Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

एकपाद् (ekapAd)

 
Shabda Sagara English

एकपाद्

Masculine.

(

-त्

)

A

name

of

SIVA.

Etymology

एक

best,

and

पाद्

a

ray.

Capeller Eng English

एक°पा॑द्,

adjective

having

(

only

)

one

foot,

limping,

lame,

incomplete

Yates English

एक-पाद्

(

द्

)

5.

Masculine.

A

name

of

Shiva.

Wilson English

एकपाद्

Masculine.

(

-त्

)

A

name

of

ŚIVA.

Etymology

एक

best,

and

पाद्

a

ray.

Shabdartha Kaustubha Kannada

एकपाद्

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ವಿಷ್ಣು

निष्पत्तिः

पादस्यान्त्यलोपः

समासान्तः

(

५-४-१४०

)

व्युत्पत्तिः

एकः

पादः

एतद्विभूतिलक्षणः

तुर्योंशोऽस्य

प्रयोगाः

"चतुरात्मा

चतुर्भावश्चतुर्वेदविदेकपात्"

"विष्टभ्याहमिदं

कृत्स्नमेकांसेन

स्थितो

जगत्"

उल्लेखाः

वि०

स०,

गीता०

१०-४२

विस्तारः

"एकांशेनावतीर्णत्वादेकपादिति

कथ्यते"

-निरुक्तिः

एकपाद्

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಶಿವ

/ಮಹಾದೇವ

एकपाद्

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಒಬ್ಬ

ದಾನವ

एकपाद्

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಒಂದು

ಕಾಲುಳ್ಳ

Wordnet Sanskrit

Synonyms

मार्गः,

पथः,

पन्थाः,

अध्वा,

वर्त्म,

वर्त्मनी,

वर्त्मनिः,

अयनम्,

वर्त्तनम्,

वर्त्तनी,

वर्त्तनिः,

सरणी,

सरणिः,

पदवी,

पद्धतिः,

पद्धती,

पद्या,

पद्वा,

पदविः,

सृतिः,

सञ्चरः,

पद्वः,

उपनिष्क्रमणम्,

एकपदी,

एकपाद्,

तरः,

वीथिः,

शरणिः,

एकपदी,

एकपाद्,

तरः,

वीथिः,

माचः,

माठः,

माठ्यः,

प्रपाथः,

पित्सलम्,

खुल्लमः

(Noun)

एकस्थानाद्

अन्यस्थानं

गन्तुम्

उपयुज्यमानः

भूभागः

यः

गमनस्य

आधारो

भवति।

"मम

गृहम्

अस्मिन्

एव

मार्गस्य

वामतः

वर्तते।

"

Vachaspatyam Sanskrit

एकपाद्

त्रीषु लिङ्गेषु

एकः

पादोऽस्य

अन्त्यलोपः

समा०

।१

विष्णौ

“चतुरात्मा

चतुर्भावश्चतुर्वेदविदेकपात्”

विष्णु-सं०

“एकः

पादोऽस्येत्येकपात्

पादोऽस्य

विश्वाभूतानीति”श्रुतेः

“विष्टभ्याहमिदं

कृत्स्नकेकांशेन

स्थितो

जगत्”गीतोक्तेश्च”

भा०

परमेश्वराभिन्नत्वेन

एकपादयुक्तत्वेन

वा२

शिवे

रुद्रभेदः

“अजैकपादहिर्बुध्नोविरू-पाक्षश्च

रेवतः

हरश्च

बहुरूपश्च

त्र्यम्बकश्च

सुरेश्वरः

।रुद्राएकादश

प्रोक्ता

जयन्तश्चापराजितः”

विष्णुध०

अ-न्यनामानोऽपि

रुद्राः

सन्ति

तुलादानादौत्वेत

एव

पूज्याः

।अजेतिनामान्तरं

तेन

एकादशसं

ख्यापूर्त्तिः

अतएव

वि-ष्णुध०

“अजनामा

महारुद्रः”

इत्यादिना

तद्ध्यानमु-क्तम्

“एकपादभिधो

विप्र!

क्ष्वेडादः

स्याद्वहन्

शरम्

।चक्रं

डमरुकं

शूलं

मुद्गरं

तदधोवरम्

अक्षं

सूत्रंमेखलावान्

खट्वाङ्गवांश्च

मस्तके

धनुर्घण्टां

कपालञ्चकौमुदीं

तर्ज्जनीघटम्

परशुं

चक्रमाधत्ते

क्रमा-द्वामाष्टके

करे

अनेकभोगसम्पत्तिं

कुरुते

यज्वनःसदा”

इति

तत्रैव

एकपदोध्यानान्तरमुक्तम्

एकपादयुक्तेत्रि०

स्त्रियां

ङीषि

पद्भावः

एकपदीति

भेदः

एक-पदीशब्दे

उदा०

Burnouf French

एकपाद्

एकपाद्,

cf.

अजैकपाद्।