Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कठिञ्जरः (kaThiJjaraH)

 
Apte English

कठिञ्जरः

[

kaṭhiñjarḥ

],

Name.

of

a

tree

commonly

called

तुलसी.

Wordnet Sanskrit

Synonyms

कृष्णपर्णी,

कृष्णमल्लिका,

कालमल्लिका,

मालूकः,

भूतपतिः,

कुठेरः,

कुठेरकः,

कवरा,

कायस्था,

करालम्,

करालकम्,

अविगन्धिका,

अर्जकः,

कवरा,

कठिल्लकः,

कठिञ्जरः

(Noun)

तुलसीविशेषः।

"कृष्णपर्णी

कृष्णा

भवति।"

Synonyms

तुलसी,

सुभगा,

तीव्रा,

पावनी,

विष्णुवल्लभा,

सुरेज्या,

सुरसा,

कायस्था,

सुरदुन्दुभिः,

सुरभिः,

बहुपत्री,

मञ्जरी,

हरिप्रिया,

अपेतराक्षसी,

श्यामा,

गौरी,

त्रिदशमञ्जरी,

भूतघ्नी,

भूतपत्री,

वैष्णवी,

पुण्या,

माधवी,

अमृता,

पत्रपुष्पा,

वृन्दा,

मरुवकः,

समीरणः,

प्रस्थपुष्पः,

फणिझकः,

पर्णासः,

जम्भीरः,

कठिञ्जरः,

कुठेरकः,

अर्ज्जकः,

कुलसौरभम्,

लक्ष्मी

(Noun)

वृक्षविशेषः

यः

पवित्रः

अस्ति

तथा

यस्य

पर्णानि

गन्धयुक्तानि

सन्ति।

"तुलस्याः

पर्णानि

ओषधिरूपेण

उपयुज्यन्ते।"

Kalpadruma Sanskrit

कठिञ्जरः,

पुंलिङ्गम्

(

कठिं

कठिनं

जरयति

जॄष्

वयो-हानौ

तस्मात्

अण्

पृषोदरादित्वात्

साधुः

।यद्वा

जॄ

+

णिच्

+

बाहुलकात्

+

खच्

मुम्

)तुलसीवृक्षः

तत्पर्य्यायः

पर्णासः

कुठेरकः

।इत्यमरः

७९

(

“लोणिका-जातुकपर्णिका-पत्तूर-जीवक-सुवर्च्चला-कुरुवक-कठिञ्जर-कुन्त-लिका-कुरण्टिकाप्रभृतीनि”

इति

सुश्रुते

द्रष्ट-व्यम्

)