Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कणा (kaNA)

 
Monier Williams Cologne English

क॑णा

feminine.

a

minute

particle,

atom,

drop

long

pepper,

suśruta

cummin

seed,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

kind

of

fly

(

equal, equivalent to, the same as, explained by.

कुम्भीर-मक्षिका

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Shabdartha Kaustubha Kannada

कणा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಜೀರಿಗೆ

कणा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಿಪ್ಪಲಿ

विस्तारः

"कणाजीरकपिप्पल्योः"

-

हेम०

कणा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕಾಡು

ನೊಣ

/ಮೊಸಳೆಯಾಕಾರದ

ನೊಣ

विस्तारः

"कणाजीरककुम्भीरमक्षिकापिप्पलीषु

च"

-

मेदि०

Wordnet Sanskrit

Synonyms

पिप्पली,

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

शौण्डी,

कोला,

ऊषणा,

पिप्पलिः,

कृकला,

कटुबीजा,

कोरङ्गी,

तिक्ततण्डुला,

श्यामा,

दन्तफला,

मगधोद्भवा

(Noun)

एका

लता

यस्य

कलिका

तूतस्य

आकारवत्

भवति।

"पिप्पली

औषधस्य

रूपेण

उपयुज्यते।"

Synonyms

जीरकः,

जीरः,

जीर्णः,

दीप्यः,

जीरणः,

सुगन्धम्,

सूक्ष्मपत्रः,

कृष्णसखी,

दूता,

सुषवी,

अजाजी,

श्वेतः,

कणा,

अजाजीका,

वह्निशिखः,

मागधः,

दीपकः

(Noun)

वणिग्द्रव्यविशेषः

अस्य

गुणाः

गन्ध-युक्तत्व-रुचि-स्वर-कारित्व-वात-गुल्मध्मान-अतीसारग्रहणी-क्रिमिनाशित्वादयः।

"माता

जीरकेण

आम्लसूपं

भाजयति।"

Amarakosha Sanskrit

कणा

स्त्री।

पिप्पली

समानार्थकाः

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

पिप्पली,

शौण्डी,

कोला

2।4।96।2।6

कालमेषी

कृष्णफली

बाकुची

पूतिफल्यपि।

कृष्णोपकुल्या

वैदेही

मागधी

चपला

कणा॥

अवयव

==>

पिप्पलीमूलम्

==>

गजपिप्पली,

जलपिप्पली

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

कणा

स्त्री।

जीरकः

समानार्थकाः

जीरक,

जरण,

अजाजी,

कणा

2।9।36।2।4

मरीचं

कोलकं

कृष्णमूषणं

धर्मपत्तनम्.

जीरको

जरणोऽजाजि

कणा

कृष्णे

तु

जीरके॥

==>

कृष्णवर्णजीरकः

पदार्थ-विभागः

खाद्यम्,

प्राकृतिकखाद्यम्

Kalpadruma Sanskrit

कणा,

स्त्रीलिङ्गम्

(

कण

+

स्त्रियां

टाप्

)

जीरकम्

कुम्भी-रमक्षिका

पिप्पली

इति

मेदिनी

(

“द्राक्षां

कणां

पञ्चमूलं

तृणाख्यञ्च

पचेज्जले

।तेन

क्षीरं

शृतं

शीतं

पिबेत्

समधुशर्करम्”

इति

पित्तकासचिकित्सायां

वाभटेनोक्तम्

)श्वेतजीरकम्

इति

राजनिर्घण्टः

(

“कणा

स्या-द्दीर्घजीरकः”

इति

भाबप्रकाशः

*

)

अल्पम्

।यथा,

--“कदलीफलमध्यस्थं

कणामात्रमपक्वकम्”

।इति

तिथ्यादितत्त्वम्