Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

एकोदर (ekodara)

 
Apte Hindi Hindi

एकोदरः

पुंलिङ्गम्

एक-उदरः

-

सगा

भाई

Shabdartha Kaustubha Kannada

एकोदर

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಒಂದೇ

ಗರ್ಭದಲ್ಲಿ

ಹುಟ್ಟಿದ

ಸಹೋದರ

/ಒಬ್ಬ

ತಾಯಿಯ

ಹೊಟ್ಟೆಯಲ್ಲಿ

ಹುಟ್ಟಿದ

ಅಣ್ಣತಮ್ಮಂದಿರು

व्युत्पत्तिः

एकं

समानमुदरं

गर्भस्थानं

यस्य

एकोदर

पदविभागः

नपुंसकलिङ्गः

कन्नडार्थः

ಸಮಾನವಾದ

ಉದರ

व्युत्पत्तिः

एकं

समानमुदरम्

L R Vaidya English

eka-udara

{%

m.

(

fem.

रा

)

%}

a

uterine

brother

(

or

sister.

)

Wordnet Sanskrit

Synonyms

सहोदर,

एकोदर,

सगर्भ

(Adjective)

एकस्मात्

एव

गर्भात्

जाताः।

"सहोदरेषु

बन्धुषुः

कलहस्य

सम्पत्तिः

एव

कारणम्।"

Vachaspatyam Sanskrit

एकोदर

पुंलिङ्गम्

एकं

समानमुदरं

गर्भस्थानं

यस्य

समा-नोदरे

भ्रातरि

स्त्रियां

टाप्

कर्म्म०

समाने

उदरेन०

“एकोदरप्रसूतानाम्”

स्मृतिः