Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कटभी (kaTabhI)

 
Shabda Sagara English

कटभी

Feminine.

(

-भी

)

1.

A

plant,

(

Heartpea,

Cardiaspermum

halicacabum.

)

2.

Another

creeper,

(

Clitoria

ternata.

)

Etymology

कट्

to

encompass,

and

भज्

to

serve,

and

ङीष्

affs.

Yates English

कट-भी

(

भी

)

3.

Feminine.

The

heart-pea.

Wilson English

कटभी

Feminine.

(

-भी

)

1

A

plant,

(

Heartpea,

Cardiaspermum

halicacabum.

)

2

Another

creeper,

(

Clitoria

ternata.

)

Etymology

कट

to

encompass,

and

भज

to

serve,

and

ङीष्

affs.

Monier Williams Cologne English

कट—भी

feminine.

Cardiospermum

Halicacabum,

suśruta

nalopākhyāna

of

several

other

plants,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Shabdartha Kaustubha Kannada

कटभी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಜ್ಯೋತಿಷ್ಮತೀ

ಲತೆ

/ಕಂಗೊಂಗೆ

ಗಿಡ

निष्पत्तिः

भा

(

दीप्तौ

)

-

"डः"

(

३-२-१०१

)

व्युत्पत्तिः

कट

इव

भाति

कटभी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸಿಡಿಲೊಲ್ಲದ

ಗಿಡ

/ಹರಿದ್ರಾಂಜನ

ವೃಕ್ಷ

विस्तारः

"कटभी

वृक्षभेदेऽपि

ज्योतिश्मत्यामपि

स्त्रियाम्"

-

मेदि०

Wordnet Sanskrit

Synonyms

अपराजितः,

अद्रिकर्णी,

अश्वखुरी,

कुमारी,

गवाक्षः,

गिरिकर्णा,

घृष्टि,

छर्दिका,

तैलस्पन्दा,

दधिपुष्पिका,

नगकर्णी,

बदरा,

भूरिलग्ना,

महापुष्पा,

महाश्वेता,

महारसा,

महेश्वरी,

व्यक्तगन्धा,

सुपुष्पा,

सुपुष्पी,

सुमुखी,

हरीक्रान्ता,

श्वेतपुष्पा,

श्वेतगोकर्णी,

श्वेतधामन्,

नीलक्रान्ता,

नीलपुष्पा,

नीलगिरिकर्णिका,

नीलाद्रिकर्णिका,

नीलाद्रिपराजिता,

आस्फोता,

विष्णुक्रान्ता,

कटभी,

गर्द्दभी,

सितपुष्पी,

श्वेता,

श्वेतभण्डा,

भद्रा,

सुपुत्री,

गर्दभः

(Noun)

भूमौ

प्रकीर्णः

वल्लरीविशेषः।

"एषा

भूमिः

अपराजितेन

आच्छादिता

।"

Synonyms

कोपलता,

अर्धचन्द्रिका,

अनलप्रभा,

कटभी,

कनकप्रभा,

कुकुन्दनी,

कैडर्यः,

गीर्लता,

ज्योतिष्का,

ज्योतिर्लता,

तीक्तका,

तीक्ष्णा,

दीप्तः,

निफला,

पण्या,

परापतपदी,

पीततैला,

पिण्या,

पूतितैला,

बहुरसा,

मतिदा,

लगणा,

लता,

लतापुटकी,

लवणः,

वायसादनी,

शृङ्गिन्,

श्लेष्मघ्नी,

सरस्वती,

सुपिङ्गला,

सुवेगा,

सुवर्णलता,

स्वर्णलता,

सुमेधस्,

स्फुटवल्कली,

स्फुटरङ्गिणी

(Noun)

एका

लता।

"कोपलता

ओषध्यां

प्रयुज्यते।"

Synonyms

ज्योतिष्मती,

पारावताङ्घ्री,

कटभी,

पिण्या,

पारावतपदी,

नगणा,

स्फुटबन्धनी,

पूतितैला,

इङ्गुदी,

स्वर्णलता,

अनलप्रभा,

ज्योतिर्लता,

सुपिङ्गला,

दीप्ता,

मेध्या,

मतिदा,

दुर्जरा,

सरस्वती,

अमृता

(Noun)

लताविशेषः-यस्याः

बीजात्

तैलं

प्राप्यते

तथा

या

वातकफहारिणी

अस्ति।

"ज्योतिष्मतेः

बीजस्य

तैलं

बहु

उपयुक्तम्

अस्ति।"

Synonyms

कटभी

(Noun)

क्षुपनामविशेषः

"कटभी

इति

नामकानां

नैकेषां

क्षुपाणाम्

उल्लेखः

कोषे

अस्ति"

Synonyms

कटभी,

अनलप्रभा,

कुकुन्दनी,

पारापतपदी,

पीततैला,

कनकप्रभा,

गीर्लता,

ज्योतिर्लता,

ज्योतिष्का,

तेजस्विनी,

तेजोह्वा,

तिक्तका,

निफला,

पण्या,

पारावतपदी,

पिण्या,

पूतितैला,

बहुरसा,

लगणा,

नगणा,

लता,

लतापुटकी,

लवणकिंशुका,

श्लेष्मघ्नी,

सारस्वती,

सुपिङ्गला,

स्फुटरङ्गिणी,

स्फुटवल्कली,

सुमेधा,

सुवर्णलता,

सुवेगा,

स्वर्णलता,

दीप्तः,

लवणः,

शृङ्गी,

नग्नः

(Noun)

क्षुपविशेषः

"कटभ्याः

वर्णनं

सुश्रुतेन

कृतम्"

Amarakosha Sanskrit

कटभी

स्त्री।

ज्योतिष्मती

समानार्थकाः

पारावताङ्घ्रि,

कटभी,

पण्या,

ज्योतिष्मती,

लता

2।4।150।1।2

पारावताङ्घ्रिः

कटभी

पण्या

ज्योतिष्मती

लता।

वार्षिकं

त्रायमाणा

स्यात्त्रायन्ती

बलभद्रिका॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

ओषधिः

Kalpadruma Sanskrit

कटभी,

स्त्रीलिङ्गम्

(

कटवद्

भाति

कट

+

भा

+

डः

गौ-रादित्वात्

ङीष्

)

ज्योतिष्मती

लता

इत्यमरः

।२

१५०

नया

फटिकी

इति

भाषा

अप-राजिता

वृक्षभेदः

तत्पर्य्यायः

नाभिका

२शौण्डी

पाटली

किणिही

मधुरेणुः

६क्षुद्रश्यामा

कैडर्य्यः

श्यामला

अस्या

गुणाः

।कटुत्वम्

उष्णत्वम्

गुल्मविषाध्मानशूलदोष-नाशित्वम्

वातकफाजीर्णरोगशमताकारित्वम्

।श्वेता

चेत्

गुणयुक्तत्वञ्च

“तत्फलं

तद्गुणं

ज्ञेयंविशेषात्

कफशुक्रकृत्”

इति

राजनिर्घण्टः

(

यथा

भावप्रकाशे

।“कटभी

तु

प्रमेहार्शोनाडीव्रणविषक्रिमीन्

।हन्त्युष्णा

कफकुष्ठघ्नी

कटुरुष्णा

कीर्त्तिता”

)वृक्षभेदः

काँटाशिरीष

इति

ख्यतः

इतिरत्नमाला

Vachaspatyam Sanskrit

कटभी

स्त्री

कट

इव

भाति

भा--कगौरा०

ङीष्

ज्योतिष्मती-लतायाम्

राजनि०

लताभेदे

भावप्र०

सा

“कठभीस्वादुपुष्पा

मधुरेणुः

कटम्भरः

कटभी

तु

प्रमेहार्शो-नाडीव्रणविषक्रमीन्

हन्त्युष्णा

कफकुष्ठघ्नी

कटूरूक्षा

चकीर्त्तिता

तत्फलं

तुवरं

ज्ञेयं

विशेपात्

कफशुक्र-हृत्

भा०

वप्र०

उक्तपर्य्यायगुणा

अपराजितायाञ्चअत्रापपाजिता

(

काँटाशिरीष

)

वृक्षभेदः

रत्नमाला

Burnouf French

कटभी

कटभी

feminine

cardiaspermum

halicacabum,

bot.