Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कान्तिः (kAntiH)

 
Apte English

कान्तिः

[

kāntiḥ

],

[

कम्

भावे

क्तिन्

]

Loveliness,

beauty,

Meghadūta (Bombay).

15

अक्लिष्टकान्ति

Sakuntalâ (Bombay).

5.19.

Brightness,

lustre,

brilliance

Meghadūta (Bombay).

84.

Personal

decoration

or

embellishment.

Wish,

desire.

(

In

Rhetoric.

)

Beauty

enhanced

by

love

(

S.

D.

thus

distinguishes

कान्ति

from

शोभा

and

दीप्तिः

रूपयौवनलालित्यं

भोगाद्यैरङ्गभूषणम्

शोभा

प्रोक्ता

सैव

कान्ति-

र्मन्मथाप्यायिता

द्युतिः

कान्तिरेवातिविस्तीर्णा

दाप्तिरित्यभिधीयते

13,

131

).

A

lovely

or

desirable

woman.

An

epithet

of

Durgā.

A

digit

of

the

moon.

Name.

of

Lakṣmī

भूषणानि

महार्हाणि

ददौ

कान्तिः

शुभां

स्रजम्

Bhágavata (Bombay).

1.65.29.Comp.

-कर

Adjective.

beautifying,

illuminating,

brightening.

-द

Adjective.

beautifying,

adorning.

(

दम्

)

bile.

clarified

butter.

-द,

-दायक,

-दायिन्

Adjective.

adorning.-भृत्

Masculine.

the

moon.

Apte Hindi Hindi

कान्तिः

स्त्रीलिङ्गम्

-

कम्

-

क्तिन्

"मनोहरता,

सौन्दर्य"

कान्तिः

स्त्रीलिङ्गम्

-

कम्

-

क्तिन्

"चमक,

प्रभा,

दीप्ति

"

कान्तिः

स्त्रीलिङ्गम्

-

कम्

-

क्तिन्

व्यक्तिगत

सजावट

या

शृङ्गार

कान्तिः

स्त्रीलिङ्गम्

-

कम्

-

क्तिन्

"कामना,

इच्छा"

कान्तिः

स्त्रीलिङ्गम्

-

कम्

-

क्तिन्

प्रेमोद्दीप्त

सौन्दर्य

कान्तिः

स्त्रीलिङ्गम्

-

कम्

-

क्तिन्

"मनोहर,

कमनीय

स्त्री"

कान्तिः

स्त्रीलिङ्गम्

-

कम्

-

क्तिन्

दुर्गा

की

उपाधि

कान्तिः

स्त्रीलिङ्गम्

-

कम्+क्तिन्

लक्ष्मी

Wordnet Sanskrit

Synonyms

लावण्यम्,

रम्यता,

कान्तिः

(Noun)

अतीव

सुन्दरता।

"राजपुत्र्याः

लावण्येन

सर्वे

मूढायन्ते।"

Synonyms

शोभा,

सौन्दर्यम्,

कान्तिः,

दीप्तिः,

रमणीयता,

छवि,

छटा,

सौन्दर्य,

सौंदर्य,

कांति,

कान्ति,

दीप्ति,

रमणीयता,

बहार,

सुन्दरता,

इन्दिरा

(Noun)

शोभनस्य

अवस्था

भावो

वा।

"सूर्यास्तकाले

आकाशस्य

शोभा

वर्धते।"

Synonyms

आभा,

तेजः,

कान्तिः,

दीप्तिः

(Noun)

कान्तेः

शोभा।

"तस्य

आभा

मुखोपरि

दृश्यते।"

Synonyms

प्रकाशः,

द्युतिः,

दीप्तिः,

तेजः,

प्रदीपः,

ज्योतिः,

ज्योतिः,

प्रभा,

आभा,

छविः,

आलोकः,

रुचिः,

रुच्,

कान्तिः,

छटा,

निभा,

भा,

भाः,

छाया,

त्विषा,

त्विष्,

शोचिः,

शोभा,

वर्चः,

महः,

द्योतः,

दूशानम्,

मरीचिः,

झल्लिका

(Noun)

सा

शक्तिः

तत्त्वं

वा

यया

अन्यानि

वस्तूनि

दृग्गोचराणि

भवन्ति।

"सूर्यस्य

आगमनेन

दिशः

प्रकाशेण

कास्यन्ति।"

Kalpadruma Sanskrit

कान्तिः,

स्त्रीलिङ्गम्

(

कमु

कान्तौ

कन्

दीप्तौ

वा

+

भावेक्तिन्

)

दीप्तिः

तत्पर्य्यायः

शोभा

द्युतिः

३छविः

इत्यमरः

१०

शुभा

दीप्तिः६

भा

श्रीः

भासा

भाः

१०

इति

शब्द-रत्नावली

अभिख्या

११

इति

जटाधरः

*

(

यथा,

विष्णुपुराणे

मांशे

२३

।“शशाङ्कः

श्रीधरः

कान्तिः

श्रीस्तस्यैवानपायिनी”

)कान्तिकारकपर्य्याया

यथा

रश्मि

उश्मसि

२वेति

वेनति

वेसति

वाञ्छति

वष्टि

७वनोति

जूषते

हर्षति

१०

आचके

११

उशिक्१२

मन्यते

१३

छन्तसत्

१४

चाकनत्

१५

चक-मानः

१६

कमति

१७

कानिषत्

१८

इत्यष्टादश-कान्तिकर्म्माणः

इति

वेदनिघण्टौ

अध्यायः

स्त्रीशोभा

इति

हेमचन्द्रः

(

यथा

साहित्यदर्पणे

।“रूपयौवनलालित्वं

भोगाद्यैरङ्गभूषणम्

।शोभा

प्रोक्ता

सैव

कान्तिर्मन्मथाप्यायिता

द्युतिः”

)इच्छा

स्पृहार्थकमधातोर्भावे

क्तिन्

प्रत्ययः

।दुर्गा

यथा,

--

देविपुराणे

देवीनिरुक्तनाम

४५अध्याये

“स्तुतिः

सिद्धिरिति

ख्याता

श्रिया

संश्रयणाच्च

या

।लक्ष्मीर्वा

ललना

वापि

क्रमात्

सा

कान्तिरुच्यते”

(

गङ्गा

यथा,

काशीखण्डे

गङ्गास्तोत्रे

२९

४०

।“कुमुद्वतो

कमलिनी

कान्तिः

कल्पितदायिनी”

“कान्तिश्चन्द्रतेजोरूपा”

इति

तट्टीका

)

KridantaRupaMala Sanskrit

1

{@“कनी

दीप्तिकान्तिगतिषु”@}

2

दीप्तिः

=

प्रकाशः,

कान्तिः

=

शोभा--इति

क्षीरस्वामी।

कानकः-निका,

कानकः-निका,

चिकनिषकः-षिका,

3

चङ्कनकः-निका

कनिता-त्री,

कानयिता-त्री,

चिकनिषिता-त्री,

चङ्कनिता-त्री

4

कनन्-न्ती,

कानयन्-न्ती,

चिकनिषन्-न्ती

--

कनिष्यन्-न्ती-ती,

कानयिष्यन्-न्ती-ती,

चिकनिषिष्यन्-न्ती-ती

5

--

कानयमानः,

कानयिष्यमाणः,

चङ्कन्यमानः,

चङ्कनिष्यमाणः

6

का-कानौ-कानः

--

--

--

7

कान्तः-न्तं-न्तवान्,

कानितं-तः,

चिकनिषितः,

चङ्कनितः-तवान्

कनः,

कानः,

चिकनिषुः,

चिकानयिषुः,

चङ्कनः

कनितव्यम्,

कानयितव्यम्,

चिकनिषितव्यम्,

चङ्कनितव्यम्

कननीयम्,

काननीयम्,

चिकनिषणीयम्,

चङ्कननीयम्

कान्यम्,

8

कन्या,

कान्यम्,

चिकनिष्यम्,

चङ्कन्यम्

ईषत्कनः-दुष्कनः-सुकनः

--

--

कन्यमानः,

कान्यमानः,

चिकनिष्यमाणः,

चङ्कन्यमानः

कानः,

कानः,

चिकनिषः,

चङ्कनः

कनितुम्,

कानयितुम्,

चिकनिषितुम्,

चङ्कनितुम्

कान्तिः,

कानना,

चिकनिषा,

चिकानयिषा,

चङ्कना

कननम्,

काननम्,

चिकनिषणम्,

चङ्कननम्

कनित्वा,

कानयित्वा,

चिकनिषित्वा,

चङ्कनित्वा

सङ्कन्य,

सङ्कान्य,

प्रचिकनिष्य,

प्रचङ्कन्य

कानम्

२,

कनित्वा

२,

कानम्

२,

कानयित्वा

२,

चिकनिषम्

२,

चिकनिषित्वा

२,

चङ्कनम्

चङ्कनित्वा

9

कनकम्।

प्रासङ्गिक्यः

01

(

१६५

)

02

(

१-भ्वादिः-४६०।

सक।

सेट्।

पर।

)

03

[

[

४।

‘नुगतोऽनुनासिकान्तस्य’

(

७-४-८५

)

इति

अभ्यासस्य

नुक्।

]

]

04

[

[

आ।

‘ध्वणच्छिशून्

धाणसमोणिताशुभान्

शोणान्

पृथुश्रोणिजनो

दुदोह

च।

प्रश्लोणितान्

प्रैणनविध्रणत्क्षितीन्

अनुल्बणान्

धेनुगणान्

कनत्स्तनात्।।’

धा।

का।

१-५९।

]

]

05

[

पृष्ठम्०१६०+

२४

]

06

[

[

१।

‘अनुनासिकस्य--’

(

६-४-१५

)

इति

दीर्घे

नलोपे

रूपम्।

एवं

क्तिन्प्रत्ययेऽपि।

]

]

07

[

[

२।

ईदित्त्वात्

निष्ठायां

‘श्वीदित--’

(

७-२-१४

)

इतीण्णिषेधः।

दीर्घः।

]

]

08

[

[

३।

कनेर्यत्प्रत्यये

टापि

कन्या

इति

भवति।

‘कन्यायाः

कनीन

च’

(

४-१-११६

)

इति

निर्देशोऽत्र

लिङ्गमिति

माधवधातुवृत्तौ।

]

]

09

[

[

४।

‘क्वुन्

शिल्पिसंज्ञयोः’

(

द।

उ।

३-५।

)

इति

क्वुन्।

]

]