Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ओजस् (ojas)

 
Shabda Sagara English

ओजस्

Neuter.

(

-जः

)

1.

Light,

splendor.

2.

Manifestaion,

appearance.

3.

Strength.

4.

Support,

stay.

5.

Metallic

lustre.

6.

Vitality,

the

principle

of

vital

warmth

and

action

diffused

throughout

the

body.

7.

Virility,

the

generative

faculty.

8.

A

form

of

style,

elabo-

rate

style,

abounding

with

compounds.

9.

(

In

astrology,

)

Each

alternate

sign

of

the

zodiac,

first,

third,

fifth,

&c.

Etymology

ओज

to

live,

and

असुन्

affix

or

with

अच्

affix

ओज.

Capeller Eng English

ओ॑जस्

neuter

strength,

vigour,

energy,

power,

might

instrumental

ओ॑जसा

with

might,

energetically.

Yates English

ओजस्

(

जः

)

5.

Neuter.

Light

strength

gold

vitality

high

style.

Spoken Sanskrit English

ओजस्

-

ojas

-

Neuter

-

vigour

अम्लानि

-

amlAni

-

Feminine

-

vigour

ऊर्जा

-

UrjA

-

Feminine

-

vigour

तरुणता

-

taruNatA

-

Feminine

-

vigour

वया

-

vayA

-

Feminine

-

vigour

वीर्या

-

vIryA

-

Feminine

-

vigour

ऊर्ज्

-

Urj

-

Feminine

-

vigour

वाज

-

vAja

-

Masculine

-

vigour

सुष्म

-

suSma

-

Masculine

-

vigour

ऊर्ज

-

Urja

-

Masculine

-

vigour

ओज्मन्

-

ojman

-

Masculine

-

vigour

प्राण

-

prANa

-

Masculine

-

vigour

वर्चस्क

-

varcaska

-

Masculine

-

vigour

शुष्म

-

zuSma

-

Masculine

-

vigour

सूष

-

sUSa

-

Masculine

-

vigour

वर्चस्

-

varcas

-

Neuter

-

vigour

ऊर्जस्

-

Urjas

-

Neuter

-

vigour

औजस्य

-

aujasya

-

Neuter

-

vigour

और्जित्य

-

aurjitya

-

Neuter

-

vigour

तैजस

-

taijasa

-

Neuter

-

vigour

ओजस्

ojas

Neuter

vigour

ओजस्

ojas

bodily

strength

ओजस्

ojas

Neuter

elaborate

style

ओजस्

ojas

Neuter

lustre

ओजस्

ojas

Neuter

power

ओजस्

ojas

Neuter

vigorous

or

emphatic

expression

ओजस्

ojas

Neuter

manifestation

ओजस्

ojas

Neuter

vitality

[

Zool.

]

ओजस्

ojas

Neuter

water

ओजस्

ojas

Neuter

appearance

ओजस्

ojas

Neuter

energy

ओजस्

ojas

Neuter

light

ओजस्

ojas

Neuter

support

ओजस्

ojas

Neuter

ability

ओजस्

ojas

Neuter

splendour

ओजस्

ojas

Neuter

strength

Wilson English

ओजस्

Neuter.

(

-जः

)

1

Light,

splendor.

2

Manifestation,

appearance.

3

Strength.

4

Support,

stay.

5

Metallic

lustre.

6

Vitality,

the

principle

of

vital

warmth

and

action

diffused

throughout

the

body.

7

Virility,

the

generative

faculty.

8

A

form

of

style,

elaborate

style,

abounding

with

compounds.

9

(

In

astrology,

)

Each

alternate

sign

of

the

zodiac,

first,

third,

fifth,

&c.

Etymology

ओज

to

live,

and

असुन्

affix

or

with

अच्

affix

ओज.

Apte English

ओजस्

[

ōjas

],

Neuter.

Bodily

strength,

vigour

energy,

ability.

Vitality

Manusmṛiti.

1.16.

Virility,

the

generative

faculty.

The

writers

on

Āyurveda,

however,

disstinguish

between

ओजस्

and

शुक्रम्

Compare.

क्षीरस्थघृतमिव

भिन्न-

मोजः

शुक्रेण

Ḍalhaṇa.

रसादीनां

शुक्रान्तानां

धातूनां

यत्

परं

तेजस्तत्

खलु

ओजः

Sruśr.

ओजोविवृद्धौ

देहस्य

तुष्टि-पुष्टिबलोदयाः

Aṣṭāṅga.

Splendour,

light

Bhágavata (Bombay).

7.3.23.

(

In

Rhetoric.

)

An

elaborate

form

of

style,

abundance

of

compounds

(

considered

by

Daṇḍin

to

be

the

'soul

of

prose'

)

ओजः

समासभूयस्त्वमेतद्गद्यस्य

जीवितम्

Kāv.1.8

see

Kávyaprakâsa.

8

also

said

to

be

of

5

kinds

in

R.

G.

(

In

Astr.

)

Each

alternate

sign

of

the

zodiac

(

as

the

first,

third

Et cætera.

).

Water.

Metallic

lustre.

Manifestation,

appearance.

Skill

in

the

use

of

weapons.

Speed

एष

ह्यतिबलः

सैन्ये

रथेन

पवनौजसा

Rāmāyana

7.29.12.

Apte 1890 English

ओजस्

n.

1

Bodily

strength,

vigour

energy,

ability.

2

Vitality.

3

Virility,

the

generative

faculty.

4

Splendour,

light.

5

(

In

Rhet

).

An

elaborate

form

of

style,

abundance

of

compounds

(

considered

by

Daṇḍin

to

be

the

‘soul

of

prose’

)

ओजः

समासभूयस्त्वमेतद्गद्यस्य

जीवितम्

Kāv.

1.

80

see

K.

P.

8

also

said

to

be

of

{5}

kinds

in

R.

G.

6

(

In

astr.

)

Each

alternate

sign

of

the

zodiac

(

as

the

first,

third

&c.

).

7

Water.

8

Matallic

lustre.

9

Manifestation,

appearance.

10

Skill

in

the

use

of

weapons.

Monier Williams Cologne English

ओ॑जस्

neuter gender.

(

वज्,

or

उज्

confer, compare.

उग्र

),

bodily

strength,

vigour,

energy,

ability,

power,

ṛg-veda

atharva-veda

taittirīya-saṃhitā

aitareya-brāhmaṇa

mahābhārata

et cetera.

vitality

(

the

principle

of

vital

warmth

and

action

throughout

the

body

),

suśruta

et cetera.

(

in

rhet.

)

elaborate

style

(

abounding

with

compounds

)

vigorous

or

emphatic

expression,

sāhitya-darpaṇa

vāmana's kāvyālaṃkāravṛtti

water,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

light,

splendour,

lustre,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

manifestation,

appearance,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

support,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

ओ॑जस्

masculine gender.

nalopākhyāna

of

a

Yakṣa,

bhāgavata-purāṇa

ओजस्

[

confer, compare.

Zd.

avjaṅh,

‘power’

Gk.

ὑγ-ιές,

αὐγ-ή,

ἐρι-αυγής

Latin.

vigēre,

augere,

augur,

augus-tus,

auxilium

Gothic.

aukan,

English.

eke.

]

Monier Williams 1872 English

ओजस्

ओजस्,

अस्,

n.

(

fr.

उज्

=

वज्

see

उग्र

),

bodily

strength,

vigour,

energy,

ability

vitality,

the

principle

of

vital

warmth

and

action

diffused

through-

out

the

body

virility,

the

generative

faculty

support,

stay

(

in

rhetoric

)

a

form

of

style,

elaborate

style,

abounding

with

compounds

(

in

astrology

)

each

alternate

sign

of

the

zodiac

(

as

the

first,

third,

fifth,

&c.

)

water

light,

splendor

metallic

lustre

manifestation,

appearance

ओजसा,

with

strength,

resolutely,

energetically

(

sometimes

used

at

the

be-

ginning

of

a

compound,

e.

g.

ओजसा-कृत,

done

ener-

getically

)

[

cf.

अमितौजस्,

उत्तमौजस्,

&c.:

cf.

also

Gr.

ὑγιής

Zend

auṣo

Hib.

og,

‘young,

juvenile,

fresh

oig,

‘a

champion

oighe,

‘entireness,

virginity.’

]

—ओजस्-तर,

अस्,

आ,

अम्

(

comparative

),

more

strong.

—ओजस्-वत्,

आन्,

अती,

अत्,

or

ओजस्-विन्,

ई,

इनी,

इ,

vigorous,

powerful,

strong,

energetic

splendid,

bright.

—ओजस्वि-

ता,

f.

strength,

power.

—ओजो-दा,

आस्,

आस्,

अम्,

Ved.

granting

power,

strengthening,

possessed

of

strength.

—ओज-बला,

f.

(

with

Buddhists

)

N.

of

a

goddess

of

Bodhidruma.

Macdonell English

ओजस्

ój-as,

Neuter.

[

vaj

]

strength

power,

🞄might,

energy:

in.

powerfully

resolutely

🞄-vi-tā,

Feminine.

forcible

expression

-vín,

Adjective.

powerful,

🞄mighty

energetic,

brave.

Benfey English

ओजस्

ओजस्,

i.

e.

वज्

+

अस्,

I.

Neuter.

1.

Strength,

Matsyop.

2.

2.

Light,

splen-

dour,

Man.

12,

18.

II.

ओजसा

(

instr.

),

adv.

Powerfully,

Chr.

291,

4

=

Rigv.

i.

85,

4

courageously,

Rām.

3,

53,

22.

--

Compound

अमितौजस्,

i.

e.

अ-मित-

(

vb.

मा

),

Adjective.

all-mighty,

Man.

1,

4.

महौजस्,

i.

e.

महा-,

Adjective.

eminent

in

power,

Man.

1,

61.

--

Cf.

Lat.

augus

in

augus

+

tus,

and

αὐγή,

-αὐγες

in

ἀνταυγής,

ές.

Apte Hindi Hindi

ओजस्

नपुंलिङ्गम्

-

"उब्ज्-असुन्

बलोपः,

गुणश्च"

"शारीरिक

सामर्थ्य,

बल,

शक्ति"

ओजस्

नपुंलिङ्गम्

-

"उब्ज्-असुन्

बलोपः,

गुणश्च"

"वीर्य,

जननात्मक

शक्ति"

ओजस्

नपुंलिङ्गम्

-

"उब्ज्-असुन्

बलोपः,

गुणश्च"

"आभा,

प्रकाश"

ओजस्

नपुंलिङ्गम्

-

"उब्ज्-असुन्

बलोपः,

गुणश्च"

"शैली

का

विस्तृत

रूप,

समास

की

बहुलता"

ओजस्

नपुंलिङ्गम्

-

"उब्ज्-असुन्

बलोपः,

गुणश्च"

पानी

ओजस्

नपुंलिङ्गम्

-

"उब्ज्-असुन्

बलोपः,

गुणश्च"

धातु

की

चमक

ओजस्

नपुंलिङ्गम्

-

"उब्ज्+असुन्,

बलोपः

गुण"

"वेग,

गति"

Shabdartha Kaustubha Kannada

ओजस्

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಪ್ರಕಾಶ

/ಬೆಳಕು

/ದೀಪ್ತಿ

निष्पत्तिः

उब्ज

(

आर्जवे

)

-

"असुन्"

(

उ०

४-१९२

)

ओजस्

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಶಕ್ತಿ

/ಶರೀರ

ಬಲ

/ಸಾಮರ್ಥ್ಯ

प्रयोगाः

"ओजसापि

खलु

नूनमनूनं

नासहायमुपयाति

जयश्रीः"

उल्लेखाः

किरा०

९-३३

ओजस्

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಚೈತನ್ಯ

/ಪ್ರಾಣಬಲ

/ಧಾತುವಿನ

ತೇಜಸ್ಸು

ओजस्

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಆಶ್ರಯ

/ಆಧಾರ

/ಒತ್ತಾಸೆ

विस्तारः

"ओजो

दीप्ताववष्टम्भे

प्रकाशबलयोरपि"

-

मेदि०

ओजस्

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಅಲಂಕಾರ

ಶಾಸ್ತ್ರದಲ್ಲಿ

ಸಮಾಸಬಾಹುಳ್ಯ

/ದೊಡ್ಡ

ಸಮಾಸಗಳಿಂದಕೂಡಿರುವಿಕೆ

प्रयोगाः

"ओजः

समासभूयस्त्वमेतद्गद्यस्य

जीवितम्"

उल्लेखाः

काव्या०

१-८०

ओजस्

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಜ್ಯೊತಿಃಶಾಸ್ತ್ರದಲ್ಲಿ

೧,

೩,

೫,

೭,

೯,

೧ನೇರಾಶಿಗಳು

ओजस्

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ವೀರ್ಯವತ್ತಾದಪದಗಳ

ಜೋಡಣೆ

/ಜೋರಾದ

ವಾಕ್ಸರಣಿ

/ಸಂಯುಕ್ತಾಕ್ಷರಗಳಿಂದಲೂ

ನಿರಂತರವಾದ

ರೇಫಸಹಿತ

ವರ್ಣಗಳಿಂದಲೂ

ವರ್ಗಗಳ

೧,

ನೆಯ

೩,

ನೆಯ

೧,

ನೆಯ

ಅಕ್ಷರಗಳ

ನಿರಂತರವಾದ

ಜೋಡಣೆಯಿಂದಲೂ

ಕೂಡಿರುವಿಕೆ

ओजस्

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಜಲ

/ನೀರು

L R Vaidya English

ojas

{%

n.

%}

1.

Bodily

strength,

energy

2.

light,

splendour

3.

stay,

support

4.

metallic

lustre

5.

the

generative

faculty

6.

a

form

of

style

abounding

with

compounds

(

ओजः

समासभूयस्त्वमेतद्गद्यस्य

जीवितम्

K.D.i.80.

)

Bopp Latin

ओजस्

n.

(

a

praec.

s.

ओस्

)

1

)

vis,

robur,

potestas.

BH.

15.

13.

2

)

splendor.

DH.

7.

2.

M.

2.

N.

5.

35.

v.

ओज-

स्विता.

(

Cf.

gr.

ὑγιής

hib.

og

«young,

yuvenile,

fresh»

oig

«a

chapion»

oighe

«fullnss,

entireness

virginity».

)

Anekartha-Dvani-Manjari Sanskrit

ओजस्

क्ली

ओजस्,

बल,

दीप्ति

नित्यं

स्वं

निजं

प्रोक्तं

बलदीप्तिस्तथौजसी

२५

verse

3.1.1.25

page

0015

Edgerton Buddhist Hybrid English

?

ojas,

nt.,

a

high

number:

Sukh

〔31.2〕

(

by

plausible

em.

follows

srotas,

precedes

aprameya

).

Cf.

bala

(

4

).

Lanman English

ójas,

n.

strength

power.

[

√vaj

or

uj,

252,

cf.

ug-rám

ój-as,

78^6:

cf.

Lat.

augus-tus,

‘mighty,

i.

e.

august.’

]

Tamil Tamil

ஓஜஸ்

:

உடல்

வலிமை,

வலிமை,

சக்தி,

வீர்யம்,

ஆண்மை,

காந்தி,

ஒளி,

தண்ணீர்,

இலக்கிய

நடையின்

விஸ்தாரம்.

Mahabharata English

Ojas

=

Vishṇu

(

1000

names

).

Amarakosha Sanskrit

ओजस्

नपुं।

प्रभा

समानार्थकाः

प्रभा,

रुच्,

रुचि,

त्विष्,

भा,

भास्,

छवि,

द्युति,

दीप्ति,

रोचिस्,

शोचिस्,

वर्च,

महस्,

ओजस्,

तेजस्

3।3।234।2।1

ओकः

सद्माश्रयश्चौकाः

पय:

क्षीरं

पयोम्बु

च।

ओजो

दीप्तौ

बले

स्रोत

इन्द्रिये

निम्नगारये॥

वैशिष्ट्य

==>

सूर्यः

==>

तडित्,

किरणः,

आतपः,

ज्योत्स्ना

पदार्थ-विभागः

,

द्रव्यम्,

तेजः

ओजस्

नपुं।

बलम्

समानार्थकाः

द्रविण,

वीर्य,

सार,

सहस्,

ओजस्,

तेजस्

3।3।234।2।1

ओकः

सद्माश्रयश्चौकाः

पय:

क्षीरं

पयोम्बु

च।

ओजो

दीप्तौ

बले

स्रोत

इन्द्रिये

निम्नगारये॥

वैशिष्ट्य

==>

बलवान्

पदार्थ-विभागः

,

गुणः

Vachaspatyam Sanskrit

ओजस्

नपुंलिङ्गम्

उब्ज--असुन्

बलोपे

गुणः

दीप्तौ

अवष्टम्भे,

प्राणबले,

प्रकाशे,

सामर्थ्ये

ज्योतिबोक्ते

प्रथमतृती-यादौ

विषमराशौ,

शस्त्रादिकौशले

धातुतेजसिं,

वने-न्द्रियाणां

पाटवे,

१०

काव्यगुणभेदे,

११

गौ

गा०

रीत्याम्,

वैद्यकोक्ते,

“भ्रमरैः

फलपुष्पेभ्यो

यथा

सम्भ्रियते

मधु

।तद्वदोजः

शरीरेभ्यो

धातुभिर्भ्रियते

नृणाम्”

इति

१२

लक्षणेधातुरसपोषके

वस्तुभेदे

अच्

ओजशब्दोऽप्यत्र

।ओजःस्वरूपं

मिता०

स्मृत्यन्तरे

दर्शितं

यथा

“हृदि

तिष्ठतियत्

शुद्ध्वमीषदुष्णं

सपीतकम्

ओजः

शरीरे

संख्यातंतन्नाशान्नाशमृच्छति”

“पुनर्द्धात्रीं

पुनर्गर्भमोजस्तस्य

प्रधा-वति

अष्टमेमास्यतोगर्भोजातः

प्राणैर्वियुज्यते”

या०

स्मृतिःसुश्रुते

तु

बलपर्य्यायत्वमस्वोक्त्वा

तत्फलान्युक्तानि

यथा“बललक्षणं

बलक्षयलक्षणमत

ऊर्द्ध्वं

वक्ष्यामः

तत्र

रसा-दोनां

शुक्रान्तानां

धातूनां

यत्परं

तेजस्तत्स्वल्वोजस्तदेवबलमित्युच्यते

स्वशास्त्रसिद्धान्तात्

तत्र

बलेन

स्थितीप-चितमांसता

सर्व्वचेष्टास्वप्रतिघातः

स्वरर्ण्णप्रसादो

बाह्या-नामाभ्यन्तराणाञ्च

करणानामात्मकार्य्यप्रतिपत्तिर्भवति

।भवन्ति

चात्र

“ओजः

सोमात्मकं

स्निग्धं

शुक्लं

शीतंस्थिरं

सरम्

विविक्तं

मृदु

मृत्स्नञ्च

प्राणायतनमुत्त-म्

देहस्यावयवस्तेन

व्याप्तो

भवति

देहिनान्

तदभा-वाच्च

शीर्य्यन्ते

शरीराणि

शरीरिणाम्

अभिघातात्क्ष-यात्कोपाच्छोकाद्ध्यानात्

श्रमात्

क्षुधः

ओजः

सङ्क्षीयतेह्मेभ्यो

धातुग्रहणनिःसृतम्

तेजः

समीरितं

तस्माद्वि-स्रंसयति

देहिनः

तस्य

विस्रंसो

व्यापत्

क्षय

इति

लि-ङ्गानि

व्यापन्नस्य

भवन्ति

सन्धिविश्लेषो

गात्राणां

स-दनं

दोषच्यबनं

क्रियासन्निरोधश्च

विस्रंसे

स्तब्धगुरुगा-त्रता

वातशोथोवर्ण्णभेदो

ग्लानिस्तन्द्रा

निद्रा

व्यापन्ने

।मूर्च्छा

मांसक्षयो

मोहः

प्रलापो

मरणमिति

क्षये

भवन्ति

चात्र

“एते

दोषा

बलस्योक्ता

व्यापद्विस्रंसन-क्षयाः

विश्लेषसादौ

गात्राणां

दोषविस्रंसनक्षयाः

।अप्राचुर्य्यं

क्रियाणाञ्च

बलविस्रंसलक्षणम्

गुसत्वं

स्त-ब्धताङ्गेषु

ग्लानिर्व्वर्ण्णस्य

भेदनम्

तन्द्रा

निद्रा

वातशोथौ

बलव्यापदि

लक्षणम्

मूर्च्छा

मांसक्षयो

मोहःप्रलापोऽज्ञानमेव

पूर्व्वोक्तानि

लिङ्गानि

मरणञ्चबलक्षये

तत्र

विस्रंसे

व्यापन्ने

क्रियाविशेषैरविरुद्धै-र्बलमास्थापयेत्

नष्टसंज्ञमितरञ्च

वर्जयेत्”

।“ओजः

समाभूयस्त्वं

मांसलं

पदडम्बर”

मित्युक्तलक्षणःकाव्य

गुणभेदः

सा०

द०

तु

“रसस्याङ्गित्वमाप्तस्य

धर्म्माःशौर्य्यादयो

यथा

एवं

माधुर्य्यमोजोऽथ

प्रसाद

इति

ते”त्रिधा

इति

गुणान्

विभज्य

तत्तल्लक्षणमुक्तम्

“ओज-श्चित्तस्य

विस्ताररूपं

दीप्तत्वमुच्यते

वीरबीभत्

रौद्रेषुक्रमेणाधिक्य

मस्य

तु”

इति

तद्व्यञ्जकवर्णादयश्च

तत्रोक्ताः

।“वगस्याद्यतृतीयाभ्यां

युक्तौ

वर्ण्णौ

तदन्तिमौ

उपर्य्यधोद्बयार्वा

स्यात्

रेफः

टठडढैः

सह

शकारश्च

षकारश्च

तस्यव्यञ्जकताङ्गताः

तथा

समासबहुला

घटनौद्धत्यशालिनी”“रुद्रौजसा

तु

प्रहृतं

त्वयाऽस्याम्”

रघुः

“महाभूतादिवृत्तौजाः

प्रादुरासीत्तमोनुद”

“पुरुषाणां

महौजसाम्”“महात्मानो

महौजसः”

इति

मनुः

अतस्तृतीयायाःकृतादौ

अलुक्

ओजसाकृतम्

तस्यापत्यम्

इञ्

औज-साकृतिः

तदपत्ये

तद्विशिष्टे

त्रीषु लिङ्गेषु

ततः

भृशा०

अभू-ततद्भावे

क्यङ्

सलोपश्च

“ओजायते

औजायमानातस्यार्घ्यं

प्रणीय

जनकात्मजा”

भट्टिः

“ओजायमान-स्तन्वस्य

शुम्भते”

ऋ०

१,

१४०,

Capeller German

ओ॑जस्

Neuter.

Kraft,

Stärke.

ओ॑जसा

mit

Macht,

kräftig.

Grassman German

ójas,

n.,

Kraft,

Stärke,

Macht

[

von

uj

=

vaj,

vgl.

ugrá

]

vgl.

tád-ojas

u.

s.

w.

und

ácyuta,

ánāmi,

ásāmi,

apratimāná,

abhíbhūti,

ugrá,

ójiṣṭha,

dā́sa,

dhṛṣṇú,

dhruvá,

panā́yia,

papṛkṣéṇya,

bhū́yiṣṭha,

bhū́ri,

vāmá,

vibhú.

-as

{33,

12}

{39,

10}

{103,

3}

{121,

10}

{160,

5}

{165,

10}

{208,

2}

{220,

2}

{227,

5}

{260,

6}

{266,

3}.

_{266,

9}

{270,

4}

{281,

3}

{287,

19}

{296,

5}

{303,

10}

{313,

3}

{315,

4}

{337,

4}

{385,

7}.

_{385,

13}

{386,

10}

{387,

6}

{411,

6}

{459,

15}

{460,

6}

{467,

7}

{477,

2}

{487,

7}

{488,

27}.

_{488,

30}

{572,

7}

{598,

2}.

_{598,

6}

{607,

4}

{626,

5}

{660,

6}

{705,

3}.

_{705,

17}

{707,

10}

{809,

41}

{834,

9}

{870,

4}

{880,

1}

{909,

1}.

_{909,

4}

{910,

2}

{921,

11}

{942,

6}

{996,

3}

{1006,

3}

{1019,

8}

vā́tasya.

-asā

{7,

8}

{9,

1}

{11,

8}

{19,

4}.

_{19,

8}

{39,

8}

{53,

7}

{55,

2}.

_{55,

5}.

_{55,

6}

{56,

6}

{80,

1}.

_{80,

2}.

_{80,

11}

{85,

4}.

_{85,

10}

{102,

6}

{127,

3}.

_{127,

4}

{130,

4}.

_{130,

7}.

_{130,

9}

{132,

5}

{175,

4}

{187,

1}

{188,

4}

{208,

5}

{213,

2}—_{213,

4}

{215,

2}.

_{215,

4}

{216,

3}.

_{216,

4}

{279,

5}

{285,

10}

{328,

3}

{406,

9}.

_{406,

14}

{409,

2}

{410,

4}

{413,

7}

{435,

3}

{438,

3}

[

Page305

]

{574,

2}

{598,

3}

{624,

5}

{626,

1}.

_{626,

15}.

_{626,

26}.

_{626,

41}

{627,

8}

{632,

4}.

_{632,

27}

{637,

9}

{652,

14}

{653,

7}.

_{653,

8}

{656,

3}

{660,

5}.

_{660,

10}

{671,

2}.

_{671,

8}

{685,

1}.

_{685,

9}.

_{685,

10}

{697,

5}

{701,

6}

{702,

2}.

_{702,

23}

{706,

11}.

_{706,

14}

{708,

3}

{714,

7}

{717,

3}.

_{717,

4}

{741,

1}

{746,

1}

{747,

2}

{751,

3}

{765,

2}

{776,

18}

{777,

10}.

_{777,

14}

{813,

5}

{818,

7}

{820,

6}

{875,

7}

{891,

2}.

_{891,

4}.

_{891,

7}

{901,

1}

{922,

10}

{925,

6}

{929,

6}.

_{929,

14}

{939,

2}.

_{939,

6}

{979,

3}—_{979,

5}

{1020,

8}.

-ase

{57,

5}

{632,

22}.

_{632,

23}

{670,

2}

{684,

10}.

-asas

[

Ab.

]

{386,

9}

{899,

10}

{979,

2}.

-asas

[

G.

]

pratimā́nam

{52,

12}

{102,

8}

ámāt

{632,

24}.

-āṃsi

{80,

15}.

-obhis

{572,

6}.

ójas:

-asā

{727,

4}.

Burnouf French

ओजस्

ओजस्

neuter

(

ओज्

)

force,

vigueur

vie

action

énergique

de

la

vie

développée

dans

le

fœtus.

Lumière,

éclat

manifestation

apparence

éclat

d'un

métal

poli

or.

ओजस्विन्

a.

fort,

énergique.

Brillant.

ओजस्विता

feminine

force,

vigueur.

ओजाये

(

dén.

de

ओज

)

devenir

fort.

Devenir

brillant

Cf.

ओज्।

Stchoupak French

ओजस्-

nt.

force

physique,

énergie

-आ

vigoureusement

-विन्-

a.

robuste.