Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कपिलः (kapilaH)

 
Apte Hindi Hindi

कपिलः

पुंलिङ्गम्

-

कम्प्-इलच्

पादेशः

एक

ऋषि

का

नाम

कपिलः

पुंलिङ्गम्

-

कम्प्-इलच्

पादेशः

कुत्ता

कपिलः

पुंलिङ्गम्

-

कम्प्-इलच्

पादेशः

लोबान

कपिलः

पुंलिङ्गम्

-

कम्प्-इलच्

पादेशः

धूप

कपिलः

पुंलिङ्गम्

-

कम्प्-इलच्

पादेशः

अग्नि

का

एक

रूप

कपिलः

पुंलिङ्गम्

-

कम्प्-इलच्

पादेशः

भूरा

रंग

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

कुमारी,

कण्टकप्रावृता,

कन्यागृहकन्या,

तरणि,

ब्रह्मघ्नी,

विपुलाश्रवा,

स्थूलदला,

कपिलः

(Noun)

एकः

औषधीयः

क्षुपविशेषः।

"वैद्यः

उद्याने

कुमारीं

रोपयति।"

Synonyms

कपिलः

(Noun)

सिन्धुवारस्य

बीजम्।

"कपिलः

भेषज्यरुपेण

उपयुज्यन्ते।"

Synonyms

कपिलः

(Noun)

जलजन्तुकविशेषा।

"कपिलः

लवणप्रोक्षणेन

म्रियते।"

Synonyms

तैलपिपीलिका,

कपिलः

(Noun)

पिपीलिकाविशेषः।

"तैलपिपीलिका

रक्तवर्णीया

भवति।"

Synonyms

कपिलः

(Noun)

साङ्ख्यदर्शनस्य

प्रवर्तकः

मुनिः।

"कपिलस्य

विषये

प्रज्ञप्तिः

नास्ति।"

Synonyms

कपिलः

(Noun)

एकः

मुनिः

यः

कर्दमस्य

तथा

देवहूत्याः

पुत्रः

आसीत्।

"कपिलेन

सगरपुत्राः

भस्मीकृताः।"

Synonyms

कपिलः,

कपिशः,

पिङ्गलः,

श्यावः

(Adjective)

वर्णविशेषः,

कृष्णपीतमिश्रितवर्णः।

"अनन्तः

कपिलो

भानुः

कामदः

सर्वतोमुखः।"

Synonyms

सूर्यः,

सविता,

आदित्यः,

मित्रः,

अरुणः,

भानुः,

पूषा,

अर्कः,

हिरण्यगर्भः,

पतङ्गः,

खगः,

सहस्रांशुः,

दिनमणिः,

मरीचि,

मार्तण्ड,

दिवाकरः,

भास्करः,

प्रभाकरः,

विभाकरः,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

चित्ररथः,

सप्तसप्तिः,

दिनमणि,

द्युमणिः,

दिवामणिः,

खमणिः,

खद्योतः,

प्रद्योतनः,

अम्बरीशः,

अंशहस्तः,

लोकबान्धवः,

जगत्चक्षुः,

लोकलोचनः,

कालकृतः,

कर्मसाक्षी,

गोपतिः,

गभस्तिः,

गभस्तिमान्,

गभस्तिहस्तः,

ग्रहराजः,

चण्डांशु,

अंशुमानी,

उष्णरश्मिः,

तपनः,

तापनः,

ज्योतिष्मान्,

मिहिरः,

अव्ययः,

अर्चिः,

पद्मपाणिः,

पद्मिनीवल्लभः,

पद्मबन्धुः,

पद्मिनीकान्तः,

पद्मपाणिः,

हिरण्यरेतः,

काश्यपेयः,

विरोचनः,

विभावसुः,

तमोनुदः,

तमोपहः,

चित्रभानुः,

हरिः,

हरिवाहनः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

वृध्नः,

भगः,

अगः,

अद्रिः,

हेलिः,

तरूणिः,

शूरः,

दिनप्रणीः,

कुञ्जारः,

प्लवगः,

सूनुः,

रसाधारः,

प्रतिदिवा,

ज्योतिपीथः,

इनः,

वेदोदयः,

पपीः,

पीतः,

अकूपारः,

उस्रः,

कपिलः

(Noun)

पृथिव्याः

निकटतमः

अतितेजस्वी

खगोलीयः

पिण्डः

यं

परितः

पृथ्व्यादिग्रहाः

भ्रमन्ति।

तथा

यः

आकाशे

सुवति

लोकम्

कर्माणि

प्रेरयति

च।

"सूर्यः

सौर्याः

ऊर्जायाः

महीयः

स्रोतः।/

सूर्ये

तपत्यावरणाय

दृष्टैः

कल्पेत

लोकस्य

कथं

तमित्स्रा।"

Synonyms

अग्निः,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

कविः

(Noun)

तेजःपदार्थविशेषः।

"पर्वते

दृश्यमानः

धूमः

अग्नेः

सूचकः।"

Synonyms

कपिलः

(Noun)

पर्वतनामविशेषः

"कपिलस्य

उल्लेखः

कोषे

अस्ति"

Synonyms

कपिलः

(Noun)

एकः

नागः

"कपिलस्य

उल्लेखः

महाभारते

अस्ति"

Synonyms

कपिलः

(Noun)

एकः

जनसमुदायः

"कपिलानाम्

उल्लेखः

वराह-मिहिरयोः

उल्लेखः

बृहत्संहितायाम्

अस्ति"

Synonyms

कपिलः

(Noun)

एकः

दानवः

"कपिलस्य

उल्लेखः

हरिवंशे

अस्ति"

Synonyms

कपिलः

(Noun)

पुरुषनामविशेषः

"कपिलः

इति

नामकानां

नैकेषां

पुरुषाणाम्

उल्लेखः

कोषे

अस्ति"

Synonyms

कपिलः

(Noun)

ब्राह्मणजातिविशेषः

"कपिलः

शाल्मलद्वीपे

वर्तते"

Synonyms

कपिलः

(Noun)

पर्वतस्य

नामविशेषः

"कपिलः

इति

नैकानां

पर्वतानां

नाम

अस्ति"

Synonyms

कपिलः

(Noun)

एकः

संवत्सरः

"कुशद्वीपे

कपिलः

नाम

संवत्सरः

प्रचलितः

आसीत्

इति

वायुपुराणे

वर्णितम्"

Synonyms

कपिलः

(Noun)

एकः

नागः

"कपिलस्य

वर्णनम्

महाभारते

वर्तते"

Synonyms

कपिलः

(Noun)

एकः

दानवः

"कपिलस्य

वर्णनम्

हरिवंशे

वर्तते"

Tamil Tamil

கபில:

:

ஒரு

முனிவரின்

பெயர்,

நாய்,

சாம்பிராணி,

பழுப்பு

நிறம்,

தூபம்.

Kalpadruma Sanskrit

कपिलः

पुंलिङ्गम्

(

कमु

कान्तौ

“कमेः

पश्च”

उणां

।५६

इलच्

पश्चान्तादेशः

)

मुनिविशेषः

तुज्ञानभक्तिसांख्ययोगप्रचारार्थभगवदतारः

कर्द्द-मप्रजापतेरौरसाद्देवहूतिगर्भजातः

इति

श्री-भागवतम्

(

यथा

गीतायां

१०

२६

।“गन्धर्ब्बाणां

चित्ररथः

सिद्धानां

कपिलो

मुनिः”

सगरराजसन्ततिष्वंसकारी

रसातलस्थः

कपिलोमुनिः

केषाञ्चिन्मते

साङ्ख्ययोगप्रचारकर्त्ता

।अयन्तु

अपरः

कश्चित्

स्वनामख्यातो

मुनिः

।एतदर्थे

प्रमाणं

यथा,

रघुः

५०

।“अतोऽयमश्वः

कपिलानुकारिणापितुस्त्वदीयस्य

मयापहारितः”

)अग्निः

कुक्कुरः

इति

हेमचन्द्रः

सिह्लकनाम-गन्धद्रव्यम्

इति

रत्नमाला

पिङ्गलवर्णः

तद्-युक्ते

त्रि

इत्यमरः

१६--१९

नीलपीतः

।कपिलः

इति

रभसः

“कपिलो

रोचनाच्छविरि-त्यन्ये”

इतिभरतः

(

यथा,

महाभारते

२४

।“अनन्तः

कपिलो

भानुः

कामदः

सर्व्वतोमुखः”

महादेवः

यथा

तत्रैव

१३

१७

९७

।“कपिलः

कपिशः

शुक्लः

आयुश्चैव

परोऽपरः”

विष्णुः

यथा

तत्रैव

१३

१४९

१०९

।“सनात्सनातनतमः

कपिलः

कपिरव्ययः”

नागविशेषः

यथा,

हरिवंशे

११४

।“शङ्खश्च

शङ्खपालश्च

कपिलो

वामनस्तथा”

दानवभेदः

यथा

तत्रैव

८२

।“अयोमुखः

शम्बरश्च

कपिलो

वामनस्तथा”

)