Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

काञ्चनम् (kAJcanam)

 
Apte Hindi Hindi

काञ्चनम्

नपुंलिङ्गम्

-

काञ्च्

-

ल्युट्

सोना

काञ्चनम्

नपुंलिङ्गम्

-

काञ्च्

-

ल्युट्

"प्रभा,

दीप्ति"

काञ्चनम्

नपुंलिङ्गम्

-

काञ्च्

-

ल्युट्

"सम्पत्ति,

धन-दौलत"

काञ्चनम्

नपुंलिङ्गम्

-

काञ्च्

-

ल्युट्

कमलतन्तु

Wordnet Sanskrit

Synonyms

धनम्,

वित्तम्,

विभवः,

अर्थः,

वैभवम्,

सम्पत्तिः,

द्रविणम्,

द्रव्यम्,

राः,

रिक्थम्,

ऋक्थम्,

हिरण्यम्,

द्युम्नम्,

स्वापतेयम्,

भोग्यम्,

घसु,

स्वापतेयम्,

वसु,

द्युम्नम्,

काञ्चनम्,

लक्ष्मीः,

सम्पत्,

वृद्धिः,

श्रीः,

व्यवहार्यम्,

रैः,

भोगः,

स्वम्,

रेक्णः,

वेदः,

वरिवः,

श्वात्रम्,

रत्नम्,

रयिः,

क्षत्रम्,

भगः,

मीलुम्,

गयः,

द्युम्नः,

इन्द्रियम्,

वसु,

रायः,

राधः,

भोजनम्,

तना,

नृम्णम्,

बन्धुः,

मेधाः,

यशः,

ब्रह्म,

श्रंवः,

वृत्रम्,

वृतम्

(Noun)

सुवर्णरुप्यकादयः।

"साधु

कार्यार्थे

एव

धनस्य

वियोगः

करणीयः।"

Synonyms

सुवर्णम्,

स्वर्णम्,

कनकम्,

हिरण्यम्,

हेम,

हाटकम्,

काञ्चनम्,

तपनीयम्,

शातकुम्भम्,

गाङ्गेयम्,

भर्मम्,

कर्वरम्,

चामीकरम्,

जातरूपम्,

महारजतम्,

रुक्मम्,

कार्तस्वरम्,

जाम्बुनदम्,

अष्टापदम्,

शातकौम्भम्,

कर्चुरम्,

रुग्मम्,

भद्रम्,

भूरि,

पिञ्जरम्,

द्रविणम्,

गैरिकम्,

चाम्पेयम्,

भरुः,

चन्द्रः,

कलधौतम्,

अभ्रकम्,

अग्निबीजम्,

लोहवरम्,

उद्धसारुकम्,

स्पर्शमणिप्रभवम्,

मुख्यधातु,

उज्ज्वलम्,

कल्याणम्,

मनोहरम्,

अग्निवीर्यम्,

अग्नि,

भास्करम्,

पिञजानम्,

अपिञ्जरम्,

तेजः,

दीप्तम्,

अग्निभम्,

दीप्तकम्,

मङ्गल्यम्,

सौमञ्जकम्,

भृङ्गारम्,

जाम्बवम्,

आग्नेयम्,

निष्कम्,

अग्निशिखम्

(Noun)

धातुविशेषः-पीतवर्णीयः

धातुः

यः

अलङ्कारनिर्माणे

उपयुज्यते।

"सुवर्णस्य

मूल्यं

वर्धितम्।"

Tamil Tamil

காஞ்சனம்

:

பொன்,

பளபளப்பு,

காந்தி,

சொத்து,

தாமரைத்

தண்டின்

நார்.

KridantaRupaMala Sanskrit

1

{@“काचि

दीप्तिबन्धनयोः”@}

2

काञ्चकः-ञ्चिका,

काञ्चकः-ञ्चिका,

चिकाञ्चिषकः-षिका,

चाकाञ्चकः-ञ्चिका

काञ्चिता-त्री,

काञ्चयिता-त्री,

चिकाञ्चिषिता-त्री,

चाकाञ्चिता-त्री

--

काञ्चयन्-न्ती,

काञ्चयिष्यन्-न्ती-ती

--

काञ्चमानः,

काञ्चयमानः,

चिकाञ्चिषमाणः,

चाकाञ्च्यमानः

काञ्चिष्यमाणः,

काञ्चयिष्यमाणः,

चिकाञ्चिषिष्यमाणः,

चाकाञ्चिष्यमाणः

कान्-काञ्चौ-काञ्चः

--

--

--

काञ्चितम्-तः,

काञ्चितः-तम्,

चिकाञ्चिषितः,

चाकाञ्चितः-तवान्

काञ्चः,

3

काञ्चनम्

4,

काञ्चः,

चिकाञ्चिषुः,

चिकाञ्चयिषुः,

चाकाञ्चः

काञ्चितव्यम्,

काञ्चयितव्यम्,

चिकाञ्चिषितव्यम्,

चाकाञ्चितव्यम्

काञ्चनीयम्,

काञ्चनीयम्,

चिकाञ्चिषणीयम्,

चाकाञ्चनीयम्

काञ्च्यम्,

काञ्च्यम्,

चिकाञ्चिष्यम्,

चाकाञ्च्यम्

ईषत्काञ्चः-दुष्काञ्चः-सुकाञ्चः

--

--

काञ्च्यमानः,

काञ्च्यमानः,

चिकाञ्चिष्यमाणः,

चाकाञ्च्यमानः

काञ्चः,

काञ्चः,

चिकाञ्चिषः,

चाकाञ्चः

काञ्चितुम्,

काञ्चयितुम्,

चिकाञ्चिषितुम्,

चाकाञ्चितुम्

काञ्चा,

काञ्चना,

चिकाञ्चिषा,

चिकाञ्चयिषा,

चाकाञ्चा

काञ्चनम्,

काञ्चनम्,

चिकाञ्चिषणम्,

चाकाञ्चनम्

काञ्चित्वा,

काञ्चयित्वा,

चिकाञ्चिषित्वा,

चाकाञ्चित्वा

अवकाञ्च्य,

संकाञ्च्य,

प्रचिकाञ्चिष्य,

प्रचाकाञ्च्य

काञ्चम्

२,

काञ्चित्वा

२,

काञ्चम्

२,

काञ्चयित्वा

२,

चिकाञ्चिषम्

२,

चिकाञ्चिषित्वा

२,

चाकाञ्चम्

चाकाञ्चित्वा

5

काञ्ची-काञ्चिः।।

6

प्रासङ्गिक्यः

01

(

१८४

)

02

(

१-भ्वादिः-१७०।

सक।

सेट्।

आत्म।

)

03

[

[

१।

‘अनुदात्तेतश्च

हलादेः’

(

३-२-१४९

)

इति

युच्

ताच्छीलिकः।

]

]

04

[

[

आ।

‘सुलोचना

यत्र

शचीसमप्रभा

अशाश्वचुः

श्वञ्चितसौरभाः

कचे।

सकञ्चुकाः

काञ्चनकाञ्चिभूषिता

व्रजाङ्गना

निर्मचनेन

नर्मणा।।’

धा।

का।

१-२३।

]

]

05

[

[

२।

औणादिक

इन्

प्रत्ययः।

‘कृदिकारादक्तिनः’

(

ग।

सू।

४-१-४५

)

इति

वा

ङीष्।

]

]

06

[

पृष्ठम्०१८०+

२५

]