Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कशः (kazaH)

 
Apte English

कशः

[

kaśḥ

],

A

whip

(

usually

in

Plural.

).

-शा

A

whip

इदानीं

सुकुमारे$स्मिन्

निःशङ्कं

कर्कशाः

कशाः

तव

गात्रे

पतिष्यन्ति

सहास्माकं

मनोरथैः

Mṛichchhakaṭika

9.35

(

where

the

word

may

be

Masculine.

or

Feminine.

)

Flogging.

A

string,

rope.

The

mouth.

A

quality.

Fat

कशशब्दो

मेदसि

प्रसिद्धः

यथा

कशवाहिनो

रथाः

मेदोवाहिन

इति

गम्यते

ŚB.

on

MS.*

9.4.22.Comp.

-त्रयम्

the

three

modes

of

flogging

a

horse

सम्यक्

कशात्रयविचारवता

नियुक्तः

Śi.

Apte 1890 English

कशः

1

A

whip

(

usually

in

pl.

).

शा

A

whip

इदानीं

सुकुमारेऽस्मिन्

निःशंकं

कर्कशाः

कशाः

तव

गात्रे

पतिष्यंति

सहास्माकं

मनोरथैः

Mk.

9.

35

(

where

the

word

may

be

m.

or

f.

)

2

Flogging.

3

A

string,

rope.

4

The

mouth.

5

A

quality.

Apte Hindi Hindi

कशः

पुंलिङ्गम्

-

कश्-अच्

कोड़ा

कशः

पुंलिङ्गम्

-

कश्+अच्

चर्बी

Wordnet Sanskrit

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Synonyms

कशः

(Noun)

एकः

जनसमूहः

"कशाणाम्

उल्लेखः

भागवत्पुराणे

वर्तते"

Synonyms

कशः

(Noun)

एकः

जनसमूहः

"कशस्य

उल्लेखः

भागवतपुराणे

वर्तते"

Synonyms

कशः

(Noun)

रोमशरोमशपुच्छकानाम्

एका

जातिः

"कशः

वाजसनेयिसंहितायां

परिगणितः"

KridantaRupaMala Sanskrit

1

{@“कश

गतिशासनयोः”@}

2

‘कसि’

‘कस’

इत्यनयोः

पाठान्तरम्।

काशकः-शिका,

काशकः-शिका,

चिकशिषकः-षिका,

3

चाकशकः-शिका

कशिता-त्री,

काशयिता-त्री,

चिकशिषिता-त्री,

चाकशिता-त्री

--

काशयन्-न्ती,

काशयिष्यन्-न्ती-ती

--

4

कशानः,

काशयमानः,

चिकशिषमाणः,

चाकश्यमानः

कशिष्यमाणः,

काशयिष्यमाणः,

चिकशिषिष्यमाणः,

चाकशिष्यमाणः

5

कट्-कड्-कशौ-कशः

--

--

कशितम्-तः,

काशितः-तम्,

चिकशिषितः,

चाकशितः-तवान्

कशः,

6

कशा,

प्रतिष्कशः,

7

काशः,

चिकशिषुः,

चिकाशयिषुः,

चाकशः

कशितव्यम्,

काशयितव्यम्,

चिकशिषितव्यम्,

चाकशितव्यम्

8

कशनीयम्,

प्रनिकाशनीयम्,

चिकशिषणीयम्,

चाकशनीयम्

काश्यम्,

काश्यम्,

चिकशिष्यम्,

चाकश्यम्

9

ईषत्कशः-दुष्कशः-सुकशः

--

--

कश्यमानः,

काश्यमानः,

चिकशिष्यमाणः,

चाकश्यमानः

काशः,

काशः,

चिकशिषः,

चाकशः

कशितुम्,

काशयितुम्,

चिकशिषितुम्,

चाकशितुम्

कष्टिः,

काशना,

चिकशिषा,

चिकाशयिषा,

चाकशा

कशनम्,

काशनम्,

चिकशिषणम्,

चाकशनम्

कशित्वा,

काशयित्वा,

चिकशिषित्वा,

चाकशित्वा

प्रकश्य,

प्रकाश्य,

प्रचिकशिष्य,

प्रचाकश्य

काशम्

२,

कशित्वा

२,

काशम्

२,

काशयित्वा

२,

चिकशिषम्

२,

चिकशिषित्वा

२,

चाकशम्

चाकशित्वा

२।

प्रासङ्गिक्यः

01

(

१७८

)

02

(

२-अदादिः-१०२४।

अक।

सेट्।

आत्म।

)

03

[

[

२।

‘दीर्घोऽकितः’

(

७-४-८३

)

इति

अभ्यासे

दीर्घः।

]

]

04

[

[

३।

‘अदिप्रभृतिभ्यः

शपः’

(

२-४-७२

)

इति

शपो

लुक्।

]

]

05

[

[

४।

‘व्रश्चभ्रस्ज--’

(

८-२-३६

)

इति

षत्वम्।

जश्त्वम्।

]

]

06

[

[

५।

पचाद्यचि

टाप्।

]

]

07

[

[

६।

‘प्रतिष्कशश्च

कशेः’

(

६-१-१५२

)

इति

पचाद्यचि

सुट्।

षत्वं

च।

वार्ता-

पुरुषः

सहायः

पुरोयायी

वा

प्रतिष्कश

इत्युच्यते।

‘प्राममद्य

प्रवेक्ष्यामि

भव-

मेत्वं

प्रतिष्कशः।’

इति

काशिका।

]

]

08

[

[

आ।

‘स्वीयैश्चकंसे

कशनीयकासी

रमोष्ठनिंसी

नतचितनिञ्जी।।’

धा।

का।

२-४५।

]

]

09

[

पृष्ठम्०१७४+

२९

]