Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कनकम् (kanakam)

 
Apte English

कनकम्

[

kanakam

],

Gold

कनकवलयं

स्रस्तं

स्रस्तं

मया

प्रतिसार्यते

Sakuntalâ (Bombay).

3.12

Meghadūta (Bombay).

2,

39,

67.

कः

The

Palāś

tree.

The

Dhattūra

tree

(

several

other

plants

as

गुग्गुळ,

चन्दन,

चम्पक

Et cætera.

)

Mountain

ebony.

Compound.

-अङ्गदम्

a

gold

bracelet.

-अचलः,

-अद्रिः,

-गिरिः,

-शैलः

epithets

of

the

mountain

Sumeru

अधुना

कुचौ

ते

स्पर्धेते

किल

कनकाचलेन

सार्धम्

Bhâminîvilâsa (Bombay).

2.9.

-अध्यक्षः

the

treasurer.

-आह्वः

the

धत्तूर

tree.

(

-ह्वम्

)

Equal or equivalent to, same as.

नागकेशर.

-आलुका

a

golden

jar

or

vase.-आह्वयः

the

Dhattūra

tree.

(

-यम्

)

a

flower.

-कदली

A

species

of

plantain

क्रीडाशैलः

कनककदलीवेष्टनप्रेक्षणीयः

Meghadūta (Bombay).

79.

-कारः

A

goldsmith.

-क्षारः

borax.

-टङ्कः

a

golden

hatchet.

-दण्डम्,

-दण्डकम्

(

golden-sticked

)

the

royal

parasol.

-दण्डिका

a

golden

sheath

for

a

sword

Et cætera.

Mudrârâkshasa (Bombay),

2.

-निकषः

a

streak

of

gold

(

rubbed

on

a

touch-stone

).

-पट्टम्

Gold

brocade

cloth

पीतं

कनक-

पट्टाभं

स्रस्तं

तद्वसनं

शुभम्

Rāmāyana

5.15.45.

-पत्रम्

an

earornament

made

of

gold

जीवेति

मङ्गलवचः

परिहृत्य

कोपात्

कर्णे

कृतं

कनकपत्रमनालपन्त्या

Chaurapanchâsikâ.

1.

-परागः

gold-dust.

-पर्वतः

The

mountain

Meru

Mahâbhârata (Bombay).

*

12.

-पलः

a

kind

of

fish.

(

-लम्

)

a

weight

of

gold

(

equal

to

16

Maṣakas

or

about

28

grains

).

-प्रभ

Adjective.

bright

as

gold.

(

-भा

)

the

महाज्योतिष्मती

plant.

-प्रसवा

the

स्वर्णकेतकी

plant.

-भङ्गः

a

piece

of

gold.

-रम्भा

the

स्वर्णकदली

plant.

रसः

a

yellow

orpiment.

fluid

gold.

-शक्तिः

Name.

of

Kārttikeya.

-सूत्रम्

a

gold

necklace

काक्या

कनकसूत्रेण

कृष्णसर्पो

विनाशितः

Panchatantra (Bombay).

1.27.

-स्थली

'a

land

of

gold',

gold

mine.

Apte Hindi Hindi

कनकम्

नपुंलिङ्गम्

-

कन्-वुन्

सोना

कनकम्

नपुंलिङ्गम्

-

कन+विन्

सोना

Wordnet Sanskrit

Synonyms

सुवर्णम्,

स्वर्णम्,

कनकम्,

हिरण्यम्,

हेम,

हाटकम्,

काञ्चनम्,

तपनीयम्,

शातकुम्भम्,

गाङ्गेयम्,

भर्मम्,

कर्वरम्,

चामीकरम्,

जातरूपम्,

महारजतम्,

रुक्मम्,

कार्तस्वरम्,

जाम्बुनदम्,

अष्टापदम्,

शातकौम्भम्,

कर्चुरम्,

रुग्मम्,

भद्रम्,

भूरि,

पिञ्जरम्,

द्रविणम्,

गैरिकम्,

चाम्पेयम्,

भरुः,

चन्द्रः,

कलधौतम्,

अभ्रकम्,

अग्निबीजम्,

लोहवरम्,

उद्धसारुकम्,

स्पर्शमणिप्रभवम्,

मुख्यधातु,

उज्ज्वलम्,

कल्याणम्,

मनोहरम्,

अग्निवीर्यम्,

अग्नि,

भास्करम्,

पिञजानम्,

अपिञ्जरम्,

तेजः,

दीप्तम्,

अग्निभम्,

दीप्तकम्,

मङ्गल्यम्,

सौमञ्जकम्,

भृङ्गारम्,

जाम्बवम्,

आग्नेयम्,

निष्कम्,

अग्निशिखम्

(Noun)

धातुविशेषः-पीतवर्णीयः

धातुः

यः

अलङ्कारनिर्माणे

उपयुज्यते।

"सुवर्णस्य

मूल्यं

वर्धितम्।"

Tamil Tamil

கனகம்

:

பொன்,

தங்கம்.