Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कल्याणम् (kalyANam)

 
Apte Hindi Hindi

कल्याणम्

नपुंलिङ्गम्

-

कल्ये

प्रातः

अण्यते

शब्द्यते-अण्-घञ्

"अच्छा

भाग्य,

आनन्द,

भलाई,

समृद्धि"

कल्याणम्

नपुंलिङ्गम्

-

कल्ये

प्रातः

अण्यते

शब्द्यते-अण्-घञ्

गुण

कल्याणम्

नपुंलिङ्गम्

-

कल्ये

प्रातः

अण्यते

शब्द्यते-अण्-घञ्

उत्सव

कल्याणम्

नपुंलिङ्गम्

-

कल्ये

प्रातः

अण्यते

शब्द्यते-अण्-घञ्

सोना

कल्याणम्

नपुंलिङ्गम्

-

कल्ये

प्रातः

अण्यते

शब्द्यते-अण्-घञ्

स्वर्ग

Wordnet Sanskrit

Synonyms

सुवर्णम्,

स्वर्णम्,

कनकम्,

हिरण्यम्,

हेम,

हाटकम्,

काञ्चनम्,

तपनीयम्,

शातकुम्भम्,

गाङ्गेयम्,

भर्मम्,

कर्वरम्,

चामीकरम्,

जातरूपम्,

महारजतम्,

रुक्मम्,

कार्तस्वरम्,

जाम्बुनदम्,

अष्टापदम्,

शातकौम्भम्,

कर्चुरम्,

रुग्मम्,

भद्रम्,

भूरि,

पिञ्जरम्,

द्रविणम्,

गैरिकम्,

चाम्पेयम्,

भरुः,

चन्द्रः,

कलधौतम्,

अभ्रकम्,

अग्निबीजम्,

लोहवरम्,

उद्धसारुकम्,

स्पर्शमणिप्रभवम्,

मुख्यधातु,

उज्ज्वलम्,

कल्याणम्,

मनोहरम्,

अग्निवीर्यम्,

अग्नि,

भास्करम्,

पिञजानम्,

अपिञ्जरम्,

तेजः,

दीप्तम्,

अग्निभम्,

दीप्तकम्,

मङ्गल्यम्,

सौमञ्जकम्,

भृङ्गारम्,

जाम्बवम्,

आग्नेयम्,

निष्कम्,

अग्निशिखम्

(Noun)

धातुविशेषः-पीतवर्णीयः

धातुः

यः

अलङ्कारनिर्माणे

उपयुज्यते।

"सुवर्णस्य

मूल्यं

वर्धितम्।"

Synonyms

कल्याणम्,

शुभम्,

मङ्गलम्

(Noun)

सुखादिभिः

परिपूर्णः।

"तत्

कर्मं

कुरु

येन

सर्वेषां

कल्याणं

भवति।"

Synonyms

मङ्गलम्,

कल्याणम्,

हितम्

(Noun)

केनापि

साधनेन

कस्यापि

जातः

उत्कर्षः।

"तदेव

कार्यं

कर्तव्यं

येन

सर्वेषां

मङ्गलं

भूयात्।"

Synonyms

कल्याणम्

(Noun)

एकः

ग्रन्थः

"कल्याणम्

इति

जैनानां

प्राचीनः

ग्रन्थः

अस्ति"

Synonyms

कल्याणम्

(Noun)

एकं

नगरम्

"कल्याणं

दक्षिणे

वर्तते"

Tamil Tamil

கல்யாணம்

:

அதிருஷ்டம்,

ஆனந்தம்,

செழுமை,

நல்லகுணங்கள்,

திருவிழா,

பொன்,

சுவர்க்கம்.