Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ऊर्जः (UrjaH)

 
Apte English

ऊर्जः

[

ūrjḥ

],

1

Name.

of

the

month

Kārtika

(

as

giving

vigour

and

energy

)

'बाहुलोर्जौ

कार्तिकिकः'

इत्यमरः

ऊर्जमतङ्गजम्

Sisupâlavadha.

6.5.

Power,

strength.

Procreative

power.

Life,

breath.

Name.

of

the

sons

of

हिरण्यगर्भ

(

reckoned

among

the

seven

Ṛiṣis

of

the

third

Manvantara

).

र्जा

Food

ऊर्जावती

(

गङ्गा

)

Mahâbhârata (Bombay).

*

13.26.84.

Strength,

sap.

नाप्यूर्जां

बिभरामास

वैदेह्यां

प्रसितो

भृशम्

Bhaṭṭikâvya.

6.3.

Growth.

Name.

of

a

daughter

of

Dakṣa

and

wife

of

Vasiṣṭha.

-र्जम्

Water.

Compound.

-मासः

The

month

कार्तिक

Bhágavata (Bombay).

12.11.44.

-मेध

Adjective.

Eminent

intelligence,

very

wise

Hch.

Apte 1890 English

ऊर्जः

1

N.

of

the

month

Kārtika

(

as

giving

vigour

and

energy

)

Śi.

6.

50.

2

Energy.

3

Power,

strength.

4

Procreative

power.

5

Life,

breath.

6

N.

of

the

sons

of

हिरण्यगर्भ

(

reckoned

among

the

seven

Ṛṣis

of

the

third

Manvantara

).

र्जा

1

Food.

2

Energy.

3

Strength,

sap.

4

Growth.

5

N.

of

a

daughter

of

Dakṣa

and

wife

of

Vasiṣṭha.

र्जं

Water.

Apte Hindi Hindi

ऊर्जः

पुंलिङ्गम्

-

ऊर्ज्+णिच्+अच्

कार्तिक

का

महीना

ऊर्जः

पुंलिङ्गम्

-

ऊर्ज्+णिच्+अच्

स्फूर्ति

ऊर्जः

पुंलिङ्गम्

-

ऊर्ज्+णिच्+अच्

सामर्थ्य

ऊर्जः

पुंलिङ्गम्

-

ऊर्ज्+णिच्+अच्

प्रजननात्मक

शक्ति

ऊर्जः

पुंलिङ्गम्

-

ऊर्ज्+णिच्+अच्

"जीवन,

प्राण"

E Bharati Sampat Sanskrit

(

पुं

)

ऊर्जयति

उत्साहयति

जिगीषून्

ऊर्ज(

बलप्रननयोः

)+णिच्+अच्

‘नन्दिग्रहि०’

३.१.१३४।

१.कार्तिकमासः।

‘कृतमदं

निगदन्त

इवाकुलीकृतजगत्रयमूर्जमतङ्गजम्’

माघः६.५०।

२.उत्साहः।

३.शक्तिः।

४.जीवनम्

(

स्त्री

)

ऊर्जा

५.अभिवृद्धिः।

(

)

६.जलम्

(

वि

)

बलशाली

उत्साही

Wordnet Sanskrit

Synonyms

सामर्थ्यम्,

शक्तिः,

बलम्,

प्रभावः,

वीर्यम्,

ऊर्जः,

सहः,

ओजः,

विभवः,

तेजः,

विक्रमः,

पराक्रमः,

शौर्यम्,

द्रविणम्,

तरः,

सहः,

स्थामः,

शुष्मम्,

प्राणः,

शक्तिता,

वया,

ईशा,

आयत्तिः,

आस्पदम्,

उत्साहः,

ऐधम्,

ऐश्यम्,

तवः,

प्रतापः,

प्रबलता,

प्रबलता,

सबलता,

प्रबलत्वम्,

प्रासहः,

धिष्ण्यम्,

वैभवम्,

शम्बरः

(Noun)

शारिरिकी

क्षमता

यया

मनुष्यः

कार्यं

कर्तुं

शक्यते।

"भरतस्य

सामर्थ्यं

केन

अपि

ज्ञायते।"

Synonyms

जीवनम्,

ऊर्जः

(Noun)

जीवितस्य

अवस्था

भावः

वा।

"यावद्

जीवनम्

अस्ति

तावद्

आशा

अपि

अस्ति।"

Synonyms

कार्तिकः,

ऊर्जः

(Noun)

मासभेदः

चान्द्रसंवत्सरे

द्वादशमासान्तर्गतः

अष्टमः

मासः।

"कार्तिके

दीपोत्सवः

अस्ति।"

Synonyms

शक्तिः,

सत्त्वम्,

सामर्थ्यम्,

बलम्,

क्षमता,

ऊर्जः,

वीर्यम्,

विक्रमः

(Noun)

तत्

तत्त्वम्

यस्य

प्रभावेण

किमपि

कार्यं

कर्तुं

कारयितुं

वा

शक्यते।

"अस्मिन्

कार्ये

तव

शक्तिं

ज्ञास्यामि।"

Synonyms

ऊर्जः

(Noun)

पुरुषस्य

नामविशेषः

"ऊर्जः

तत्र

गच्छति"

Synonyms

ऊर्जः

(Noun)

पुरुषनामविशेषः

"ऊर्जः

इति

नामकानां

नैकेषां

पुरुषाणाम्

उल्लेखः

कोषे

अस्ति"

KridantaRupaMala Sanskrit

1

{@“ऊर्ज

ब्रलप्राणनयोः”@}

2

प्राणनम्

=

जीवनम्।

ऊर्जकः-र्जिका,

3

ऊर्जिजयिषकः-षिका

ऊर्जयिता-त्री,

ऊर्जिजयिषिता-त्री

4

5

ऊर्जयन्-न्ती,

ऊर्जिजयिषन्-न्ती

ऊर्जयिष्यन्-न्ती-ती,

ऊर्जिजयिषिष्यन्-न्ती-ती

ऊर्जयमानः,

ऊर्जिजयिषमाणः

ऊर्जयिष्यमाणः,

उर्जिजयिषिष्यमाणः

6

ऊर्क्

7

-ऊर्जौ-ऊर्जः,

बहूर्क्

--

ऊर्जितम्-तः,

ऊर्जिजयिषितः-तवान्

ऊर्जः,

ऊर्जिजयिषुः

ऊर्जयितव्यम्,

ऊर्जिजयिषितव्यम्

ऊर्जनीयम्,

ऊर्जिजयिषणीयम्

ऊर्ज्यम्,

ऊर्जिजयिष्यम्

ईषदूर्जः,

दुरूर्जः,

सूर्जः

--

ऊर्ज्यमानः,

ऊर्जिजयिष्यमाणः

ऊर्जः,

ऊर्जिजयिषः

ऊर्जयितुम्,

ऊर्जिजयिषितुम्

ऊर्जना,

ऊर्जिजयिषा

ऊर्जनम्,

ऊर्जिजयिषणम्

ऊर्जयित्वा,

ऊर्जिजयिषित्वा

समूर्ज्य,

समूर्जिजयिष्य

ऊर्जम्

२,

ऊर्जयित्वा

२,

ऊर्जिजयिषम्

ऊर्जिजयिषित्वा

२।

8

प्रासङ्गिक्यः

01

(

११३

)

02

(

१०-चुरादिः-१५४९-सक।

सेट्।

उभ।

)

03

[

[

५।

‘न

न्द्राः

संयोगादयः’

(

६-१-३

)

इति

रेफस्य

द्विर्वचननिषेधात्

जिशब्दस्य

द्वित्वम्।

]

]

04

[

पृष्ठम्०१११+

२६

]

05

[

[

आ।

‘ओलण्डिताद्रिरपि

जालितदिव्यधामा

निष्पीडितारिरनुनाटितमर्त्यभावः।

अश्राथबाधितमनाः

निरीक्षकाणाम्

आनन्दमन्तरपरत्

परमूर्जयन्तम्।।’

धा।

का।

३-१४।

]

]

06

[

[

१।

‘भ्राजभास--’

(

३-२-१७७

)

इत्यादिना

क्विप्

ताच्छीलिकः।

‘चोः

कुः’

(

८-२-३०

)

इति

कुत्वम्।

सोपसृष्टादपि

क्विप्।

‘रात्

सस्य’

(

८-२-२४

)

इति

नियमात्

जका-

रस्य

लोपो

न।

]

]

07

[

[

B।

‘प्रीत्याऽपि

दत्तेक्षणसन्निपातं

भयं

भुजङ्गाधिपवद्

दधानम्।

तमःसमूहाकृतिमप्यशेषान्

ऊर्जा

जयन्तं

प्रथितप्रकाशान्।।’

भ।

का।

१२-१०।

ऊर्जा

=

बलेन

इत्यर्थः।

तृतीयान्तमेतत्।

]

]

08

[

पृष्ठम्०११२+

२६

]