Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ऋद्धि (Rddhi)

 
Shabda Sagara English

ऋद्धि

Feminine.

(

-द्धिः

)

1.

A

medicinal

plant

also

सिद्धि.

2.

Increase,

growth.

3.

Fortune,

prosperity.

4.

A

name

of

the

goddess

PARVATI.

Etymology

ऋध

to

grow,

&c.,

क्तिन्

Affix.

Capeller Eng English

ऋ॑द्धि

feminine

success,

prosperity,

welfare,

happiness,

perfection.

Yates English

ऋद्धि

(

द्धिः

)

2.

Feminine.

Wealth

a

plant.

Spoken Sanskrit English

ऋद्धि

-

Rddhi

-

Feminine

-

kind

of

medicinal

plant

ऋद्धि

-

Rddhi

-

Feminine

-

increase

ऋद्धि

-

Rddhi

-

Feminine

-

accomplishment

ऋद्धि

-

Rddhi

-

Feminine

-

success

ऋद्धि

-

Rddhi

-

Feminine

-

perfection

ऋद्धि

-

Rddhi

-

Feminine

-

good

fortune

ऋद्धि

-

Rddhi

-

Feminine

-

supernatural

power

ऋद्धि

-

Rddhi

-

Feminine

-

wealth

ऋद्धि

-

Rddhi

-

Feminine

-

magic

ऋद्धि

-

Rddhi

-

Feminine

-

abundance

ऋद्धि

-

Rddhi

-

Masculine

-

growth

ऋद्धि

-

Rddhi

-

Masculine

-

prosperity

Wilson English

ऋद्धि

Feminine.

(

-द्धिः

)

1

A

medicinal

plant

also

सिद्धि.

2

Increase,

growth.

3

Fortune,

prosperity.

4

A

name

of

the

goddess

PĀRVATĪ.

Etymology

ऋध

to

grow,

&c.

क्तिन्

Affix.

Apte English

ऋद्धिः

[

ṛddhiḥ

],

Feminine.

[

ऋध्-भावे

क्तिन्

]

Growth,

increase.

नियमर्द्धये

Bhágavata (Bombay).

12.8.9.

Success,

prosperity

affluence,

good

fortune.

तेषामृद्धिरतीवात्र

Bhágavata (Bombay).

3.139.8.

Elevation,

exaltation,

greatness.

संजीवितः

शिशुरसौ

मम

चेयमृद्धिः

Uttararàmacharita.

2.11.

(

a

)

Extent,

magnitude,

excellence

परिच्छिन्नप्रभावर्द्धिर्न

मया

विष्णुना

Kumârasambhava (Bombay).

2.58.

(

b

)

Grandeur,

magnificence

व्यक्तर्धि

वः

क्रीडितम्

Mâlatîmâdhava (Bombay).

5.22.

Supernatural

power

or

supremacy,

perfection.

Accomplishment.

Prosperity

personified

as

the

wife

of

Kubera.

Name.

of

Pārvatī,

and

of

Lakṣmī.

Name.

of

a

medicinal

plant

(

Marâṭhî.

केवणी,

मुरुडशेंग

)

magic

M.

W.

Compound.

-काम

Adjective.

desiring

increase

or

prosperity.

-साक्षात्क्रिया

manifestation

of

supernatural

power.

Apte 1890 English

ऋद्धिः

f.

[

ऋध्-भावे

क्तिन्

]

1

Growth,

increase.

2

Success,

prosperity

affluence,

good

fortune.

3

Elevation,

exaltation,

greatness

U.

2.

11.

4

(

a

)

Extent,

magnitude,

excellence

Ku.

2.

58.

(

b

)

Grandeur,

magnificence

व्यक्तर्धि

वः

क्रीडितं

Māl.

5.

22.

5

Supernatural

power

or

supremacy,

perfection.

6

Accomplishment.

7

Prosperity

personified

as

the

wife

of

Kubera.

8

N.

of

Pārvatī,

and

of

Lakṣmī.

9

N.

of

a

medicinal

plant

(

Mar.

केवणी,

मुरूडशेंग

).

Comp.

काम

a.

desiring

increase

or

prosperity.

साक्षात्क्रिया

manifestation

of

supernatural

power.

Monier Williams Cologne English

ऋद्धि

feminine.

increase,

growth,

prosperity,

success,

good

fortune,

wealth,

abundance,

vājasaneyi-saṃhitā

taittirīya-saṃhitā

śatapatha-brāhmaṇa

āśvalāyana-gṛhya-sūtra

et cetera.

(

personified

as

Kuvera's

wife,

mahābhārata

harivaṃśa

)

accomplishment,

perfection,

supernatural

power,

bhāgavata-purāṇa

lalita-vistara

et cetera.

magic

a

kind

of

medicinal

plant,

bhāvaprakāśa

cāṇakya

nalopākhyāna

of

Pārvatī,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

Lakṣmī,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

(

vājasaneyi-saṃhitā

also

)

nalopākhyāna

of

Gaṇeśa's

wife,

Religious Thought and Life in India, also called 'brāhmanism and hindūism,' by Sir M. Monier-Williams

215

Monier Williams 1872 English

ऋद्धि,

इस्,

f.

success,

prosperity,

good

fortune,

affluence,

increase,

growth,

accomplishment

perfec-

tion,

supernatural

power

or

supremacy

N.

of

a

medicinal

plant

prosperity

personified

as

the

wife

of

Kuvera

N.

of

the

goddess

Pārvatī.

—ऋद्धि-काम,

अस्,

आ,

अम्,

desiring

increase

or

prosperity.

—ऋद्धि-

मत्,

आन्,

अती,

अत्,

being

in

a

prosperous

state,

pros-

perous,

wealthy,

respectable,

rich

making

a

fine

appearance,

bringing

happiness.

—ऋद्धि-साक्षात्-

क्रिया,

f.

manifestation

of

supernatural

power.

Macdonell English

ऋद्धि

ṛ́d-dhi,

Feminine.

prosperity,

welfare,

fortune

🞄wealth

-mat,

Adjective.

prosperous,

wealthy

🞄rich

in

(

—°

).

Benfey English

ऋद्धि

ऋद्धि,

i.

e.

ऋध्

+

ति,

Feminine.

1.

Plenty,

Indr.

5,

26.

2.

Wealth,

Ku-

māras.

2,

58.

3.

Prosperity,

Rām.

2,

105,

33.

4.

Perfection,

Bhāg.

P.

9,

21,

12.

5.

The

deity

of

wealth,

MBh.

13.

6750.

Apte Hindi Hindi

ऋद्धिः

स्त्रीलिङ्गम्

-

ऋध्-क्तिन्

"विकास,

वृद्धि"

ऋद्धिः

स्त्रीलिङ्गम्

-

-

"सफलता,

सम्पन्नता,

बहुतायत"

ऋद्धिः

स्त्रीलिङ्गम्

-

-

"विस्तार,

विस्तृति,

विभूति"

ऋद्धिः

स्त्रीलिङ्गम्

-

-

"अतिप्राकृतिक

शक्ति,

सर्वोपरिता"

ऋद्धिः

स्त्रीलिङ्गम्

-

-

सम्पन्नता

Shabdartha Kaustubha Kannada

ऋद्धि

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸಮೃದ್ಧಿ

/ಹೇರಳ

/ಅತಿಶಯ

निष्पत्तिः

ऋधु

(

वृद्धौ

)

-

"क्तिन्"

(

३-३-९४

)

प्रयोगाः

"परिच्छिन्नप्रभावर्धिर्न

मया

विष्णुना"

उल्लेखाः

कुमा०

२-५८

ऋद्धि

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಬೆಳವಣಿಗೆ

/ಅಭಿವೃದ್ಧಿ

ऋद्धि

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸಿದ್ಧಿ

/ಕೈಗೂಡುವಿಕೆ

ऋद्धि

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಒಂದು

ಮೂಲಿಕೆ

ऋद्धि

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಲಕ್ಷ್ಮಿ

ऋद्धि

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪಾರ್ವತಿ

ऋद्धि

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಸಂಪತ್ತು

/ಐಶ್ವರ್ಯ

निष्पत्तिः

ऋधु

(

वृद्धौ

)

-

"क्तिच्"

(

३-३-१७४

)

ऋद्धि

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅದೃಷ್ಟ

ऋद्धि

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕುಬೇರನ

ಪತ್ನಿ

L R Vaidya English

fdDi

{%

f.

%}

1.

Increase

2.

success,

prosperity

3.

accomplishment

4.

supernatural

power.

Bhutasankhya Sanskrit

९,

अङ्क,

अन्तर,

अम्बुजासन,

उपेन्द्र,

ऋद्धि,

कपाट,

कवाट,

कवि,

कूप,

केशव,

क्षत,

खग,

खचर,

खेगामी,

खेचर,

गम्भीर,

गाम्भीर,

गो,

ग्रह,

छिद्र,

तामिस्र,

तार्क्ष्यध्वज,

दिविसद्,

दुर्गा,

द्वार,

नन्द,

नभोग,

नव,

निधान,

निधि,

पट,

पदार्थ,

बल,

बिल,

मिति,

यन्त्र,

रत्न,

रन्ध्र,

लब्ध,

लब्धि,

वट,

विल,

विवर,

शुषिर,

सुषिर,

हरि

Bopp Latin

ऋद्धि

f.

(

r.

ऋध्

s.

ति

)

copia,

ubertas,

divitiae,

felicitas.

IN.

5.

26.

Edgerton Buddhist Hybrid English

ṛddhi,

f.

(

=

Skt.

id.,

Pali

iddhi

),

supernatural

or

magic

power,

hardly

significantly

different

from

its

Skt.

use

ṛddhi-vaśitā

Mvy

〔779〕,

one

of

the

10

vaśitā

of

a

Bodhisattva

knowledge

of

ṛ°

is

the

fifth

abhijñā,

q.v.

ṛddhi-prātihārya,

see

prāti°

ṛddhi-balatā

and

-vaśitā,

Mv

〔iii.67.2〕

aiśvarya-ṛ°

Mv

〔ii.166.8〕

simply

the

magic

power

of

aiśvarya,

as

in

Skt.

(

otherwise

Senart

)

see

ṛddhi-pāda

separately.

Indian Epigraphical Glossary English

ṛddhi

(

EI

3

),

supernatural

power.

Lanman English

ṛ́ddhi,

f.

welfare

blessedness.

[

√ṛdh,

1157.

]

Mahabharata English

Ṛddhi

(

“prosperity,

personif.

),

a

goddess,

wife

of

Kubera.

§

565

(

Gālavacarita

):

V,

117,

3968

(

reme…yathā

carddhyāṃ

Dhaneśvaraḥ

).--§

768b

(

Umā-Maheśvarasaṃv.

):

XIII,

146,

6750

(

Vaiśravaṇasya,

sc.

sādhvī

).--§

775

(

Ānuśāsanik.

):

XIII,

166,

7637

(

saharddhyā

ca

Dhaneśvaraḥ

).

Purana English

ऋद्धि

/

ṚDDHI.

Varuṇa's

wife.

(

M.B.

Udyoga

Parva,

Chapter

117,

Verse

9

).

Amarakosha Sanskrit

ऋद्धि

स्त्री।

ऋद्ध्याख्यौषधिः

समानार्थकाः

योग्य,

ऋद्धि,

सिद्धि,

लक्ष्मी

2।4।112।2।2

गोपी

श्यामा

शारिवा

स्यादनन्तोत्पलशारिवा।

योग्यमृद्धिः

सिद्धिलक्ष्म्यौ

वृद्धेरप्याह्वया

इमे॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

ओषधिः

Kalpadruma Sanskrit

ऋद्धिः,

स्त्रीलिङ्गम्

(

ऋध्

+

क्तिन्

)

अष्टवर्गान्तर्गतौषध-विशेषः

तत्पर्य्यायः

योग्यम्

सिद्धिः

लक्ष्मीः४

इत्यमरः

प्राणप्रदा

वृष्या

इति

रत्न-माला

प्राणदा

जीवदात्री

सिद्धा

योग्या१०

चेतनीया

११

रथाङ्गी

१२

मङ्गल्या

१३

लोक-कान्ता

१४

जीवश्रेष्ठा

१५

यशस्या

१६

अस्याःगुणाः

मधुरत्वम्

सुस्निग्धत्वम्

अतितिक्तत्वम्

।शीतलत्वम्

रुचिमेधाकारित्वम्

श्लेष्मकुष्ठकृमि-नाशित्वञ्च

इति

राजनिर्घण्टः

अस्या

रूपं

यथा,

--“ऋद्धिर्वृद्धिश्च

कन्दौ

द्वौ

भवतः

कोशयामले

।श्वेतलोमान्वितः

कन्दो

लताजालः

सरन्ध्रकः

एव

ऋद्धिर्वृद्धिश्च

भेदमप्येतयोर्ववे

।तूलग्रन्थिसमा

ऋद्धिर्वामावर्त्तफला

सा

वृद्धिस्तु

दक्षिणावर्त्तफला

प्रोक्ता

महर्षिभिः”

।औषधकरणे

ऋद्धिवृद्धिस्थाने

वाराहीकन्दः

अ-थावा

बला

देया

इति

परिभाषा

*

समृद्धिः

।इति

मेदिनी

(

यथा,

कुमारे

५८

“परिच्छिन्नप्रभावर्द्धिर्न

मया

विष्णुना”

)पार्ब्बती

इति

शब्दरत्नावली

(

लक्ष्मीः

)

Vachaspatyam Sanskrit

ऋद्धि

स्त्री

ऋध--भावे

क्तिन्

वृद्धौ

सम्पत्तौ

सिद्धौ

।“परिच्छन्नप्रभावर्द्धिर्न

मया

विष्णुना”

कुमा०

।“ऋद्ध्या

भवान्

ज्योतिरिव

प्रकाशते”

भा०

व०

१११

।कर्त्तरि

क्तिच्

पार्व्वत्यां

शब्दरत्ना०

लक्ष्म्यां६

देवभेदे

करणे

क्तिच्

ओषधिभेदे

स्त्री

राजनि०

।तल्लक्षणं

यथा

“ऋद्धिर्वृद्धिश्च

कन्दौ

द्वौ

भवतः

की-शयामले

श्वेतलोमान्वितः

कन्दोलताजालैः

सरन्ध्र-कः

एव

ऋद्धिर्वृद्धिश्च

भेदमप्येतयोर्ब्रुवे

तूलग्र-न्थिसमा

ऋद्धिर्वामावर्त्तफला

सा

वृद्धिस्तु

दक्षि-णावर्त्त

फला

प्रोक्ता

महर्षिभिः

“ऋद्धिर्बल्या

त्रिदोषघ्नीशुक्रला

मधुरा

गुरुः

प्राणैश्वर्य्यकरी

मूर्च्छा

रक्तपित्त-विनाशिनी”

भावप्र०

“काकोली

क्षीरकाकोली

जीवक-र्बभकावुभौ

तथा

मेदा

महामेदा

ऋद्धिर्वृद्धिर्मधूलिका

।निरूहेषु

ययालाभमेष

वर्गो

विधीयते”

सुश्रु०

तयोर-लाभे

वर्गमध्ये

वाराही

देया

ऋषभशब्दे

प्रमाणम्

कुवे-रपत्न्याञ्च

तरौ

तत्र

निबध्याथ

कश्यपं

प्रददौ

शुभा

।अदितिर्मम

पुण्यार्थं

सौभाग्यार्थं

तथैव

निष्क्रयेणमया

मुकः

कश्यपस्तु

तपोधनः

इन्द्रीदत्तस्तथेन्द्राण्यासौभाग्यार्थं

ततो

मम!

सोमश्चाप्यथ

रोहिण्या

ॠद्ध्या

चधनदस्तथा

एव

सौभाग्यदोवृक्षः

पारिजातो

सं-शयः”

हरिवं०

१२६

“ऋद्धिः

कुवेरकान्ता

जलेशमहिषी

तथा”

हरिवं०

१३६

अ०

“सावित्री

ब्र-ह्मणःसाध्वी

कौशिकस्य

शची

सती

मार्त्तण्डेयस्य

धू-मोर्ण्णा

ऋद्धिर्वैश्रवणस्य

च”

भा०

अनु०

१४६

अ०

।“शक्रः

शचीपतिर्देवोयमोधूमोर्ण्णया

सह

वरुणः

सहगोर्य्या

सहर्द्ध्या

धनेश्वरः”

हरि०

१५

अ०

साऽस्या-स्ति

मतुप्

ऋद्धिमत्

वृद्धियुक्ते

त्रीषु लिङ्गेषु

स्त्रियां

ङीप्

।“तमृद्धिमद्धन्धुजनाधिरूढैः”

कुमा०

“धारागृहेष्वात-पमृद्धिमन्तः”

रघुः

तन्त्रोक्ते

खकारे

“अथाभिधास्येत्वरितां

त्वरितं

फलदायिनीम्

“तारो

रमा

वर्म्मवी-जमृद्धिरीशस्वरान्विता”

ऋद्धिः

खकारः”

तन्त्रसारः

Capeller German

ऋ॑द्धि

Feminine.

das

Gedeihen,

der

Wohlstand,

das

Gelingen,

Glück.

Burnouf French

ऋद्धि

ऋद्धि

feminine

(

ऋध्

)

prospérité

abondance

richesse.

Puissance

surnaturelle

ou

magique,

Bd.

Plante

médicinale

cf.

सिद्धि।

Surnom

de

Pārvatī.

ऋद्धिविक्रीडित

neuter

(

क्रीड्

)

le

jeu

de

la

puissance

magique,

Bd.

ऋद्धिपाद

masculine

(

पाद

)

au

pl.

les

4

exercices

sur

lesquels

repose

la

puissance

surnaturelle,

Bd.

ऋद्धिप्रातिहार्य

neuter

(

प्र

अति

हृ

)

apparition

surnaturelle

Bd.

ऋद्धिसाक्षात्क्रिया

feminine

(

साक्षात्

हृ

)

manifestation

d'un

pouvoir

surnaturel,

Bd.

Stchoupak French

ऋद्धि-

Feminine.

abondance

(

aussi

personnifiée

)

pouvoir

surnaturel

-मन्त्-

a.

prospère,

de

bonne

apparence

considéré

-मत्ता-

Feminine.

prospérité.