Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कर्कटिनी (karkaTinI)

 
Spoken Sanskrit English

कर्कटिनी

-

karkaTinI

-

Feminine

-

Java

turmeric

[

Curcuma

Xanthorrhiza

-

Bot.

]

Monier Williams Cologne English

कर्कटिनी

feminine.

Curcuma

Xanthorrhiza,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Monier Williams 1872 English

कर्कटिनी,

f.

the

plant

Curcuma

Xanthorrhiza.

Wordnet Sanskrit

Synonyms

दारुहरिद्रा,

पीतद्रुः,

कालीयकः,

हरिद्रवः,

दार्वी,

पचम्पचा,

पर्जनी,

पीतिका,

पीतदारु,

स्थिररागा,

कामिनी,

कटङ्कटेरी,

पर्जन्या,

पीता,

दारुनिशा,

कालीयकम्,

कामवती,

दारूपीता,

कर्कटिनी,

दारु,

निशा,

हरिद्रा

(Noun)

वृक्षविशेषः।

"दारुहरिद्रायाः

काण्डः

मूलं

औषधरूपेण

उपयुज्यते।"

Kalpadruma Sanskrit

कर्कटिनी,

स्त्रीलिङ्गम्

(

कर्कटाकारः

अस्त्यस्याः

कर्कट

+इन्

ततो

ङीप्

)

दारुहरिद्रा

इति

राज-निर्घण्टः

Vachaspatyam Sanskrit

कर्कटिनी

स्त्री

कर्कटस्तदाकारोऽस्त्यस्याः

इनि

ङीप्

दारु-हरिद्रायाम्

राजनि०