Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कपाट (kapATa)

 
Shabda Sagara English

कपाट

Masculine, Feminine, Neuter

(

-टः-टी-टं

)

A

door,

the

leaf

or

pannel

of

a

door.

Etymology

the

the

head

or

wind,

पट्

to

go,

अण्

affix

also

कवाट.

Capeller Eng English

कपाट

masculine

neuter

door

or

door-panel.

Yates English

कपाट

(

टः-टी-टं

)

1.

Masculine.

Neuter.

3.

Feminine.

A

door.

Spoken Sanskrit English

कपाट

kapATa

Masculine

leaf

of

a

door

कपाट

kapATa

Masculine

panel

of

a

door

कपाट

kapATa

Masculine

Feminine

Neuter

leaf

or

panel

of

a

door

कपाट

kapATa

Neuter

door

Wilson English

कपाट

Masculine, Feminine, Neuter

(

-टः-टी-टं

)

A

door,

the

leaf

or

pannel

of

a

door.

Etymology

the

head

or

wind,

पट

to

go,

अण्

affix

also

कबाट.

Apte English

कपाटः

[

kapāṭḥ

]

टम्

[

ṭam

],

टम्

[

कं

वातं

पाटयति

तद्गतिं

रुणद्धि

Tv.

]

Leaf

or

panel

of

a

door

कपाटवक्षाः

परिणद्धकन्धरः

Raghuvamsa (Bombay).

3.34

स्वर्गद्वारकपाटपाटनपटुर्धर्मो$पि

नोपार्जितः

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

3.11.

A

door

दलितदलकपाटः

षट्पदानां

सरोजे

Sisupâlavadha.

11.6.

Compound.

उद्घाटनम्

the

opening

of

a

door.

A

door

key.

-घ्नः

Adjective.

house-breaker,

thief.

-वक्षस्

Adjective.

broad

chested

कपाट-

वक्षाः

परिणद्धकन्धरः

Raghuvamsa (Bombay).

3.34.

संधिः

The

junction

of

the

leaves

of

a

door.

A

manner

of

multiplying.-संधिकः

a

disease

of

the

ear.

Apte 1890 English

कपाटः

टं

[

कं

वातं

पाटयति

तद्गतिं

रुणद्धि

Tv.

]

1

Leaf

or

panel

of

a

door

कपाठवक्षाः

परिणद्धकंधरः

R.

3.

34

स्वर्गद्वारकपाटपाटनपटुर्धर्मोपि

नोपार्जितः

Bh.

3.

11.

2

A

door

Śi.

11.

60.

Comp.

उद्धाटनं

{1}

the

opening

of

a

door.

{2}

a

door-key.

घ्नः

a

house-breaker,

thief.

वक्षस्

a.

broad-chested

R.

3.

34.

संधिः

{1}

the

junction

of

the

leaves

of

a

door.

{2}

a

manner

of

multiplying.

संधिकः

a

disease

of

the

ear.

Monier Williams Cologne English

कपाट

masculine gender.

f(

ई,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

)n.

a

door,

the

leaf

or

panel

of

a

door,

mahābhārata

bhāgavata-purāṇa

pañcatantra

Mṛcch.

et cetera.

Monier Williams 1872 English

कपाट

कपाट,

अस्,

ई,

अम्,

m.

f.

n.

a

door,

the

leaf

or

panel

of

a

door.

—कपाट-घ्न,

अस्,

m.

one

who

breaks

the

door,

a

house-breaker,

a

thief.

—कपाट-सन्धि,

इस्,

m.

the

junction

of

the

leaves

of

a

door

a

mode

of

multiplying

in

which

the

multiplicand

is

placed

in

a

certain

manner

under

the

multiplying

quantity.

—कपाटसन्धिक,

अस्,

आ,

अम्,

term

used

for

a

kind

of

bandage

similarly

अर्ध-

कपाटसन्धिक.

—कपाटोद्घाटन

(

°ट-उद्°

),

अम्,

n.

a

door-key.

Macdonell English

कपाट

kapāṭa,

Masculine.

Neuter.

fold

of

a

door

-ka

(

ikā

),

—°

Adjective.

id.

-vakṣas,

Adjective.

broad-chested.

Benfey English

कपाट

कपाट,

Masculine.

,

Feminine.

टी,

and

Neuter.

1.

A

half

of

a

folding-door,

Rām.

5,

15,

10.

2.

A

door,

Mṛcch.

16,

17.

Apte Hindi Hindi

कपाटः

पुंलिङ्गम्

-

"कं

वातं

पाटयति

तद्गतिं

रुणद्धि-

तारा*,

क-पट्-णिच्-अण्"

किवाड़

का

फलक

या

दिलहा

कपाटः

पुंलिङ्गम्

-

"कं

वातं

पाटयति

तद्गतिं

रुणद्धि-

तारा*,

क-पट्-णिच्-अण्"

दरवाजा

कपाटम्

नपुंलिङ्गम्

-

"कं

वातं

पाटयति

तद्गतिं

रुणद्धि-

तारा*,

क-पट्-णिच्-अण्"

किवाड़

का

फलक

या

दिलहा

कपाटम्

नपुंलिङ्गम्

-

"कं

वातं

पाटयति

तद्गतिं

रुणद्धि-

तारा*,

क-पट्-णिच्-अण्"

दरवाजा

Shabdartha Kaustubha Kannada

कपाट

पदविभागः

पुल्लिङ्गः

/

नपुंसकलिङ्गः

कन्नडार्थः

ಬಾಗಿಲು

/ಬಾಗಿಲಿನ

ಕದ

निष्पत्तिः

पट

(

भोषार्थे

)

+

णिच्

-

"अण्"

(

३-२-१

)

व्युत्पत्तिः

कं

वातम्

पाटयति

प्रयोगाः

"कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीरमणस्य

तस्य"

उल्लेखाः

माघ०

३-१३

L R Vaidya English

kapAwa

{%

m.n.

%}

1.

A

door

2.

the

leaf

of

a

door,

e.g.

मोक्षद्वारकपाटपाटनकरी

मातान्नपूर्णेश्वरी,

कपाटवक्षाः

परिणद्धकंधरः

R.iii.34.

Bhutasankhya Sanskrit

९,

अङ्क,

अन्तर,

अम्बुजासन,

उपेन्द्र,

ऋद्धि,

कपाट,

कवाट,

कवि,

कूप,

केशव,

क्षत,

खग,

खचर,

खेगामी,

खेचर,

गम्भीर,

गाम्भीर,

गो,

ग्रह,

छिद्र,

तामिस्र,

तार्क्ष्यध्वज,

दिविसद्,

दुर्गा,

द्वार,

नन्द,

नभोग,

नव,

निधान,

निधि,

पट,

पदार्थ,

बल,

बिल,

मिति,

यन्त्र,

रत्न,

रन्ध्र,

लब्ध,

लब्धि,

वट,

विल,

विवर,

शुषिर,

सुषिर,

हरि

Bopp Latin

कपाट

m.

n.

(

ex

aër,

ventus

et

पाट,

a

r.

पट्

ire

s.

)

porta.

R.

Schl.

I.

5.

9.

RAGH.

3.

34.

Edgerton Buddhist Hybrid English

kapāṭa,

in

LV

〔376.13〕

(

vs

),

to

be

read

approximately:

nīvaraṇa-kapāṭāś

ca

pañca

mayehā

pradāritā

sarve,

perh.

all

the

five

doors

(

gates,

as

obstacles

)

of

the

hindrances

have

been

cleft

by

me

here.

Note

however

that

AMg.

kavāḍa

=

kapāṭa

is

a

homonym

of

kavāḍa

=

kapāla

I

suspect

that

the

latter

is

really

meant

here

(

falsely

Sktized

),

in

some

such

sense

as

hard

shells.

Schmidt Nachtrage zum Sanskrit Worterbuch German

कपाट

m.

°Fuß,

S

II,

44,

3.

Amarakosha Sanskrit

कपाट

वि।

कवाटम्

समानार्थकाः

कपाट,

अरर

2।2।17।2।1

कूटं

पूर्द्वारि

यद्धस्तिनखस्तस्मिन्नथ

त्रिषु।

कपाटमररं

तुल्ये

तद्विष्कम्भोऽर्गलं

ना॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलनिर्जीवः,

स्थानम्,

मानवनिर्मितिः

Kalpadruma Sanskrit

कपाटं,

त्रि,

(

कं

वायुं

मस्तकं

वा

पाटयंतीति

पट-गतौ

+

णिच्

+

कर्म्मणि

उपपदे

अण्

)

स्वनाम-ख्यातद्वाराच्छादककाष्ठफलकविशेषः

तत्पर्य्यायः

।अररम्

इत्यमरः

१७

कवाटः

कपाटी४

कवाटी

अररी

अररिः

इति

तट्टीका

द्वारकण्टकम्

असारम्

इति

शब्दरत्नावली

(

यथा

महाभारते

जतुगृहवासे

१४८

१७

।“चक्रे

वेश्मनस्तस्य

मध्ये

नातिमहाविलम्

।कपाटयुक्तमज्ञातं

समं

भूम्याश्च

भारत”

!

कं

शिरः

इत्युपलक्षणेन

मनुष्यादीनां

ग्रहणमितिबोध्यम्

कं

वातं

वा

पाटयति

वारयति

गृह-द्वारदेशं

आवृणोतीत्यर्थः

मनुव्यवातादीनां

गतिंरुणद्धि

वा

+

पट्

+

णिच्

+

अण्

यथा,

“द्वाराणि

समुपावृण्वन्

कपाटान्यवघट्टयन्”

।इति

रामायणम्

Vachaspatyam Sanskrit

कपाट

अस्त्री०

कं

वातं

पाटयति

तद्गतिं

रुणद्धि

पट--णिच्-अण्

द्वारावरणन

वातरोधके

स्वनामख्याते

काष्ठमये-द्रव्ये

“मोक्षद्वारकपाटपाटनकरी

मातान्नपूर्णेश्वरी”

अन्नपू-र्ण्णास्तवः

अर्द्धचाद

अमरः

अणन्तत्वात्

स्त्रियां

ङीप्

।कपाटीत्यप्यन्ये

“कपाटविस्तीणमनोरमोरः--”

माघः

कपाटवक्षाः

परिणद्धकन्धरः”

रघुः

“कपाटयुक्तमज्ञातं

समंभूम्याश्च

भारत!”

भा०

आ०

१४७

अ०

“कपाटयन्त्रदुर्द्धर्षाबभूवुः

सहुडोपलाः”

भा०

व०

२८३

अ०

अल्पार्थेकन्

कपाटिका

स्वल्पकपाटे

(

खिडकीर

कवाट

)

कपा”टिका

+

स्वार्थे

शर्करा०

अण्

कापाटिक

तत्रार्थे

नपुंलिङ्गम्

स्वार्थि-कप्रत्ययाः

प्रकृतलिङ्गान्यतिवर्त्तन्ते

इत्युक्तेः

लिङ्गातिक्रमः

Capeller German

कपाट

Masculine.

Neuter.

Thorflügel.

°वक्षस्

mit

einer

Thorflügel-

(

d.

h.

breiten

)

Brust

begabl.

Burnouf French

कपाट

कपाट

masculine

neuter

et

कपाटि

feminine

(

vent

पट्

aller

)

porte.

Stchoupak French

कपाट-

Masculine.

nt.

vantail,

porte

-क-

Masculine.

-इका-

Feminine.

id.

°तोरणवन्त्-

a.

muni

de

portes

surmontées

par

des

ares

décorés

(

ville

).

°वक्षस्-

a.

qui

a

une

poitrine

large

comme

une

porte.