Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

करणीय (karaNIya)

 
Shabda Sagara English

करणीय

Masculine, Feminine, Neuter

(

-यः-या-यं

)

To

be

done

or

made.

Etymology

कृ

to

do,

अनीयर्

Affix.

Capeller Eng English

करणीय

adjective

to

be

done

or

caused

neuter

affair,

matter,

business.

Yates English

करणीय

(

यः-या-यं

)

a.

That

may

or

should

or

ought

to

be

done.

Spoken Sanskrit English

करणीय

karaNIya

Adjective

to

be

done

or

made

or

effected

करणीय

karaNIya

Adjective

workable

करणीय

karaNIya

Adjective

executable

करणीय

karaNIya

Adjective

feasible

करणीय

karaNIya

Neuter

what

is

to

be

done

करणीय

karaNIya

Neuter

affair

करणीय

karaNIya

Neuter

business

करणीय

karaNIya

Neuter

matter

करणीय

karaNIya

Neuter

duty

Wilson English

करणीय

Masculine, Feminine, Neuter

(

-यः-या-यं

)

To

be

done

or

made.

Etymology

कृ

to

do,

अनीयर्

Affix.

Monier Williams Cologne English

करणीय

Masculine, Feminine, Neuter

to

be

done

or

made

or

effected

et cetera.

,

mahābhārata

rāmāyaṇa

et cetera.

करणीय

neuter gender.

an

affair,

business,

matter,

raghuvaṃśa

Monier Williams 1872 English

करणीय,

अस्,

आ,

अम्,

to

be

done

or

made

feasi-

ble,

to

be

accomplished

to

be

caused

or

effected.

Shabdartha Kaustubha Kannada

करणीय

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಅವಶ್ಯವಾಗಿ

ಮಾಡಲ್ಪಡಬೇಕಾದ

/ಅವಶ್ಯವಾಗಿ

ಮಾಡಬೇಕಾದ

निष्पत्तिः

डुकृञ्

(

करणे

)

-

कर्म०

"अनीयर्"

(

३-१-९६

)

प्रयोगाः

"आत्मनैव

गुणदोषकोविदः

किं

वेत्सि

करणीयवस्तुषु"

उल्लेखाः

माघ०

१४-५४

Bhutasankhya Sanskrit

५,

अक्ष,

अनिल,

अनुत्तर,

अर्थ,

असु,

आशुग,

इन्द्रिय,

इषु,

कङ्कपत्री,

करणीय,

कलङ्क,

कामगुण,

कामदेव,

खग,

तत्त्व,

तन्मात्र,

धी,

नाराच,

नालीक,

पक्षि,

पञ्च,

पतङ्ग,

पत्रिन्,

पर्व,

पवन,

पाण्डव,

पुत्र,

पृषत्क,

प्राण,

बाण,

भाव,

भूत,

भेदक,

मरुत्,

महाभूत,

महाव्रत,

मार्गण,

रत्न,

लेय,

लेयक,

वध,

वर्ष्मन्,

वात,

वायु,

विशिख,

विषय,

व्रत,

शर,

शरीर,

शस्त्र,

शिलीमुख,

शूक,

श्वसन,

समिति,

सायक,

स्मरबाण,

स्मरेषु

Edgerton Buddhist Hybrid English

karaṇīya

(

nt.

=

Pali

id.

rare

in

Skt.,

but

cf.

pw

〔2.297〕

),

affair,

business,

duty

(

thing

to

be

done,

fundamentally

gdve.

):

deva-karaṇīyeṣu

Mv

〔i.32.12〕

(

gods

occupied

)

in

affairs,

matters

of

business,

of

the

gods

see

sa-karaṇīya

prob.

here

also

cakṣu-karaṇīyā

Mv

〔iii.331.8,

10,

15〕,

jñānakar°

11

(

of

the

madhyamā

pratipadā

),

having

insight

(

knowledge

)

as

its

business,

i.e.

cause

of

insight

(

knowledge

)

in

Pali

parallels

cakkhu-karaṇī,

ñāna-karaṇī.

Kridanta Forms Sanskrit

कृ

(

कृ॒ञ्

करणे

-

भ्वादिः

-

अनिट्

)

ल्युट् →

करणम्

अनीयर् →

करणीयः

-

करणीया

ण्वुल् →

कारकः

-

कारिका

तुमुँन् →

कर्तुम्

तव्य →

कर्तव्यः

-

कर्तव्या

तृच् →

कर्ता

-

कर्त्री

क्त्वा →

कृत्वा

ल्यप् →

प्रकृत्य

क्तवतुँ →

कृतवान्

-

कृतवती

क्त →

कृतः

-

कृता

शतृँ →

करन्

-

करन्ती

शानच् →

करमाणः

-

करमाणा

कृ

(

कृ॒ञ्

हिंसायाम्

-

स्वादिः

-

अनिट्

)

ल्युट् →

करणम्

अनीयर् →

करणीयः

-

करणीया

ण्वुल् →

कारकः

-

कारिका

तुमुँन् →

कर्तुम्

तव्य →

कर्तव्यः

-

कर्तव्या

तृच् →

कर्ता

-

कर्त्री

क्त्वा →

कृत्वा

ल्यप् →

प्रकृत्य

क्तवतुँ →

कृतवान्

-

कृतवती

क्त →

कृतः

-

कृता

शतृँ →

कृण्वन्

-

कृण्वती

शानच् →

कृण्वानः

-

कृण्वाना

कॄ

(

कॄ꣡

विक्षेपे

निक्षेपे

-

तुदादिः

-

सेट्

)

ल्युट् →

करणम्

अनीयर् →

करणीयः

-

करणीया

ण्वुल् →

कारकः

-

कारिका

तुमुँन् →

करितुम्

/

करीतुम्

तव्य →

करितव्यः

/

करीतव्यः

-

करितव्या

/

करीतव्या

तृच् →

करिता

/

करीता

-

करित्री

/

करीत्री

क्त्वा →

कीर्त्वा

ल्यप् →

प्रकीर्य

क्तवतुँ →

कीर्णवान्

-

कीर्णवती

क्त →

कीर्णः

-

कीर्णा

शतृँ →

किरन्

-

किरन्ती

/

किरती

कृ

(

डुकृ॒ञ्

करणे

-

तनादिः

-

अनिट्

)

ल्युट् →

करणम्

अनीयर् →

करणीयः

-

करणीया

ण्वुल् →

कारकः

-

कारिका

तुमुँन् →

कर्तुम्

तव्य →

कर्तव्यः

-

कर्तव्या

तृच् →

कर्ता

-

कर्त्री

क्त्वा →

कृत्वा

ल्यप् →

प्रकृत्य

क्तवतुँ →

कृतवान्

-

कृतवती

क्त →

कृतः

-

कृता

शतृँ →

कुर्वन्

-

कुर्वती

शानच् →

कुर्वाणः

-

कुर्वाणा

कॄ

(

कॄ꣡ञ्

हिंसायाम्

-

क्र्यादिः

-

सेट्

)

ल्युट् →

करणम्

अनीयर् →

करणीयः

-

करणीया

ण्वुल् →

कारकः

-

कारिका

तुमुँन् →

करितुम्

/

करीतुम्

तव्य →

करितव्यः

/

करीतव्यः

-

करितव्या

/

करीतव्या

तृच् →

करिता

/

करीता

-

करित्री

/

करीत्री

क्त्वा →

कीर्त्वा

ल्यप् →

प्रकीर्य

क्तवतुँ →

कीर्णवान्

-

कीर्णवती

क्त →

कीर्णः

-

कीर्णा

शतृँ →

कृणन्

-

कृणती

शानच् →

कृणानः

-

कृणाना

कॄ

(

कॄ꣡

हिंसायाम्

-

क्र्यादिः

-

सेट्

)

ल्युट् →

करणम्

अनीयर् →

करणीयः

-

करणीया

ण्वुल् →

कारकः

-

कारिका

तुमुँन् →

करितुम्

/

करीतुम्

तव्य →

करितव्यः

/

करीतव्यः

-

करितव्या

/

करीतव्या

तृच् →

करिता

/

करीता

-

करित्री

/

करीत्री

क्त्वा →

कीर्त्वा

ल्यप् →

प्रकीर्य

क्तवतुँ →

कीर्णवान्

-

कीर्णवती

क्त →

कीर्णः

-

कीर्णा

शतृँ →

कृणन्

-

कृणती

Schmidt Nachtrage zum Sanskrit Worterbuch German

करणीय

n.

Geschäft,

Ragh.

9,

69.

Wordnet Sanskrit

Synonyms

करणीय,

कृत्य,

कल्प,

साध्य

(Adjective)

कर्तुं

योग्यः।

"चौर्यं

कापट्यादीनि

करणीयानि

कर्माणि

सन्ति।"

Kalpadruma Sanskrit

करणीयं,

त्रि,

(

कर्त्तुमुचितं

कर्त्तुमर्ह्यं

वा

कृ

+

अनी-यर्

)

कर्त्तव्यम्

कार्य्यम्

इति

व्याकरणम्

(

यथा

रामायणे

१४

१०

।“मया

किं

करणीयञ्च

इत्युक्ते

द्विजसन्निधौ

।सर्व्वैरेव

तैरार्त्तैर्वागियं

समुदाहृता”

)

Capeller German

करणीय

zu

thun

Neuter.

Geschäft.

Stchoupak French

करणीय-

a.

v.

qui

doit

être

fait,

accompli

ou

produit

nt.

affaire.