Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कश्य (kazya)

 
Shabda Sagara English

कश्य

Masculine, Feminine, Neuter

(

-श्यः-श्या-श्यं

)

Deserving

a

whipping.

Neuter.

(

-श्यं

)

1.

Spirituous

liquor.

2.

A

horse's

flank.

Etymology

कश्

to

beat,

यत्

Affix.

Yates English

कश्य

(

श्यं

)

1.

Neuter.

Spirituous

liquor

a

horse's

flank.

a.

Deserving

a

whipping

or

flogging.

Spoken Sanskrit English

कश्य

kazya

Adjective

deserving

the

whip

कश्य

kazya

Neuter

horse's

flank

कश्य

kazya

Neuter

spirituous

liquor

Wilson English

कश्य

Masculine, Feminine, Neuter

(

-श्यः-श्या-श्यं

)

Deserving

a

whipping.

Neuter.

(

-श्यं

)

1

Spirituous

liquor.

2

A

horse's

flank.

Etymology

कश

to

beat,

यत्

Affix.

Apte English

कश्य

[

kaśya

],

Adjective.

[

कशामर्हति,

कशा-यत्

]

Fit

to

be

whipped

or

flogged.

श्यम्

Spirituous

liquor.

A

horse's

flank.

Apte 1890 English

कश्य

a.

[

कशामर्हति,

कशा-यत्

]

Fit

to

be

whipped

or

flogged.

श्यं

1

Spirituous

liquor.

2

A

horse's

flank.

Monier Williams Cologne English

कश्य

a

Masculine, Feminine, Neuter

(

g.

दण्डादि

)

deserving

the

whip,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

कश्य

neuter gender.

a

horse's

flank,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

spirituous

liquor

(

confer, compare.

काश्य

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

कश्य

b

See

कश्.

Monier Williams 1872 English

कश्य,

अस्,

आ,

अम्,

deserving

the

whip

(

अम्

),

n.

a

horse's

flank

spirituous

liquor.

कश्य

कश्य।

See

under

कश।

Apte Hindi Hindi

कश्य

वि*

-

कशामर्हति-कशा-य

कोड़े

या

चाबुक

लगाये

जाने

के

योग्य

कश्यम्

नपुंलिङ्गम्

-

कशामर्हति-कशा-य

मादक

शराब

Shabdartha Kaustubha Kannada

कश्य

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಮದ್ಯ

/ಹೆಂಡ

निष्पत्तिः

कश

(

गतिशासनयोः

)-

बाहु०

"यः"

व्युत्पत्तिः

कशत्यनेन

कश्य

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಅಶ್ವದ

ಮಧ್ಯಭಾಗ

/ಕುದುರೆಯ

ಬೆನ್ನು

निष्पत्तिः

"यः"

(

५-१-६६

)

व्युत्पत्तिः

कशामर्हति

कश्य

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಚಾವಟಿಯ

ಏಟಿಗೆ

ಅರ್ಹವಾದ

/ಚಾವಟಿಯಿಂದ

ಹೊಡೆಯಲು

ಅರ್ಹವಾದ

विस्तारः

"कश्यं

त्रिषु

कशार्हे

स्यात्

क्लीबं

मद्याश्वमध्ययोः"-

मेदि०

L R Vaidya English

kaSya

{%

(

I

)

a.

(

f.

श्या

)

%}

Fit

to

be

whipped.

kaSya

{%

(

II

)

m.

%}

Spirituous

liquor.

Bopp Latin

कश्य

(

r.

कश्

s.

)

1

)

flagellandus.

AM.:

कशार्हे.

2

)

n.

latus

equi.

AM.

3

)

n.

potus

fervidus.

AM.

Anekartha-Dvani-Manjari Sanskrit

कश्य

क्ली

कश्य,

मध्य,

अश्वमध्य

मध्याश्वमध्ययोः

कश्यं

वाडवो

वह्निविप्रयोः

verse

3.1.1.6

page

0014

Amarakosha Sanskrit

कश्य

नपुं।

अश्वमध्यम्

समानार्थकाः

कश्य

2।8।47।2।1

त्रिष्वाश्वीनं

यदश्वेन

दिनेनैकेन

गम्यते।

कश्यं

तु

मध्यमश्वानां

हेषा

ह्रेषा

निस्वनः॥

पदार्थ-विभागः

अवयवः

कश्य

नपुं।

सुरा

समानार्थकाः

सुरा,

हलिप्रिया,

हाला,

परिस्रुत्,

वरुणात्मजा,

गन्धोत्तमा,

प्रसन्ना,

इरा,

कादम्बरी,

परिस्रुत्,

मदिरा,

कश्य,

मद्य,

वारुणी,

मधु,

हाल,

अनुतर्ष

2।10।40।1।2

मदिरा

कश्यमद्ये

चाप्यवदंशस्तु

भक्षणम्.

शुण्डापानं

मदस्थानं

मधुवारा

मधुक्रमाः॥

अवयव

==>

सुराकल्कः,

सुरामण्डः

वृत्तिवान्

==>

शौण्डिकः

==>

मधुकपुष्पकृतमद्यम्,

इक्षुशाकादिजन्यमद्यम्,

नानाद्रव्यकृतमद्यम्

पदार्थ-विभागः

खाद्यम्,

पानीयम्

कश्य

वि।

ताडनार्हः

समानार्थकाः

कश्य,

कश्यार्ह

3।1।44।2।1

विक्लवो

विह्वलः

स्यात्तु

विवशोऽरिष्टदुष्टधीः।

कश्यः

कश्यार्हे

सन्नद्धे

त्वाततायी

वधोद्यते॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्यः

Kalpadruma Sanskrit

कश्यं,

क्लीबम्

(

कशां

अर्हतीति

कशा

+

दन्तादित्वात्

।५

६६

यत्

)

अश्वमध्यभागः

(

कशतिअनेन

कश

+

बाहुलकात्

करणे

यत्

)

मद्यम्

।यथा,

--

मार्कण्डेयपुराणे

१०४

।“ब्रह्मणस्तनयो

योऽभूत्

मरीचिरिति

विश्रुतः

।कश्यपस्तस्य

पुत्त्रोऽभूत्

कश्यपानात्

कश्यपः”

कशार्हे

त्रि

इत्यमरः

४४

Vachaspatyam Sanskrit

कश्य

नपुंलिङ्गम्

कशत्यनेन

कश--शब्दे

बा०

करणे

यत्

मद्येवैज०

मद्यपानेन

यथेष्टशब्दकरणात्

तथात्वम्

।कशामर्हति

दण्डा०

यत्

कशाघातयोग्ये

अश्वमध्य-भागे

त्रीषु लिङ्गेषु

अमरः

Burnouf French

कश्य

कश्य

pf.

ps.

(

कश्,

कस्

)

qu'il

faut

fouetter

qui

mérite

le

fouet.

--

S.

neuter

liqueur

alcoolique

le

soma

(

?

).

Flanc

du

cheval

[

on

applique

le

fouet

]