Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ऊषणा (USaNA)

 
Monier Williams Cologne English

ऊषणा

feminine.

long

pepper,

suśruta

Apte Hindi Hindi

ऊषणा

स्त्रीलिङ्गम्

-

"ऊष्+ल्युट्,

स्त्रियां

टाप्

च"

काली

मिर्च

ऊषणा

स्त्रीलिङ्गम्

-

"ऊष्+ल्युट्,

स्त्रियां

टाप्

च"

अदरक

Shabdartha Kaustubha Kannada

ऊषणा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಿಪ್ಪಲಿ

ऊषणा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಚವ್ಯ

ऊषणा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಜೀರಿಗೆ

ऊषणा

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಕಾರವಾದ

/ತೀಕ್ಷ್ಣವಾದ

विस्तारः

"ऊषणं

मरीचे

क्लीबं

कणायामूषणा

स्मृता"

-

मेदि०

"स्त्री

शुन्ठिरूषणं

विश्वभेषजं

सिंहलं

कटम्

।"

-

वैज०

Wordnet Sanskrit

Synonyms

पिप्पली,

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

शौण्डी,

कोला,

ऊषणा,

पिप्पलिः,

कृकला,

कटुबीजा,

कोरङ्गी,

तिक्ततण्डुला,

श्यामा,

दन्तफला,

मगधोद्भवा

(Noun)

एका

लता

यस्य

कलिका

तूतस्य

आकारवत्

भवति।

"पिप्पली

औषधस्य

रूपेण

उपयुज्यते।"

Kalpadruma Sanskrit

ऊषणा,

स्त्रीलिङ्गम्

उषणा

पिप्पली

इति

शब्दरत्ना-वली

(

चविका

अस्याः

पर्य्यायो

यथा,

--“भवेच्चव्यन्तु

चविका

कथिता

सा

तथोषणा”

।गुणाश्चास्याश्चविकाशब्दे

बोध्याः

इति

भाव-प्रकाशस्य

पूर्व्वखण्डे

प्रथमे

भागे

)