Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

कटङ्कटेरी (kaTaGkaTerI)

 
Shabda Sagara English

कटङ्कटेरी

Feminine.

(

-री

)

1.

Turmeric.

2.

Yellow

saunders.

Yates English

कटङ्कटेरी

(

री

)

3.

Feminine.

Turmeric.

Spoken Sanskrit English

कटङ्कटेरी

-

kaTaGkaTerI

-

Feminine

-

turmeric

Wilson English

कटङ्कटेरी

Feminine.

(

-री

)

1

Turmeric.

2

Yellow

saunders.

Apte 1890 English

कटंकटेरी

1

Turmeric.

2

Yellow

saunders

cf.

दारुहरिद्रा.

Monier Williams Cologne English

कट—ं-कटेरी

feminine.

turmeric,

suśruta

Monier Williams 1872 English

कटङ्कटेरी

कटङ्कटेरी,

f.

turmeric

yellow

saunders

[

cf.

दारु-हरिद्रा।

]

Shabdartha Kaustubha Kannada

कटङ्कटेरी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹರಿದ್ರೆ

/ಅರಿಶಿನ

निष्पत्तिः

ईर

(

गतौ

)

-

"अण्"

(

३-२-१

)

"ङीप्"

(

४-१-१५

)

व्युत्पत्तिः

कटङ्करं

वह्निजं

सुवर्णं

तत्कान्तिमीरयति

विस्तारः

"कटङ्कटेरी

हरिद्रा"

-

त्रिकाण्ड०

कटङ्कटेरी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮರದರಿಶಿನ

प्रयोगाः

"नीलोत्पलोशीरकटङ्कटेरी"

उल्लेखाः

सुश्रुत०

Wordnet Sanskrit

Synonyms

दारुहरिद्रा,

पीतद्रुः,

कालीयकः,

हरिद्रवः,

दार्वी,

पचम्पचा,

पर्जनी,

पीतिका,

पीतदारु,

स्थिररागा,

कामिनी,

कटङ्कटेरी,

पर्जन्या,

पीता,

दारुनिशा,

कालीयकम्,

कामवती,

दारूपीता,

कर्कटिनी,

दारु,

निशा,

हरिद्रा

(Noun)

वृक्षविशेषः।

"दारुहरिद्रायाः

काण्डः

मूलं

औषधरूपेण

उपयुज्यते।"

Kalpadruma Sanskrit

कटङ्कटेरी,

स्त्रीलिङ्गम्

(

कटङ्कटं

वह्निजं

सुवर्णं

तत्कान्ति-मितिशेषः

ईरयति

प्रापयति

ज्ञापयति

वात्मानंसुवर्णकान्तितुल्यपीतवर्णत्वात्

कटङ्कट

+

ईरगतौ

+

अण्

ङीप्

गौरादित्वात्

ङीष्

वा

)हरिद्रा

इति

त्रिकाण्डशेषः

दारुहरिद्रा

।इति

रत्नमाला

Vachaspatyam Sanskrit

कटङ्कटेरी

स्त्री

कटङ्कटं

वह्निजं

सुवर्ण्णन्तत्कान्तिमीरयतिईर--गतौ

अण्

उप०

स०

अणन्तत्वात्

ङीप्

गौ०

ङीष्वा

हरिद्रायां

त्रिका०

तस्याः

स्वर्ण्णतुल्यपीतवर्ण्णत्वात्तथात्वम्

दारुहरिद्रायां

रत्नमाला

“नीलोत्पलो-शीरकटङ्कटेरी”

सुश्रु०