Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कर्ता-त्री (kartA-trI)

 
KridantaRupaMala Sanskrit

1

{@“कृञ्

हिंसायाम्”@}

2

‘हिंसाकरणयोः

श्नावौ

कृणोति

कृणुते

कृञः।

करोति

कुरुते

द्वे

द्वे

सम्पद्येते

पदे

क्रमात्।।’

3

इति

देवः।

कारकः-रिका,

कारकः-रिका,

4

चिकीर्षकः-र्षिका,

5

चेक्रीयकः-यिका

कर्ता-त्री,

कारयिता-त्री,

चिकीर्षिता-त्री,

चेक्रीयिता-त्री

6

कृण्वन्-ती,

कारयन्-न्ती,

चिकीर्षन्-न्ती

--

7

करिष्यन्-न्ती-ती,

कारयिष्यन्-न्ती-ती,

चिकीर्षिष्यन्-न्ती-ती

--

कृण्वानः,

कारयमाणः,

चिकीर्षमाणः,

चेक्रीयमाणः

करिष्यमाणः,

कारयिष्यमाणः,

चिकीर्षिष्यमाणः,

चेक्रीयिष्यमाणः

8

कृत्-कृतौ-कृतः

--

--

--

9

कृतम्-तः-तवान्,

कारितः,

चिकीर्षितः,

चेक्रीयितः-तवान्

करः,

कारः,

चिकीर्षुः,

चेक्रियः

कर्तव्यम्,

कारयितव्यम्,

चिकीर्षितव्यम्,

चेक्रीयितव्यम्

करणीयम्,

कारणीयम्,

चिकीर्षणीयम्,

चेक्रीयणीयम्

कार्यम्,

कार्यम्,

चिकीर्ष्यम्,

चेक्रीय्यम्

ईषत्करः-दुष्करः-सुकरः

--

--

10

क्रियमाणः,

कार्यमाणः,

चिकीर्ष्यमाणः,

चेक्रीय्यमाणः

कारः,

कारः,

चिकीर्षः,

चेक्रीयः

कर्तुम्,

कारयितुम्,

चिकीर्षितुम्,

चेक्रीयितुम्

कृतिः,

11

कारा,

कारणा,

चिकीर्षा,

चेक्रिया

12

करणम्,

कारणम्,

चिकीर्षणम्,

चेक्रीयणम्

कृत्वा,

कारयित्वा,

चिकीर्षित्वा,

चेक्रीयित्वा

विकृत्य,

विकार्य,

प्रचिकीर्ष्य,

प्रचेक्रीय्य

कारम्

२,

कृत्वा

२,

कारम्

२,

कारयित्वा

२,

चिकीर्षम्

२,

चिकीर्षित्वा

२,

चोक्रीयम्

चेक्रीयित्वा

२।

प्रासङ्गिक्यः

01

(

२४५

)

02

(

५-स्वादिः-१२५३।

सक।

अनि।

उभ।

)

03

(

श्लो-३१

)

04

[

[

१।

‘इको

झल्’

(

१-२-९

)

इति

कित्त्वम्।

‘अज्झनगमां

सनि’

(

६-४-१६

)

इति

दीर्घः।

‘ॠत

इद्धातोः’

(

७-१-१००

)

इतीत्त्वम्।

रपरत्वम्।

]

]

05

[

[

२।

‘रीङृतः’

(

७-४-२७

)

इति

रीङ्।

गुणोऽभ्यासस्य।

]

]

06

[

[

३।

‘स्वादिभ्यः

श्नुः’

(

३-१-७३

)

इति

श्नुः

विकरणप्रत्ययः।

‘हुश्नुबोः

सार्वधातुके’

(

६-४-८७

)

इति

यण्।

णत्वम्।

]

]

07

[

[

४।

‘ऋद्धनोः

स्ये’

(

७-२-७०

)

इतीट्।

]

]

08

[

[

५।

‘ह्रस्वस्य

पिति

कृति

तुक्’

(

६-१-७१

)

इति

तुक्।

]

]

09

[

[

आ।

‘कुब्जा

कृतारिबलमैक्षत

वृण्वती

सा

पात्रं

समीरधुतसौरभधूतभृङ्गम्।।’

धा।

का।

२-६८।

]

]

10

[

[

६।

‘रिङ्

शयग्लिङ्क्षु’

(

७-४-२८

)

इति

रिङ्।

]

]

11

[

[

७।

‘कारा

बन्धने’

(

ग।

सू।

३-३-१०४

)

इति

भिदादिवाठादङ्।

]

]

12

[

पृष्ठम्०२३४+

२७

]