Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कमला (kamalA)

 
Spoken Sanskrit English

कमला

-

kamalA

-

Feminine

-

orange

कमला

-

kamalA

-

Feminine

-

excellent

woman

Apte English

कमला

[

kamalā

],

1

An

epithet

of

Lakṣmī.

An

excellent

woman.

An

orange.

Compound.

-पतिः,

-सखिः

an

epithet

of

Viṣṇu.

Apte 1890 English

कमला

1

An

epithet

of

Lakṣmī.

2

An

excellent

woman.

Comp.

पतिः,

सखः

an

epithet

of

Viṣṇu.

Monier Williams Cologne English

क॑मला

feminine.

nalopākhyāna

of

Lakṣmi,

bhāgavata-purāṇa

sāhitya-darpaṇa

kathāsaritsāgara

wealth,

prosperity,

subhāṣitāvali

nalopākhyāna

of

Dākṣyāyaṇī,

matsya-purāṇa

of

one

of

the

mothers

in

the

retinue

of

Skanda,

mahābhārata

of

the

wife

of

Jayāpīḍa,

rājataraṃgiṇī

an

excellent

woman,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

an

orange,

tantrasāra

कम°ला

or

कम°लात्मिका,

feminine.

nalopākhyāna

of

one

of

the

10

Mahā-vidyās

(

q.v.

).

Hindi Hindi

सरस्वती

Apte Hindi Hindi

कमला

स्त्रीलिङ्गम्

-

कमल-अच्-टाप्

लक्ष्मी

का

विशेषण

कमला

स्त्रीलिङ्गम्

-

कमल-अच्-टाप्

श्रेष्ठ

स्त्री

कमला

स्त्रीलिङ्गम्

-

कमल+अच्+टाप्

"नारंगी,

संतरा"

Shabdartha Kaustubha Kannada

कमला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಲಕ್ಷ್ಮಿ

निष्पत्तिः

"अच्"

(

५-२-१२७

)

व्युत्पत्तिः

कमलमस्या

अस्ति

प्रयोगाः

"कमलोल्लसितेन

दर्शनीयं

दिनमाद्यन्तविवर्जितं

दिदृक्षे"

उल्लेखाः

याद०

१४-४

कमला

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಶ್ರೇಷ್ಠ

ಹೆಂಗಸು

विस्तारः

"कमला

श्रीवरस्त्रियोः"

-

मेदि०

L R Vaidya English

kamalA

{%

f.

%}

1.

An

epithet

of

Lakshmī

2.

an

excellent

woman.

Wordnet Sanskrit

Synonyms

रुक्मिणी,

ईः,

रमा,

सिन्धुजा,

सामा,

चला,

हीरा,

चठ्चला,

वृषाकपायी,

चपला,

इन्दिरा,

लक्ष्मीः,

पदमालया,

पद्मा,

कमला,

श्रीः,

हरिप्रिया

(Noun)

कृष्णस्य

राज्ञी

वैदर्भपुत्री

च।

"रुक्मिणेः

गर्भात्

प्रद्युम्नः

जातः।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Synonyms

लक्ष्मीः,

रमा,

कमला,

नारायणी,

पद्महस्ता,

श्रीः,

विष्णुप्रिया,

मा,

माया,

हरिप्रिया,

पद्मा,

पद्मालया,

भार्गवी,

चञ्चला,

इन्दिरा,

अब्जवाहना,

अब्जा,

अब्धिजा,

अम्बुजासना,

अमला,

ईश्वरी,

देवश्री,

पद्ममालिनी,

पद्मगुणा,

पिङ्गला,

मङ्गला,

श्रिया,

श्रीप्रदा,

सिन्धुजा,

जगन्मयी,

अमला,

वरवर्णिनी,

वृषाकपायी,

सिन्धुकन्या,

सिन्धुसुता,

जलधिजा,

क्षीरसागरसुता,

दुग्धाब्धितनया,

क्षीरसागरकन्यका,

क्षीरोदतनया,

लोकजननी,

लोकमाता

(Noun)

धनस्य

अधिष्ठात्री

देवता

या

विष्णुपत्नी

अस्ति

इति

मन्यते।

"धनप्राप्त्यर्थे

जनाः

लक्ष्मीं

पूजयन्ति।"

Tamil Tamil

கமலா

:

லக்ஷ்மி

தேவி,

சிறந்த

பெண்மணி.

Mahabharata English

Kamalā,

a

mātṛ.

§

615u

(

Skanda

):

IX,

46,

2627.

Purana English

कमला

/

KAMALĀ

I.

Mother

of

prahlāda.

(

padma

purāṇa

).

कमला

/

KAMALĀ

II.

A

follower

of

Skandadeva.

(

Śloka

9,

Chapter

46,

śalya

Parva,

M.B.

).

Amarakosha Sanskrit

कमला

स्त्री।

लक्ष्मी

समानार्थकाः

लक्ष्मी,

पद्मालया,

पद्मा,

कमला,

श्री,

हरिप्रिया,

इन्दिरा,

लोकमातृ,

मा,

क्षीरोदतनया,

रमा,

भार्गवी,

लोकजननी,

क्षीरसागरकन्यका,

वृषाकपायी

1।1।27।2।4

ब्रह्मसूर्विश्वकेतुः

स्यादनिरुद्ध

उषापतिः।

लक्ष्मीः

पद्मालया

पद्मा

कमला

श्रीर्हरिप्रिया।

इन्दिरा

लोकमाता

मा

क्षीरोदतनया

रमा।

भार्गवी

लोकजननी

क्षीरसागरकन्यका॥

पति

==>

विष्णुः

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

देवता

Kalpadruma Sanskrit

कमला,

स्त्रीलिङ्गम्

(

काम्यतेऽसौ

कमेः

वृषादित्वात्

कलच्कमलं

अस्त्यस्याः

इति

वा

अर्श

+

आद्यच्

टाप्च

)

लक्ष्मीः

(

“कमला

श्रीर्हरिप्रिया”

इत्य-मरः

१२८

)

वरस्त्री

इति

मेदिनी

स्वनामख्यातनिम्बुकः

कमलालेवु

इति

भाषा

।यथा,

--“रम्भाफलं

तिन्तिडीकं

कमला

नागरङ्गकम्

।फलान्येतानि

भोज्यानि

एभ्योऽन्यानि

विवर्ज्जयेत्”

इति

तन्त्रसारे

पुरश्चरणप्रकरणम्

(

छन्दोविशेषः

यथा,

वृत्तरत्नाकरे

।“द्विगुणनगणसहितः

सगण

इह

हि

विहितः

।फणिपतिमतिविमला

क्षितिप

भवति

कमलेति”

नर्त्तकीविशेषः

यथा

राजतरङ्गिण्याम्

४२४

।“तर्त्तकी

कमला

नाम

कान्तिमन्तं

ददर्श

तम्

।असामान्याकृतेः

पुंसः

सा

ददर्श

सविस्मया”

पुरीविशेषः

यथा

तत्रैव

४८३

।“राजा

मह्लाणपुरकृत्

चक्रे

विपुलकेशवम्

।कमला

सा

स्वनाम्नापि

कमलाख्यं

पुरं

व्यधात्”

गङ्गा

यथा

काशीखण्डे

२९

४४

।“कमला

कल्पलतिका

काली

कलुषवैरिणी”

)