Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

एकदेशः (ekadezaH)

 
Apte Hindi Hindi

एकदेशः

पुंलिङ्गम्

एक-देशः

-

एक

स्थान

या

स्थल

एकदेशः

पुंलिङ्गम्

एक-देशः

-

एक

भाग

या

अंश

E Bharati Sampat Sanskrit

(

पुं

)

एकः

देशः

भागः।

१.अवयवः।

‘एकदेशमुपाध्यायः

ऋत्विग्यज्ञकृदुच्यते’

याज्ञः१.३५।

२.एकं

स्थलम्

३.पूर्वपक्षः।

४.एकपार्श्वम्

‘तान्येकदेशान्निभृतं

पयोधेः

सोऽभांसि

मेधान्

पिबतो

ददर्श’

माघः३.७४।

(

वि

)

५.एकः

समानः

देशः

यस्य

Wordnet Sanskrit

Synonyms

अवयवः,

अवयवसूचकशब्दः,

अङ्गम्,

अंशः,

उपकरणम्,

एकदेशः

(Noun)

साकल्येन

यद्

एकघटकत्वेन

स्वीक्रियते

भागवाचकः

शब्दः

यश्च

अवयवावयविभावसम्बन्धेन

अवयविना

सह

सम्बध्यते।

"अनामिका-मध्यमा-कनिष्ठिकाः

हस्तस्य

अवयवाः

सन्ति।"