Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ऐरावती (airAvatI)

 
Monier Williams Cologne English

ऐरावती

(

),

feminine.

the

female

of

Indra's

elephant

nalopākhyāna

of

a

river,

mahābhārata

lightning,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

species

of

fern,

suśruta

Apte Hindi Hindi

ऐरावती

स्त्रीलिङ्गम्

-

"इरा

आपः

तद्वान्

इरावान्

समुद्रः,

तस्मादुत्पन्नः

अण्"

इन्द्र

की

हथिनी

ऐरावती

स्त्रीलिङ्गम्

-

"इरा

आपः

तद्वान्

इरावान्

समुद्रः,

तस्मादुत्पन्नः

अण्"

बिजली

ऐरावती

स्त्रीलिङ्गम्

-

"इरा

आपः

तद्वान्

इरावान्

समुद्रः,

तस्मादुत्पन्नः

अण्"

"पंजाब

में

बहने

वाली

नदी,

राप्ती"

Shabdartha Kaustubha Kannada

ऐरावती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ವಿದ್ಯುತ್ತು

/ಮಿಂಚು

ऐरावती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಐರಾವತದಿಗ್ಗಜನ

ಪತ್ನಿ

ऐरावती

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪಂಜಾಬಿನಲ್ಲಿರುವ

ರಾವಿಯೆಂಬ

ಒಂದು

ನದಿ

L R Vaidya English

ErAvatI

{%

f.

%}

1.

Lightning

2.

the

female

of

Indra’s

elephant

3.

the

river

Rāvi.

Edgerton Buddhist Hybrid English

Airāvatī,

n.

of

a

yoginī:

Sādh

〔427.5〕.

Schmidt Nachtrage zum Sanskrit Worterbuch German

ऐरावती

f.

*Blitz,

Padyac.

IX,

9a.

Wordnet Sanskrit

Synonyms

विद्युत्,

तडित्,

वज्रस्फुलिङ्गः,

शम्पा,

शतह्रदा,

ह्रादिनी,

ऐरावती,

क्षणप्रभा,

तडित्,

सौदामिनी,

चञ्चला,

चपला,

वीजा,

सौदाम्नी,

चिलमीलिका,

सर्ज्जूः,

अचिरप्रभा,

सौदामनी,

अस्थिरा,

मेघप्रभा,

अशनिः,

वज्रा

(Noun)

पृथिव्याः

वायुमण्डलस्थायाः

वैद्युतायाः

ऊर्जायाः

उत्सर्गः

यद्

मेघानां

घर्षणात्

प्रादुर्भवति

तथा

आकाशे

प्रकाशं

तथा

घोषध्वनिं

जनयति।

"आकाशे

विद्युत्

देदीप्यते।"

Synonyms

ऐरावती,

ऐरावता

(Noun)

चन्द्रस्य

मार्गस्य

एकः

विशिष्टः

भागः

"ऐरावत्याः

उल्लेखः

वराहमिहिरयोः

बृहत्संहितायाम्

अस्ति"

Amarakosha Sanskrit

ऐरावती

स्त्री।

तडित्

समानार्थकाः

शम्पा,

शतह्रदा,

ह्रादिनी,

ऐरावती,

क्षणप्रभा,

तडित्,

सौदामिनी,

विद्युत्,

चञ्चला,

चपला,

ह्लादिनी

1।3।9।1।4

शम्पाशतह्रदाह्रादिन्यैरावत्यः

क्षणप्रभा।

तडित्सौदामिनी

विद्युच्चञ्चला

चपला

अपि॥

सम्बन्धि1

==>

मेघः

सम्बन्धि2

==>

वज्रध्वनिः,

वज्राग्निः

पदार्थ-विभागः

,

विद्युत्

Kalpadruma Sanskrit

ऐरावती,

स्त्रीलिङ्गम्

(

इरा

जलानि

विद्यन्तेऽस्य

इरावान्मेघस्तस्य

इयं

इरावत्

+

“तस्येदम्”

।१२०

इति

अण्

+

ङीप्

)

विद्युत्

विद्युद्विशेषःइति

मेदिनी

ऐरावतभार्य्या

इत्यरारटीकायांस्वामी

वटपत्रीवृक्षः

इति

राजनिर्घण्टः

पञ्चालदेशीयनदीविशेषः

अधुना

रावी

इतिख्याता

(

उत्तरमार्गे

नक्षत्रविशेषाणां

संज्ञाभेदःयथा

।“पुष्याश्लेषा

तथादित्या

वीथी

चैरावती

स्मृता”

)

Vachaspatyam Sanskrit

ऐरावती

स्त्री

इराः

सन्त्यस्य

भूम्ना

मतुप्

मस्व

वः

इरावान्मेघः

तत्र

भवा

अण्

विद्युति

ऐरावतयोषाया

चमेदि०

वटपत्रीवृक्षे

राजनि०

पाञ्चालदेशस्थे

नदीभेदे