Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

एकपदी (ekapadI)

 
Capeller Eng English

ए॑क°पदी

feminine

एकपदी

foot-path.

feminine

foot-path.

Yates English

एक-पदी

(

दी

)

3.

Feminine.

A

road,

a

way.

Spoken Sanskrit English

एकपदी

-

ekapadI

-

Feminine

-

foot-path

एकायनगत

-

ekAyanagata

-

Adjective

-

walking

on

a

foot-path

only

wide

enough

for

one

घृतपदी

-

ghRtapadI

-

Feminine

-

whose

path

is

ghee

or

whose

foot

drops

with

ghee

Monier Williams Cologne English

एक—पदी

(

पदी

),

feminine.

a

foot-path,

mahābhārata

daśakumāra-carita

et cetera.

Benfey English

एकपदी

एक-पद्

+

ई,

Feminine.

A

path,

Rām.

4,

31,

13.

Apte Hindi Hindi

एकपदी

स्त्रीलिङ्गम्

एक-पदी

-

पगडंडी

Shabdartha Kaustubha Kannada

एकपदी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

एकपाद्

ಪದದ

ಅರ್ಥ

निष्पत्तिः

स्त्रियां

"ङीप्"

(

५-४-१३९

)

पद्भावश्च

L R Vaidya English

eka-padI

{%

f.

%}

a

path.

Wordnet Sanskrit

Synonyms

मार्गः,

पथः,

पन्थाः,

अध्वा,

वर्त्म,

वर्त्मनी,

वर्त्मनिः,

अयनम्,

वर्त्तनम्,

वर्त्तनी,

वर्त्तनिः,

सरणी,

सरणिः,

पदवी,

पद्धतिः,

पद्धती,

पद्या,

पद्वा,

पदविः,

सृतिः,

सञ्चरः,

पद्वः,

उपनिष्क्रमणम्,

एकपदी,

एकपाद्,

तरः,

वीथिः,

शरणिः,

एकपदी,

एकपाद्,

तरः,

वीथिः,

माचः,

माठः,

माठ्यः,

प्रपाथः,

पित्सलम्,

खुल्लमः

(Noun)

एकस्थानाद्

अन्यस्थानं

गन्तुम्

उपयुज्यमानः

भूभागः

यः

गमनस्य

आधारो

भवति।

"मम

गृहम्

अस्मिन्

एव

मार्गस्य

वामतः

वर्तते।

"

Synonyms

पादपथम्,

एकपदी

(Noun)

वनम्

अथवा

क्षेत्रं

गन्तुम्

उपयुज्यमाना

रेणुपदवी।

"सा

पत्युः

भोजनं

गृहीत्वा

पादपथेन

गच्छति।"

Amarakosha Sanskrit

एकपदी

स्त्री।

मार्गः

समानार्थकाः

अयन,

वर्त्मन्,

मार्ग,

अध्वन्,

पथिन्,

पदवी,

सृति,

सरणि,

पद्धति,

पद्या,

वर्तनी,

एकपदी,

व्रज,

वीथी,

विवध,

वीवध,

सहस्

2।1।15।2।5

अयनम्वर्त्म

मार्गाध्वपन्थानः

पदवी

सृतिः।

सरणिः

पद्धतिः

पद्या

वर्तन्येकपदीति

च॥

==>

प्रवृद्धजलस्य_निर्गममार्गः,

कृत्रिमजलनिःसरणमार्गः,

शोभनमार्गः,

दुर्मार्गः,

मार्गाभावः,

चतुष्पथम्,

छायाजलादिवर्जितदूरस्थोऽध्वा,

चोराद्युपद्रवैर्दुर्गममार्गः,

कोशयुगपरिमितमार्गः,

चतुश्शतहस्तपरिमितमार्गः,

राजमार्गः,

पुरमार्गः,

राजधानी,

ग्राममध्यमार्गः,

सौधाद्यारोहणमार्गः,

काष्टादिकृतावरोहणमार्गः,

गृहनिर्गमनप्रवेशमार्गः,

वणिक्पथः

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलनिर्जीवः,

स्थानम्,

मानवनिर्मितिः

Kalpadruma Sanskrit

एकपदी,

स्त्रीलिङ्गम्

(

एकः

पादो

यस्याम्

कुम्भपदीषुचेति

निपातः

यद्वा

संख्यासु

पूर्व्वस्येति

पादस्या-न्तलोपः

पादोऽन्यतरस्यामिति

ङीप्

स्वाङ्गा-च्चेति

ङीष्

वा

पादः

पत्

)

पन्थाः

इत्यमरः

Vachaspatyam Sanskrit

एकपदी

स्त्री

एकं

गन्तुः

समानं

पदं

तच्चिह्नमत्र

गौ०

ङीष्

।पथि

अमरः

तत्र

हि

गन्तुः

पदसमानचिह्नं

दृश्यतेइति

तस्य

तथात्वम्

एकः

पादो

यस्याः

संख्या-पूर्वकत्वात्

पाद्भावः

कुम्भपद्या०

ङीष्

पद्भावश्च

एक-चरणयुक्तायां

स्त्रियाम्

एकवृत्तचतुर्थांशयुक्तायामृचि

च“गायत्र्यस्येकपदी

द्विपदी

त्रिपदी”

श्रुतिः

“एकपदींद्विपदीं

त्रिपदीं

चतुष्पपदीमष्टापदीम्”

यजु०

८,

३१

Capeller German

एकपदी

Feminine.

Fußsteg.