Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ऋतम् (Rtam)

 
Spoken Sanskrit English

ऋतम्

-

Rtam

-

Indeclinable

-

duly

ऋतम्

-

Rtam

-

Indeclinable

-

properly

ऋतम्

-

Rtam

-

Indeclinable

-

expressly

ऋतम्

-

Rtam

-

Indeclinable

-

very

ऋतम्

-

Rtam

-

Indeclinable

-

right

Monier Williams Cologne English

ऋत॑म्

(

अ॑म्

),

indeclinable, either an indeclinable participle or an adverb or a case used adverbially.

right,

duly,

properly,

expressly,

very,

ṛg-veda

bhāgavata-purāṇa

(

ऋतम्

इ,

to

go

the

right

way,

be

pious

or

virtuous,

ṛg-veda

)

Chandas Sanskrit

सम-वृत्तम्,

अक्षराणि →

40,

पादेऽक्षराणि →

10

मात्राः →

11

सङ्ख्याजातिः

-

वीरज/

पङ्क्तिः

मात्रा-विन्यासः

दा

लक्षण-मूलम् →

आनन्दमिश्र-जालक्षेत्रम्

Apte Hindi Hindi

ऋतम्

अव्य*

-

ऋ-क्त

"सही

ढंग

से,

उचित

रीति

से

"

ऋतम्

नपुंलिङ्गम्

-

ऋ-क्त

"स्थिर

और

निश्चित

नियम,

विधि"

ऋतम्

नपुंलिङ्गम्

-

ऋ-क्त

पावन

प्रथा

ऋतम्

नपुंलिङ्गम्

-

ऋ-क्त

"दिव्य

नियम,

दिव्य

सचाई"

ऋतम्

नपुंलिङ्गम्

-

ऋ-क्त

जल

ऋतम्

नपुंलिङ्गम्

-

ऋ-क्त

"सचाई,

अधिकार"

ऋतम्

नपुंलिङ्गम्

-

ऋ-क्त

खेतों

में

उञ्छवृत्ति

द्वारा

जीविका

Shabdartha Kaustubha Kannada

ऋतम्

पदविभागः

अव्ययम्

कन्नडार्थः

ಸತ್ಯವಾಗಿ

/ನಿಜವಾಗಿ

L R Vaidya English

ftam

{%

ind.

%}

Truly.

E Bharati Sampat Sanskrit

(

)

सत्यम्

Wordnet Sanskrit

Synonyms

नियमः,

सिद्धान्तः,

ऋतम्,

धर्म,

नियमनम्

(Noun)

किमपि

कार्यं

कर्तुं

निर्धारिताः

निर्देशाः।

"संविद्

इत्यपि

एकः

नियमः

एव।"

Synonyms

सत्यम्,

सत्या,

सत्यः,

यथार्थम्,

अवितथः,

अवितथम्,

अवितथा,

अकृत्रिमः,

अकृत्रिमा,

अकृत्रिमम्,

गतालीकः,

गतालीका,

गतालीकम्,

निर्मायिकः,

निर्मायिकम्,

निर्मायिकः,

अकपटः,

अकपटम्,

अकपटा,

निष्कपटी,

निष्कपटः,

ऋतम्,

सम्यक्,

तथ्यम्

(Adjective)

यथा

अस्ति

तथा।

विना

कपटं

वा।

"अध्यक्षेण

निर्भयो

भूत्वा

सत्यं

कथनीयम्।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Synonyms

सत्यम्,

तथ्यम्,

ऋतम्,

सम्यक्,

अवितथम्,

तत्त्वम्,

तत्त्वार्थम्,

यथार्थवचमन्,

याथार्थ्यम्,

सत्त्वम्,

सत्ता,

परमार्थः,

पूतम्

(Noun)

तद्

वचनम्

यद्

यथार्थम्

न्यायसङ्गतम्

धर्मसङ्गतं

"सत्यस्य

रक्षणाय

तैः

स्वस्य

प्राणाः

अर्पिताः।

/

वरं

कूपशताद्वापी

वरं

वापीशतात्

क्रतुः

वरं

क्रतुशतात्

पुत्रः

सत्यं

पुत्रशतात्

किल।"

Vachaspatyam Sanskrit

ऋतम्

अव्ययम्

ऋत--कमि

सत्यमित्यर्थे

ऋतम्भरः