Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कवाट (kavATa)

 
Shabda Sagara English

कवाट

sub.

Masculine, Feminine, Neuter

(

-टः-टा-टं

)

A

door,

the

leaf

or

pannel

of

the

door.

Etymology

wind,

air,

वट्

to

exclude,

and

अण्

affix

also

कपाट.

Yates English

कवाट

(

टः

)

1.

Masculine.

A

door

a

pannel.

Spoken Sanskrit English

कवाट

-

kavATa

-

Neuter

-

shutter

कवाट

-

kavATa

-

Adjective

-

a

door

कवाट

-

kavATa

-

Adjective

-

the

leaf

or

panel

of

a

door

कवाट

-

kavATa

-

Neuter

-

door

कवाट

-

kavATa

-

Neuter

-

panel

of

a

door

कवाट

-

kavATa

-

Neuter

-

leaf

of

the

door

Wilson English

कवाट

sub.

Masculine, Feminine, Neuter

(

-टः-टा-टं

)

A

door,

the

leaf

or

pannel

of

the

door.

Etymology

wind,

air,

वट

to

exclude,

and

अण्

affix

also

कपाट.

Apte 1890 English

कवाट

See

कपाट.

Monier Williams Cologne English

कवाट

mf(

)n.

(

for

कपाट

)

the

leaf

or

panel

of

a

door,

a

door,

rāmāyaṇa

Naiṣ.

et cetera.

(

ifc.

कवाटक

confer, compare.

कवटी.

)

Monier Williams 1872 English

कवाट

कवाट,

अस्,

ई,

अम्,

m.

f.

n.

(

for

क-

पाट

),

the

leaf

or

panel

of

a

door

a

door

(

at

the

end

of

a

compound

कवाटक

cf.

कवटी।

)

—क-

वाट-घ्न,

अस्,

m.

breaking

the

door,

a

thief

[

cf.

कपाट-घ्न।

]

—कवाट-वक्र,

अम्,

n.,

N.

of

a

plant

commonly

called

कवाटवेटु

or

according

to

others

कवाडवेण्टुया।

Macdonell English

कवाट

kavāṭa,

fold

of

a

door:

-ka,

id.

(

—°

).

Benfey English

कवाट

कवाट,

टी

=

कपाट,

ती,

q.

cf.

,

Rām.

2,

71,

34

(

and

at

the

end

of

a

comp.

Adjective.

कवाटक,

Kathās.

19,

24

).

Apte Hindi Hindi

कवाट

वि*

-

Shabdartha Kaustubha Kannada

कवाट

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಬಾಗಿಲಿನ

ಕದ

/ದ್ವಾರದ

ಗರಿ

निष्पत्तिः

कु

(

शब्दे

)

-

भावे

"अप्"

(

३-३-५७

)

"अण्"

(

३-२-१

)

व्युत्पत्तिः

कवं

शब्दमटति

प्रयोगाः

"उरःश्रिया

तत्र

गोपुरस्फुरत्कवाटदुर्धर्षतिरःप्रसारिता"

उल्लेखाः

नैष०

१-२२

L R Vaidya English

kavAwa

{%

n.

%}

The

panel

of

a

door,

e.g.

स्वर्गद्वारकवाटपाटनकरी

काशीपुराधीश्वरी.

Bhutasankhya Sanskrit

९,

अङ्क,

अन्तर,

अम्बुजासन,

उपेन्द्र,

ऋद्धि,

कपाट,

कवाट,

कवि,

कूप,

केशव,

क्षत,

खग,

खचर,

खेगामी,

खेचर,

गम्भीर,

गाम्भीर,

गो,

ग्रह,

छिद्र,

तामिस्र,

तार्क्ष्यध्वज,

दिविसद्,

दुर्गा,

द्वार,

नन्द,

नभोग,

नव,

निधान,

निधि,

पट,

पदार्थ,

बल,

बिल,

मिति,

यन्त्र,

रत्न,

रन्ध्र,

लब्ध,

लब्धि,

वट,

विल,

विवर,

शुषिर,

सुषिर,

हरि

Schmidt Nachtrage zum Sanskrit Worterbuch German

कवाट

°Schild

(

einer

Schildkröte

),

Daśāv.

I,

4

IV,

45.

°Schläfe

des

Elefanten,

Śrīk.

XV,

30.

कवाट

°eine

Art

Schild,

Kauṭ.

102,

9/8

v.u.

Kalpadruma Sanskrit

कवाटः,

त्रि,

(

कुशब्दे

+

भावे

अप्

कवं

शब्दंअटतीति

कव

+

अट्

+

अच्

यद्वा

कं

वातंवटति

वृणोति

वारयतीत्यर्थः

+

वट्

+

अण्

)कपाटः

इत्यमरटीकायां

वाचस्पतिः

(

यथाहेःरामायणे

७१

३७

।“असंयतकवाटानि

श्रीविहीनानि

सर्व्वशः”

)

Vachaspatyam Sanskrit

कवाट

नपुंलिङ्गम्

कु--भावे

अप्

कवं

शब्दमटति,

कं

वातं

वटति

वटवेष्टने

वा

अण्

उप०

स०

द्वाररोधके

(

कपाट

)

ख्यातेकाष्ठादिमये

पदार्थे

अमरः

तस्य

द्वारपिधानकाले

शब्दाय-मानत्वात्

वातरोधकत्वाच्च

तथात्वम्

“उरःश्रिया

तत्र

चगोपुरस्फु

रत्कवाटदुर्द्दर्षतिरःप्रसारिता”

नैष०

।“मोक्षद्वारकबाटपाटनकरी

काशीपुराघोश्वरी”

अन्नदास्त०

।कवाटपरिमाणादिकं

वृ०

स०

उक्तं

यथा

“विस्तारार्धंभवेद्गर्भो

भित्तयोऽन्याः

समन्ततः

गर्भपादेन

विस्तीर्णं

द्वारंद्विगुणमुच्छ्रितम्

उच्छ्रायात्

पादविस्तीर्णा

शाखा

तद्वदु-दुम्वरः

विस्तारपादप्रतिमं

बाहुल्य

शाखयोः

स्मृतम्

।त्रिपञ्चसप्तनवभिः

शाखाभिस्तत्

प्रशस्यते”

तत्काष्ठनिय-मश्च

ज्यो०

त०

भारतोक्तः

“क्षीरवृक्षीद्भवं

दारु

गृहेषुन

निवेशयेत्

कृताधिवासं

विहगैरनिलानलपीडितम्

।गजैर्विभग्नञ्च

तथा

विद्युन्निर्घातपीडितम्

चैत्यदेवाल-योत्पन्नं

वज्रभग्नं

श्मशानजम्

देवाद्यधिष्ठितं

दारुनीपनिम्बविभीतकान्

कण्टकिनोऽसारतरून्

वर्जयेत्

गृह-कर्मणि

वटाश्वत्थौ

निर्गुण्डीं

कोविदारविभीतकौ

।पलाक्षं

शाल्मलोञ्चैव

पलाशञ्च

विवर्जयेत्

विस्तारात्द्विगुणोच्छ्रायं

द्वारं

कुर्य्यात्तथा

गृहम्”

अधिकं

गृह-शब्दे

वक्ष्यते

अल्पार्थे

ङीप्

कवाटी

स्वल्पकवाटे

स्त्री

Burnouf French

कवाट

कवाट

masculine

neuter

et

कवाता

feminine

(

air

वट्

)

porte.

Stchoupak French

कवाट-

Masculine.

nt.

-ई-

Feminine.

,

v.

कपाट-।