Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कपिः (kapiH)

 
Apte English

कपिः

[

kapiḥ

],

[

कप्-इन्

नलोपः

Uṇâdisūtras.

4.143.

]

An

ape,

a

monkey

कपेरत्रासिषुर्नादात्

Bhaṭṭikâvya.

9.11.

An

elephant.

A

species

of

Karañja.

Incense,

storax

or

impure

benzoin

(

शिलारस

).

The

sun.

Name.

of

Viṣṇu.-पिः

Feminine.

-पी

A

female

monkey.

Compound.

-आख्यः

Incense.

-इज्यः

an

epithet

of

(

1

)

Rāma

(

2

)

Sugrīva.

-आसम्

The

buttocks

of

an

ape

यथा

कप्यासं

पुण्डरीकमेव

Chhándogyopanishad

1.6.7.

-इन्द्रः

(

the

chief

of

monkeys

)

an

epithet

of

(

1

)

Hanumat

नश्यन्ति

ददर्श

वृन्दानि

कपीन्द्रः

Bhaṭṭikâvya.

1.12

(

2

)

of

Sugrīva

व्यर्थं

यत्र

कपीन्द्रसख्यमपि

मे

Uttararàmacharita.

3.45

(

3

)

of

Jāmbuvat.

-कच्छुः

Feminine.

Name.

of

a

plant.-कन्दुकम्

the

skull.

-केतन,

-ध्वजः

Name.

of

Arjuna

Bhagavadgîtâ (Bombay).

1.2.

-चूडा,

-चूतः

the

hog

plum

tree

(

Marâṭhî.

अंबाडा

)-जः,

-तैलम्

-नामन्

Neuter.

storax

or

benzoin.

प्रभुः

An

epithet

of

Rāma.

of

Sugrīva.

-रथः

an

epithet

of

(

1

)Rāma

(

2

)

Arjuna.

-लोमन्

Feminine.

a

kind

of

perfume.-लोहम्

Brass.

-वक्त्रः

Name.

of

Nārada.

-शाकः,

-कम्

a

cabbage.

-शीर्षम्

the

upper

part

(

coping

)

of

a

wall.

having

a

sphere

like

the

head

of

a

monkey

Kau.

Atmanepada.

1.3.

-शीर्षकम्

vermilion

(

Marâṭhî.

हिंगूळ

).

-शीर्ष्णी

a

kind

of

musical

instrument.

Apte 1890 English

कपिः

[

कंप्-इन्

नलोपः

Uṇ.

4.

143.

]

1

An

ape,

a

monkey

कपेरवासिषुर्नादात्

Bk.

9.

11.

2

An

elephant.

3

A

species

of

Karañja.

4

Incense,

storax

or

impure

benzoin

(

शिलारस

).

5

The

sun.

6

N.

of

Viṣṇu.

पिः

f.

पी

A

female

monkey.

Comp.

आख्यः

incense.

इज्यः

an

epithet

of

(

1

)

Rāma

(

2

)

of

Sugrīva.

इंद्रः

(

the

chief

of

monkeys

)

an

epithet

of

(

1

)

Hanūmat

नश्यंति

ददर्श

वृंदानि

कपींद्रः

Bk.

10.

12

(

2

)

of

Sugrīva

व्यर्थं

यत्र

कपींद्रसख्यमपि

मे

U.

3.

45

(

3

)

of

Jāmbavat.

कच्छुः

f.

N.

of

a

plant.

कंदुकं

the

skull.

केतन,

ध्वजः

N.

of

Arjuna

Bg.

1.

20.

चूडा,

चूतः

the

hog-plum

tree.

जः,

तैलं,

नामन्

n.

storax

or

benzoin.

प्रभुः

{1}

an

epithet

of

Rāma.

{2}

of

Sugrīva.

रथः

an

epithet

of

(

1

)

Rāma

(

2

)

Arjuna.

लोमन्

f.

a

kind

of

perfume.

लोहं

brass.

वक्त्रः

N.

of

Nārada.

शाकः

कं

a

cabbage

शीर्षं

the

upper

part

(

coping

)

of

a

wall.

शषिर्कं

vermilion

(

Mar.

हिंगुळ

).

शीष्र्णी

a

kind

of

musical

instrument.

Hindi Hindi

(

मीटर

)

बंदर

Apte Hindi Hindi

कपिः

पुंलिङ्गम्

-

"कम्प्-इ,

नलोपः"

"लंगूर,

बंदर"

कपिः

पुंलिङ्गम्

-

"कम्प्-इ,

नलोपः"

हाथी

Wordnet Sanskrit

Synonyms

वानरः,

कपिः,

प्लवङ्गः,

प्लवगः,

शाखामृगः,

वलीमुखः,

मर्कटः,

कीशः,

वनौकाः,

मर्कः,

प्लवः,

प्रवङ्गः,

प्रवगः,

प्लवङ्गमः,

प्रवङ्गमः,

गोलाङ्गुलः,

कपित्थास्य,

दधिक्षोणः,

हरिः,

तरुमृगः,

नगाटनः,

झम्पी,

झम्पारुकलिप्रियः,

किखिः,

शालावृकः

(Noun)

पुंजातिविशिष्टवानरः।

"सः

मनुष्यः

वानरं

वानरीं

नर्तयति।"

Synonyms

उत्तालः,

उल्कामुखः,

कपिः,

कीशः,

झम्पाकः,

झम्पारुः,

पिङ्गाक्षः,

पिङ्गलः,

वनौकः

(Noun)

पुच्छहीनः

मनुष्यसदृशः

वानरः।

"बालकाः

प्राणिसङ्ग्रहालये

उत्तालाय

भूमुग्दाः

यच्छति।"

Synonyms

वानरः,

कपिः,

प्लवङ्गः,

प्लवगः,

शाखामृगः,

वलीमुखः,

मर्कटः,

कीशः,

वनौकाः,

मर्कः,

प्लवः,

प्रवङ्गः,

प्रवगः,

प्लवङ्गमः,

प्रवङ्गमः,

गोलाङ्गुलः,

कपित्थास्य,

दधिक्षोणः,

हरिः,

तरुमृगः,

नगाटनः,

झम्पी,

झम्पारुकलिप्रियः,

किखिः,

शालावृकः

(Noun)

वन्यपशुः

यः

वृक्षे

वसति

भ्रमति

च।

"वाली

नाम

वानरः

रामेण

हतः।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Synonyms

कपिः

(Noun)

एकः

विद्यालयः

"कपीनाम्

उल्लेखः

कोषे

अस्ति"

Synonyms

कपिः

(Noun)

पुरुषनामविशेषः

"कपिः

इति

नामकानां

नैकेषां

पुरुषाणाम्

उल्लेखः

कोषे

अस्ति"

Synonyms

कपिः

(Noun)

एकं

गुरुकुलम्

"कपेः

वर्णनम्

कोशे

वर्तते"

Tamil Tamil

கபி:

:

குரங்கு,

வால்

இல்லாக்

குரங்கு,

யானை,

வாசனை

தூபத்தின்

புகை,

விளாமரம்,

சூரியன்,

சாம்பராணி,

Kalpadruma Sanskrit

कपिः,

पुंलिङ्गम्

(

कम्पते

यः

सदा

कपिचलने

“कुण्डि-कम्प्योर्नलोपश्च”

उणां

१४३

प्रत्ययः

)वानरः

इत्यमरः

(

यथा,

मनुः

११

१५४

“विड्वराहखरोष्ट्राणां

गोमायोः

कपिकाकयोः

।प्राश्य

मूत्रपुरीषाणि

द्विजश्चान्द्रायणञ्चरेत्”

)सिह्लकः

मधुसूदनः

इति

मेदिनी

(

यथा,

महाभारते

१३

१४९

१०९

।“सनात्सनातनतमः

कपिलः

कपिरव्ययः”

)धात्रिका

इति

शब्दमाला

करञ्जभेदः

इतिशब्दचन्द्रिका

(

कादुदकात्

पृथ्वीं

पाति

इति

।वराहः

रक्तचन्दनम्

पिङ्गलम्

तद्वर्णवति

त्रि

)