Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कान्ति (kAnti)

 
Shabda Sagara English

कान्ति

Feminine.

(

-न्तिः

)

1.

Beauty,

splendor,

light.

2.

Female

beauty.

3.

Wish,

desire.

4.

A

lovely

or

desirable

woman.

5.

Persoual

decoration

or

embellishment.

Etymology

कम्

to

desire

or

be

desired,

क्तिन्

Affix.

Capeller Eng English

कान्ति

feminine

(

adj.

—°

feminine

also

)

loveliness,

splendour,

beauty,

especially

womanly

beauty,

charms.

Yates English

कान्ति

(

न्तिः

)

2.

Feminine.

Beauty,

splendor,

light

desire

ornament.

Spoken Sanskrit English

कान्ति

-

kAnti

-

Feminine

-

brightness

कान्ति

-

kAnti

-

Feminine

-

charm

कान्ति

-

kAnti

-

Feminine

-

wish

कान्ति

-

kAnti

-

Feminine

-

light

कान्ति

-

kAnti

-

Feminine

-

beauty

enhanced

by

love

कान्ति

-

kAnti

-

Feminine

-

grace

कान्ति

-

kAnti

-

Feminine

-

female

beauty

कान्ति

-

kAnti

-

Feminine

-

loveliness

कान्ति

-

kAnti

-

Feminine

-

lovely

or

desirable

woman

personified

as

wife

of

the

moon

कान्ति

-

kAnti

-

Feminine

-

comeliness

कान्ति

-

kAnti

-

Feminine

-

personal

decoration

or

embellishment

कान्ति

-

kAnti

-

Feminine

-

beauty

कान्ति

-

kAnti

-

Feminine

-

a

lovely

or

desirable

woman

कान्ति

-

kAnti

-

Feminine

-

lovely

colour

कान्ति

-

kAnti

-

Feminine

-

radiance

कान्ति

-

kAnti

-

Feminine

-

desire

कान्ति

-

kAnti

-

Feminine

-

splendour

Wilson English

कान्ति

Feminine.

(

-न्तिः

)

1

Beauty,

splendor,

light.

2

Female

beauty.

3

Wish,

desire.

4

A

lovely

or

desirable

woman.

5

Personal

decoration

or

embellishment.

Etymology

कम

to

desire

or

be

desired,

क्तिन्

Affix.

Apte English

कान्तिः

[

kāntiḥ

],

[

कम्

भावे

क्तिन्

]

Loveliness,

beauty,

Meghadūta (Bombay).

15

अक्लिष्टकान्ति

Sakuntalâ (Bombay).

5.19.

Brightness,

lustre,

brilliance

Meghadūta (Bombay).

84.

Personal

decoration

or

embellishment.

Wish,

desire.

(

In

Rhetoric.

)

Beauty

enhanced

by

love

(

S.

D.

thus

distinguishes

कान्ति

from

शोभा

and

दीप्तिः

रूपयौवनलालित्यं

भोगाद्यैरङ्गभूषणम्

शोभा

प्रोक्ता

सैव

कान्ति-

र्मन्मथाप्यायिता

द्युतिः

कान्तिरेवातिविस्तीर्णा

दाप्तिरित्यभिधीयते

13,

131

).

A

lovely

or

desirable

woman.

An

epithet

of

Durgā.

A

digit

of

the

moon.

Name.

of

Lakṣmī

भूषणानि

महार्हाणि

ददौ

कान्तिः

शुभां

स्रजम्

Bhágavata (Bombay).

1.65.29.Comp.

-कर

Adjective.

beautifying,

illuminating,

brightening.

-द

Adjective.

beautifying,

adorning.

(

दम्

)

bile.

clarified

butter.

-द,

-दायक,

-दायिन्

Adjective.

adorning.-भृत्

Masculine.

the

moon.

Apte 1890 English

कांतिः

f.

[

कम्

भावे

क्तिन्

]

1

Loveliness,

beauty

Me.

15

अक्लिष्टकांति

Ś.

5.

19.

2

Brightness,

lustre,

brilliance

Me.

84.

3

Personal

decoration

or

embellishment.

4

Wish,

desire.

5

(

In

Rhet.

)

Beauty

enhanced

by

love

(

S.

D.

thus

distinguishes

कांति

from

शोभा

and

दीप्तिः

-

रूपयौवनलालित्यं

भोगाद्यैरंगभूषणं

शोभा

प्रोक्ता

सैव

कांतिर्मन्मथाप्यायिता

द्युतिः

कांतिरेवातिविस्तीर्णा

दीप्तिरित्यभिधीयते

130,

131

).

6

A

lovely

or

desirable

woman.

7

An

epithet

of

Durgā.

8

A

digit

of

the

moon.

Comp.

कर

a.

beautifying,

illuminating,

brightening.

a.

beautifying,

adorning.

(

दं

)

{1}

bile.

{2}

clarified

butter.

द,

दायक,

दायिन्

a.

adorning.

भृत्

m.

the

moon.

Monier Williams Cologne English

कान्ति

feminine.

desire,

wish,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

loveliness,

beauty,

splendour,

female

beauty,

personal

decoration

or

embellishment,

nalopākhyāna

śakuntalā

meghadūta

pañcatantra

suśruta

kathāsaritsāgara

a

lovely

colour,

brightness

(

especially

of

the

moon

),

kathāsaritsāgara

(

ifc.

feminine.

),

caurapañcāśikā

(

in

rhetoric

)

beauty

enhanced

by

love,

vāmana's kāvyālaṃkāravṛtti

iii,

1,

22

xxii,

14

sāhitya-darpaṇa

a

lovely

or

desirable

woman

personified

as

wife

of

the

moon,

harivaṃśa

5419

nalopākhyāna

of

Lakṣmī,

bhāgavata-purāṇa

x,

65,

29

of

Durgā,

DevīP.

Monier Williams 1872 English

कान्ति,

इस्,

f.

desire,

wish

loveliness,

beauty

splendor

female

beauty

personal

decoration

or

embellishment

(

in

rhetoric

)

beauty

enhanced

by

love

a

lovely

or

desirable

woman,

personified

as

wife

of

the

moon.

—कान्ति-कर,

अस्,

ई,

अम्,

causing

beauty,

beautifying,

illuminating.

—कान्ति-द,

अस्,

आ,

अम्,

giving

beauty

beautifying,

adorning

(

),

f.

the

plant

Serratula

Anthelmintika

(

अम्

),

n.

bile,

the

bilious

humor.

—कान्ति-दायक,

अस्,

इका,

अम्,

granting

beauty

beautifying,

adorning

(

अम्

),

n.

a

fragrant

wood,

a

kind

of

Curcuma

from

the

root

of

which

a

yellow

die

is

prepared,

C.

Zanthorrhiza.

—कान्ति-पुर,

अम्,

n.,

N.

of

a

town

in

Nepal.

—कान्ति-मत्,

आन्,

अती,

अत्,

lovely,

beautiful,

splen-

did

(

ती

),

f.,

N.

of

a

metre

N.

of

a

woman.

—कान्ति-

मत्-ता,

f.

loveliness,

beauty.

—कान्ति-हर,

अस्,

ई,

अम्,

destroying

beauty,

making

ugly,

dulling,

dim-

ming.

—कान्ती-नगरी,

f.

(

for

कान्ति-न्°

),

N.

of

a

city

of

the

north

[

cf.

कान्ति-पुर

].

Macdonell English

कान्ति

kān-ti,

Feminine.

(

Adjective.

—°

Feminine.

ī̆

)

charm,

loveliness,

🞄grace,

beauty

brightness,

radiance

(

of

🞄the

moon

):

-prada,

Adjective.

conferring

brightness

🞄-mat,

Adjective.

lovely,

charming,

beautiful:

-ī,

Feminine.

🞄N.,

-tā,

Feminine.

grace,

beauty.

Benfey English

कान्ति

कान्ति,

i.

e.

कम्

+

ति,

Feminine.

Beauty,

Indr.

5,

7.

--

Compound

सूर्य-,

Feminine.

1.

sun-

shine.

2.

the

flower

of

the

sesamum.

Hindi Hindi

वैभव

Apte Hindi Hindi

कान्तिः

स्त्रीलिङ्गम्

-

कम्

-

क्तिन्

"मनोहरता,

सौन्दर्य"

कान्तिः

स्त्रीलिङ्गम्

-

कम्

-

क्तिन्

"चमक,

प्रभा,

दीप्ति

"

कान्तिः

स्त्रीलिङ्गम्

-

कम्

-

क्तिन्

व्यक्तिगत

सजावट

या

शृङ्गार

कान्तिः

स्त्रीलिङ्गम्

-

कम्

-

क्तिन्

"कामना,

इच्छा"

कान्तिः

स्त्रीलिङ्गम्

-

कम्

-

क्तिन्

प्रेमोद्दीप्त

सौन्दर्य

कान्तिः

स्त्रीलिङ्गम्

-

कम्

-

क्तिन्

"मनोहर,

कमनीय

स्त्री"

कान्तिः

स्त्रीलिङ्गम्

-

कम्

-

क्तिन्

दुर्गा

की

उपाधि

कान्तिः

स्त्रीलिङ्गम्

-

कम्+क्तिन्

लक्ष्मी

Shabdartha Kaustubha Kannada

कान्ति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಪೇಕ್ಷೆ

/ಅಭಿಲಾಷೆ

/ಬಯಕೆ

निष्पत्तिः

कमु

(

कान्तौ

)

-

भावे

"क्तुन्"

(

३-३-९४

)

कान्ति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪ್ರಕಾಶ

/ಬೆಳಕು

कान्ति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪ್ರಭೆ

/ತೇಜಸ್ಸು

प्रयोगाः

"स्फुटमिवोज्ज्वलकाञ्चनकान्तिभिर्युतमशोकमशोभत

चम्पकैः"

उल्लेखाः

माघ०

६-५

कान्ति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹೆಂಗಸರ

ಸೌಂದರ್ಯ

/ಲಾವಣ್ಯ

प्रयोगाः

"तस्याः

शलाकाञ्जननिर्मितेव

कान्तिर्भुवोरायतलेखयोर्या"

"स्वकान्तिकीर्तिव्रजमौक्तिकस्रजः

श्रयन्तमन्तर्घटनागुणश्रियम्"

उल्लेखाः

कुमा०

१-४७,

नैष०

१-४२

कान्ति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಶೋಭೆ

/ಹೊಳಪು

कान्ति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಚಂದ್ರನ

ಪತ್ನಿ

प्रयोगाः

"मदिरा

रूपिणी

भूत्वा

कान्तिश्च

शशिनः

प्रिया"

कान्ति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದುರ್ಗಾದೇವಿ

/ಪಾರ್ವತಿ

प्रयोगाः

"स्तुतिः

सिद्धिरिति

ख्याता

श्रिया

संश्रयणाच्च

या

लक्ष्मीर्वा

ललना

वापि

कामात्

सा

कान्तिरुच्यते

॥"

उल्लेखाः

देवीपु०

४५

कान्ति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಗಂಗಾನದಿ

कान्ति

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಚಂದ್ರನ

ಕಲೆ

विस्तारः

"शशिनी

चन्द्रिका

कान्तिर्ज्योत्स्ना"

L R Vaidya English

kAMti

{%

f.

%}

1.

Desire,

wish

2.

personal

decoration

or

embellishment

3.

loveliness,

beauty

4.

beauty

enhanced

by

love

(

in

rhetoric

)

(

in

this

sense,

the

S.D.

thus

distinguishes

it

from

शोभा

and

दीप्ति-

रूपयौवनलालित्यं

भोगाद्यैरंगभूषणम्

शोभा

प्रोक्ता

सैव

कांतिर्मन्मथाप्यायिता

द्युतिः

कांतिरेवातिविस्तीर्णा

दीप्तिरित्यभिधीयते

)

5.

a

lovely

or

desirable

woman

6.

brilliancy,

brightness,

Megh.ii.21

7.

an

epithet

of

Durgā.

Bopp Latin

कान्ति

f.

(

r.

कम्

s.

ति

)

1

)

desiderium.

2

)

splendor,

pul-

chritudo.

IN.

5.

7.

N.

3.

17.

Anekartha-Dvani-Manjari Sanskrit

भग

पु

भग,

श्री,

यशस्,

सौभाग्य,

योनि,

कान्ति,

महिमन्,

सूर्य,

संज्ञाविशेष,

मृगाङ्क

श्रियां

यशसि

सौभाग्ये

योनौ

कान्तौ

महिम्नि

सूर्ये

संज्ञाविशेषेऽपि

मृगाङ्गेऽपि

भगः

स्मृतः

१९

verse

1.1.1.19

page

0002

अभिख्या

स्त्री

अभिख्या,

कीर्ति,

कान्ति,

नामन्

अभिख्येति

समाख्याता

कीर्तौ

कान्तौ

नामनि

verse

2.1.1.3

page

0008

छाया

स्त्री

छाया,

कान्ति,

अनातप

कान्त्यनातपयोच्छाया

दया

हिंसानुकम्पयोः

२१

verse

3.1.1.21

page

0015

Lanman English

kānti,

f.

loveliness.

[

√kam,

1157,

cf.

955a.

]

Wordnet Sanskrit

Synonyms

शोभा,

सौन्दर्यम्,

कान्तिः,

दीप्तिः,

रमणीयता,

छवि,

छटा,

सौन्दर्य,

सौंदर्य,

कांति,

कान्ति,

दीप्ति,

रमणीयता,

बहार,

सुन्दरता,

इन्दिरा

(Noun)

शोभनस्य

अवस्था

भावो

वा।

"सूर्यास्तकाले

आकाशस्य

शोभा

वर्धते।"

Tamil Tamil

காந்தி

:

வசீகரம்,

அழகு,

ஒளி,

விருப்பம்,

அலங்காரம்,

துர்கையின்

ஒரு

பெயர்.

Mahabharata English

Kānti,

pl.

(

ºayaḥ

),

a

people.

§

574

(

Jambūkh.

):

VI,

9,

347

(

only

B.:

º-Kosalāḥ,

C.

has

Kāśi-Kośalāḥ

).

Purana English

कान्ति

/

KĀNTI.

A

city

in

ancient

india.

(

M.B.

bhīṣma

parva,

Chapter

9,

Verse

40

).

Amarakosha Sanskrit

कान्ति

स्त्री।

शोभा

समानार्थकाः

शोभा,

कान्ति,

द्युति,

छवि,

अभिख्या,

छाया,

त्विष्,

अर्चिस्

1।3।17।2।3

कलङ्काङ्कौ

लाञ्छनं

चिह्नं

लक्ष्म

लक्षणम्.

सुषमा

परमा

शोभा

शोभा

कान्तिर्द्युतिश्छविः॥

==>

परमा_शोभा,

अलङ्काररचनादिकृतशोभा

पदार्थ-विभागः

,

द्रव्यम्,

तेजः

Kalpadruma Sanskrit

कान्तिः,

स्त्रीलिङ्गम्

(

कमु

कान्तौ

कन्

दीप्तौ

वा

+

भावेक्तिन्

)

दीप्तिः

तत्पर्य्यायः

शोभा

द्युतिः

३छविः

इत्यमरः

१०

शुभा

दीप्तिः६

भा

श्रीः

भासा

भाः

१०

इति

शब्द-रत्नावली

अभिख्या

११

इति

जटाधरः

*

(

यथा,

विष्णुपुराणे

मांशे

२३

।“शशाङ्कः

श्रीधरः

कान्तिः

श्रीस्तस्यैवानपायिनी”

)कान्तिकारकपर्य्याया

यथा

रश्मि

उश्मसि

२वेति

वेनति

वेसति

वाञ्छति

वष्टि

७वनोति

जूषते

हर्षति

१०

आचके

११

उशिक्१२

मन्यते

१३

छन्तसत्

१४

चाकनत्

१५

चक-मानः

१६

कमति

१७

कानिषत्

१८

इत्यष्टादश-कान्तिकर्म्माणः

इति

वेदनिघण्टौ

अध्यायः

स्त्रीशोभा

इति

हेमचन्द्रः

(

यथा

साहित्यदर्पणे

।“रूपयौवनलालित्वं

भोगाद्यैरङ्गभूषणम्

।शोभा

प्रोक्ता

सैव

कान्तिर्मन्मथाप्यायिता

द्युतिः”

)इच्छा

स्पृहार्थकमधातोर्भावे

क्तिन्

प्रत्ययः

।दुर्गा

यथा,

--

देविपुराणे

देवीनिरुक्तनाम

४५अध्याये

“स्तुतिः

सिद्धिरिति

ख्याता

श्रिया

संश्रयणाच्च

या

।लक्ष्मीर्वा

ललना

वापि

क्रमात्

सा

कान्तिरुच्यते”

(

गङ्गा

यथा,

काशीखण्डे

गङ्गास्तोत्रे

२९

४०

।“कुमुद्वतो

कमलिनी

कान्तिः

कल्पितदायिनी”

“कान्तिश्चन्द्रतेजोरूपा”

इति

तट्टीका

)

Vachaspatyam Sanskrit

कान्ति

स्त्री

कम--कामे

कन--दीप्तौ

वा

भावे

क्तिन्

दीप्तौ२

शोभायाम्

इच्छायाम्

स्त्रीणां

शृङ्गारजे

सौन्दर्य्यगुणभेदे

कान्तौ

कारणं

सुश्रुते

दर्शितं

यथा

“तेजो-ऽप्याग्नेयं

क्रमशः

पच्यमानानां

धातूनामभिनिर्वृत्तमन्तरस्थंस्नेहजातं

रसाख्य

स्त्रीणां

विशेषतो

भवति

तेन

मा-र्द्दवसौकुमार्य्यमृद्वल्परोमतोत्साहदृष्टिस्थितिपङ्क्तिकान्तिदीप्तयो

भवन्ति”

घृतस्य

तैजसत्वेन

कान्तिदत्वम्

यथोक्तंतत्रैव

“घृतन्तु”

इत्युपक्रम्यम्

“स्मृतिमतिमेधाकान्तिस्वरलावण्यसौकुमार्य्यौजस्तेजोबलकरम्”

शोभाकान्तिदीप्तिद्युतीनां

भेदस्तु

सा०

द०

उक्तः

“रूपयौवनलालित्यंभोगाद्यैरङ्गभूषणम्

शोभा

प्रोक्ता,

सैव

कान्तिर्मन्मथाप्या-यिता

द्युतिः

कान्तिरेवातिविस्तीर्णा

दीप्तिरित्यभिधी-यते”

इति

भेदेन

लक्षयित्वां

मन्मथोन्मेषेणातिविस्तीर्णाशोभैव

कान्तिरुच्यते

इति

व्याख्यातम्

तेषां

चनायिकागततेव

नायकगतताऽपि

चन्द्रादौ

तु

शोभा-दीप्तिकान्तिद्युतीनामभेद

एव

“कला

सा

कान्तिमती

कलाभृतः”

कुमा०

“बध्वा

इवाध्वंसितवर्णकान्तेः”माघः

चन्द्रकलासु

मध्ये

कलाभेदे

“शशिनी

चन्द्रिकाकान्तिर्ज्योत्स्ना”

शा०

ति०

कलाशब्दे

विवृतिः

लक्ष्म्याअनुचरदेवीभेदे

“एवमुक्त्वा

तु

सा

देवी

लक्ष्मीर्दैत्यवृषंत्वलिम्

प्रविष्टा”

इत्युपक्रमे

“शिष्टाश्च

देव्यः

प्रवरा

ह्रीःकीर्त्तिद्युतिरेव

च”

इत्याद्युक्त्वा

“श्रुतिः

प्रीतिरिडा

कान्तिः”इत्यादिकमभिधाय

“उपतस्थुर्महासत्वं

वलिमिन्द्रं

महा-रथम्”

इत्युक्तम्

हरि०

२५६

अ०

शशिनः

प्रियाभेदेच

“तिस्रस्तिदशनार्य्यस्तम्”

इत्युपक्रमे

“मदिरा

रूपिणीभूत्वा

कान्तिश्च

शशिनः

प्रिया”

हरि०

९८

अ०

।१०

दुर्गायां

“स्तुतिः

सिद्धिरिति

ख्याता

श्रिया

संश्रयणाच्चया

लक्ष्मीर्वा

लनना

वापि

कामात्

सा

कान्तिरुच्यते”देवीपु०

४५

अ०

११

कामशक्तिभेदे

“तथा

कान्तिःकलकण्ठी

वृकोदरा”

शा०

ति०

राघवभट्टः

काम-शक्तिशब्दे

विवृतिः

Capeller German

कान्ति

Feminine.

(

adj.

—°

Feminine.

auch

)

Liebreiz,

Anmut,

Glanz,

Strahl,

Schein.

Burnouf French

कान्ति

कान्ति

feminine

(

कम्

)

désir,

amour

charme,

beauté,

éclat.

Femme

belle,

aimable

ou

désirable.

Cf.

कान्त।

कान्तिद

a.

(

दा

)

qui

donne

de

la

beauté,

de

l'éclat

qui

rend

aimable

ou

désirable.

--

कान्तिद

neuter

bile.

कान्तिदायक

a.

(

sfx.

अक

य्

de

liaison

)

qui

donne

de

la

beauté,

de

l'éclat.

--

S.

neuter

curcuma

xanthorhiza.

Stchoupak French

कान्ति-

Feminine.

charme,

beauté

splendeur

ép.

de

Lakṣmī

-मन्त्-

a.

aimable,

joli,

beau

-मती-

Feminine.

Neuter.

d'une

femme

-मत्ता-

Feminine.

charme,

beauté.

°कोसल-

Masculine.

Plural

Neuter.

d'un

peuple.

°सुधामयी-

a.

Feminine.

possédant

le

nectar

de

la

beauté

(

femme

).

°कान्त्य्-अमृत-

nt.

nectar,

i.

e.

le

charme

de

la

beauté.