Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कमलम् (kamalam)

 
Apte Hindi Hindi

कमलम्

नपुंलिङ्गम्

-

कं

जलमलति

भूषयति-कम्-अल्-अच्

कमल

कमलम्

नपुंलिङ्गम्

-

कं

जलमलति

भूषयति-कम्-अल्-अच्

जल

कमलम्

नपुंलिङ्गम्

-

कं

जलमलति

भूषयति-कम्-अल्-अच्

ताँबा

कमलम्

नपुंलिङ्गम्

-

कं

जलमलति

भूषयति-कम्-अल्-अच्

"दवादारु,

औषधि"

कमलम्

नपुंलिङ्गम्

-

कं

जलमलति

भूषयति-कम्-अल्-अच्

सारस

पक्षी

कमलम्

नपुंलिङ्गम्

-

कं

जलमलति

भूषयति-कम्-अल्-अच्

मूत्राशय

Wordnet Sanskrit

Synonyms

कमलम्,

अरविन्दम्,

सरसिजम्,

सलिलजम्,

राजीवम्,

पङ्कजम्,

नीरजम्,

पाथोजम्,

नलम्,

नलिनम्,

अम्भोजम्,

अम्बुजन्म,

अम्बुजम्,

श्रीः,

अम्बुरुहम्,

अम्बुपद्मम्,

सुजलम्,

अम्भोरुहम्,

पुष्करम्,

सारसम्,

पङ्कजम्,

सरसीरुहम्,

कुटपम्,

पाथोरुहम्,

वार्जम्,

तामरसम्,

कुशेशयम्,

कञ्जम्,

कजम्,

शतपत्रम्,

विसकुसुमम्,

सहस्रपत्रम्,

महोत्पलम्,

वारिरुहम्,

पङ्केरुहम्

(Noun)

जलजक्षुपविशेषः

यस्य

पुष्पाणि

अतीव

शोभनानि

सन्ति

ख्यातश्च।

"बालकः

क्रीडासमये

सरोवरात्

कमलानि

लूनाति।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Synonyms

कमलम्,

पद्मः,

उत्पलम्,

कुमुदम्,

कुमुद्,

नलिनम्,

कुवलयम्,

अरविन्दम्,

महोत्पलम्,

पङ्कजम्,

पङ्केरुहम्,

सरसिजम्,

सरसीरुहम्,

सरोजम्,

सरोरुहम्,

जलेजातम्,

अम्भोजम्,

वार्युद्भवम्,

अम्बुजम्,

अम्भारुहम्,

पुण्डरीकम्,

मृणाली,

शतपत्रम्,

सहस्रपत्रम्,

कुशेशयम्,

इन्दिरालयम्,

तामरसम्,

पुष्करम्,

सारसम्,

रमाप्रियम्,

विसप्रसूनम्,

कुवलम्,

कुवम्,

कुटपम्,

पुटकम्,

श्रीपर्णः,

श्रीकरम्

(Noun)

जलपुष्पविशेषः

यस्य

गुणाः

शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।

"अस्मिन्

सरसि

नानावर्णीयानि

कमलानि

दृश्यन्ते।

/

कमलैः

तडागस्य

शोभा

वर्धते।"

Tamil Tamil

கமலம்

:

தாமரை,

தண்ணீர்,

தாமிரம்,

மருந்து,

ஸாரஸபக்ஷி.

KridantaRupaMala Sanskrit

1

{@“मल

धारणे”@}

2

मालकः-लिका,

मालकः-लिका,

मिमलिषकः-षिका,

मामलकः-लिका

मलिता-त्री,

मालयिता-त्री,

मिमलिषिता-त्री,

मामलिता-त्री

इत्यादीनि

सर्वाणि

रूपाणि

प्रातिस्विकरूपाणि

विना

भौवादिककलतिवत्

3

ज्ञेयानि।

4

मलम्,

5

कमलम्,

6

परिमलम्,

7

माला-माली,

8

9

मालभारी

10

माल्यम्,

11

मलिनः-मलीमसः,

12

आमलकम्-आमलकी,

13

मलयः

इत्यादीनि

रूपाणि

अस्य

धातोः

विशेषेण

भवन्तीति

विशेषः।

यङन्तात्

शानचि-

14

मामल्यमानः

इति।

प्रासङ्गिक्यः

01

(

१२२७

)

02

(

१-भ्वादिः-४९३।

सक।

सेट्।

आत्म।

)

03

(

१७४

)

04

[

[

२।

शरीरं

मल्यते

धार्यते

इत्यर्थे

अच्प्रत्यये

एवं

रूपम्।

]

]

05

[

[

३।

केन

मल्यते

इति

‘घञर्थे

कविधानम्--’

(

वा।

३-३-५८

)

इति

कः।

‘कर्तृकरणे

कृता

बहुलम्’

(

२-१-३२

)

इति

समासः।

]

]

06

[

[

४।

मल्यते

=

धार्यते

इति

‘अकर्तरि

कारके

संज्ञायाम्’

(

३-३-१९

)

इति

कर्मणि

संज्ञायां

विषये

घञ्प्रत्ययः।

संज्ञापूर्वकत्वात्

वृद्ध्यभावः।

‘घनो

च’

(

३-३-१२५

)

इति

घो

वा।

चकारात्

घञ्

च।

यद्वा

मलते

धारयतीत्यर्थे

अचि

रूपमेवम्।

‘विमर्दोत्थे

परिमलो

गन्धे

जनमनोहरे।’

इत्यमरः

(

१।

१०

)।

]

]

07

[

[

५।

‘मल्यते

धार्यते

इति

माला,

घञ्।

संज्ञायां

पुंस्त्वं

प्रायिकम्’

इति

प्र।

सर्वस्वे।

व्रीह्यादित्वात्

(

५-२-११६

)

इनिप्रत्यये

माली

इति।

]

]

08

[

पृष्ठम्१००६+

२७

]

09

[

[

१।

‘इष्टकेषीकामालानां

चिततूलभारिषु’

(

६-३-६५

)

तति

भारिन्शब्दे

उत्तरपदे

मालाशब्दस्य

ह्रस्वे

रूपमेवम्

=

मालभारिणी

=

कन्या।

‘तदन्तस्यापि

ग्रहणम्’

इति

वचनात्

उत्पलमालभारिणी

=

कन्या

इत्यपि

भवति।

]

]

10

[

[

२।

‘ऋहलोर्ण्यत्’

(

३-१-१२४

)

इति

ण्यति

रूपमेवम्।

]

]

11

[

[

३।

‘ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः’

(

५-२-११४

)

इति

मत्वर्थे

संज्ञायां

विषये

एते

शब्दाः

निपात्यन्ते।

इनच्प्रत्यये--मलिनः,

ईमसप्रत्यये-मलीमसः

इति

ज्ञेयम्।

]

]

12

[

[

४।

‘क्वुन्

शिल्पिसंज्ञयोः--’

(

द।

उ।

३।

)

इति

क्वुन्प्रत्यये,

स्त्रियाम्,

‘षिद्गौ-

रादिभ्यश्च’

(

४-१-४१

)

इति

ङीषि

रूपमेवम्।

]

]

13

[

[

५।

‘वलिमलितनिभ्यः

कयन्’

(

द।

उ।

८।

१०

)

इति

कयन्प्रत्यये

रूपमेवम्।

मलयः

=

भूधरविशेषः।

]

]

14

[

[

आ।

‘मामल्यमानं

स्मितमल्लिकावलीमाभाल्यदैत्याधिपभल्लनोद्धुरम्।’

धा।

का।

१।

६४।

]

]