.

kind

of

spirituous

🞄liquor.

Benfey English

कापिशायन

कापिशायन,

Neuter.

A

spirituous

liquor,

Śiś.

10,

4.

Shabdartha Kaustubha Kannada

कापिशायन

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಮಧು

/ಜೇನುತುಪ್ಪ

निष्पत्तिः

कापिशी-

"ष्फक्"

(

४-२-९९

)

व्युत्पत्तिः

कापिश्यां

देशविशेषे

जातम्

कापिशायन

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಮದ್ಯ

/ಹೆಂಡ

प्रयोगाः

"कापिशायनसुगन्धि

विघूर्णन्नुन्मदोऽधिशयितुं

समशेत"

उल्लेखाः

माघ०

१०-४

Kalpadruma Sanskrit

कापिशायनं,

क्लीबम्

(

कपिशैव

स्वार्थे

अण्

तत्र

जा-तम्

“कापिश्याः

ष्फक्”

९९

इतिष्फक्

)

मद्यम्

इति

जटाधरः

देवता

इतिधरणी

Vachaspatyam Sanskrit

कापिशायन

त्रीषु लिङ्गेषु

कपिशेव

स्वार्थेऽण्

तत्र

जातं

“कापिश्याःष्फक्”पा०

ष्फक्

माधवीपुष्पलताजाते

मद्ये

जटा०

“कापिशायनसुगन्धि

विधूर्णन्”

माघः

देवतायां

पुंलिङ्गम्

धर०

द्राक्षायांस्त्री

सि०

कौ०

षित्तात्

ङीष्

Stchoupak French

कापिशायन-

nt.

sorte

de

liqueur

spiritueuse.