Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

उस्रः (usraH)

 
Apte Hindi Hindi

उस्रः

पुंलिङ्गम्

-

"वस्+रक्,

संप्र*"

"किरण,

रश्मि"

उस्रः

पुंलिङ्गम्

-

"वस्+रक्,

संप्र*"

साँड़

उस्रः

पुंलिङ्गम्

-

"वस्+रक्,

संप्र*"

देवता

E Bharati Sampat Sanskrit

(

पुं

)

१.किरनः।

वस(

निवासे

)+रक्

उ०२.१३।

‘उस्राणां

व्यभिचरतीव

सप्तसप्तेः

पर्यस्यन्निव

निचयः

सहस्रसंख्याम्’

किराता०५.३४।

२.प्रवाहः।

३.वृषभः।

(

स्त्री

)

उस्रा

४.गोवत्सः।

५.इलियालवृक्षः।

Wordnet Sanskrit

Synonyms

रश्मिः,

मरीचिः,

करः,

अभीशुः,

अभीषुः,

मयूखः,

गभस्तिः,

दीधितिः,

अर्कत्विट्,

पादः,

उस्रः,

रुचिः,

त्विषिः,

विभा,

अर्चिस्,

भानुः,

शिपिः,

धृष्णिः,

पृष्टिः,

वीचिः,

घृणिः,

उपधृतिः,

पृश्निः,

स्योनः,

स्यूमः,

किरणः,

अंशुः,

किरणः

(Noun)

प्रकाशस्य

अतिसूक्ष्माः

रेखाः

याः

सूर्यचन्द्रादिभ्यः

ज्योतिष्मद्भ्यः

पदार्थेभ्यः

निष्कस्य

विकीर्यमाणाः

दृश्यन्ते।

"सूर्यस्य

रश्मिभिः

दिनस्य

प्रारम्भः

भवति।"

Synonyms

वृषभः,

ऋषभः,

वृषः,

पुङ्गवः,

बलीवर्दः,

उक्षा,

सौरभेयः,

गोनाथः,

ककुद्मान्,

भद्रः,

उस्रः

(Noun)

नरजातीयः

गौः

यं

कृषकः

यानादिभिः

युनक्ति।

"वृषभः

कृषकस्य

कृते

अतीव

उपयुक्तः

अस्ति।"

Synonyms

सूर्यः,

सविता,

आदित्यः,

मित्रः,

अरुणः,

भानुः,

पूषा,

अर्कः,

हिरण्यगर्भः,

पतङ्गः,

खगः,

सहस्रांशुः,

दिनमणिः,

मरीचि,

मार्तण्ड,

दिवाकरः,

भास्करः,

प्रभाकरः,

विभाकरः,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

चित्ररथः,

सप्तसप्तिः,

दिनमणि,

द्युमणिः,

दिवामणिः,

खमणिः,

खद्योतः,

प्रद्योतनः,

अम्बरीशः,

अंशहस्तः,

लोकबान्धवः,

जगत्चक्षुः,

लोकलोचनः,

कालकृतः,

कर्मसाक्षी,

गोपतिः,

गभस्तिः,

गभस्तिमान्,

गभस्तिहस्तः,

ग्रहराजः,

चण्डांशु,

अंशुमानी,

उष्णरश्मिः,

तपनः,

तापनः,

ज्योतिष्मान्,

मिहिरः,

अव्ययः,

अर्चिः,

पद्मपाणिः,

पद्मिनीवल्लभः,

पद्मबन्धुः,

पद्मिनीकान्तः,

पद्मपाणिः,

हिरण्यरेतः,

काश्यपेयः,

विरोचनः,

विभावसुः,

तमोनुदः,

तमोपहः,

चित्रभानुः,

हरिः,

हरिवाहनः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

वृध्नः,

भगः,

अगः,

अद्रिः,

हेलिः,

तरूणिः,

शूरः,

दिनप्रणीः,

कुञ्जारः,

प्लवगः,

सूनुः,

रसाधारः,

प्रतिदिवा,

ज्योतिपीथः,

इनः,

वेदोदयः,

पपीः,

पीतः,

अकूपारः,

उस्रः,

कपिलः

(Noun)

पृथिव्याः

निकटतमः

अतितेजस्वी

खगोलीयः

पिण्डः

यं

परितः

पृथ्व्यादिग्रहाः

भ्रमन्ति।

तथा

यः

आकाशे

सुवति

लोकम्

कर्माणि

प्रेरयति

च।

"सूर्यः

सौर्याः

ऊर्जायाः

महीयः

स्रोतः।/

सूर्ये

तपत्यावरणाय

दृष्टैः

कल्पेत

लोकस्य

कथं

तमित्स्रा।"

Synonyms

दिवसः,

दिनम्,

अहः,

द्यु,

घस्रः,

तिथिः,

वस्तोः,

भानुः,

वासरम्,

स्वसराणि,

उस्रः

(Noun)

कालविशेषः,

(

सौरकालगणनायाम्

)

भानोर्

उदयाद्

उदयपर्यन्तं

कालः,

सूर्यकिरणावच्छिन्नकालः,

(

चान्द्रकालगणनायाम्

)

चन्द्रमसः

उदयाद्

उदयपर्यन्तं

कालः।

"एकस्मिन्

दिने

चतुर्विंशति

भागाः

सन्ति/

कम्

अपि

मङ्गलं

दिवसं

निश्चित्य

शुभकार्याणि

आरम्भणीयानि

इति

मन्यते/

दिवसस्य

अन्ते

पक्षिणः

स्वनीडं

उच्चैः

रावैः

सह

निर्वर्तयन्ति"

Synonyms

उस्रः

(Noun)

एकः

क्षुपः

"उस्रस्य

वर्णनम्

निघण्टुप्रकाशे

वर्तते"

Synonyms

उस्रः

(Noun)

एकः

क्षुपः

"उस्रस्य

उल्लेखः

कोषे

अस्ति"

Kalpadruma Sanskrit

उस्रः,

पुंलिङ्गम्

(

वस

+

“स्फायितञ्चिवञ्चिशकिक्षिपीति”

।२

१३

उणादिसूत्रेण

रक्

)

वृषः

(

यथा,

ऋग्वेदे

१२

“वन्वन्क्रत्वानार्वोस्रः

पि-तेव”

“उस्रः

वृषभः”

इति

भाष्यम्

)

रश्मिः

।इति

मेदिनी

(

यथा

रघुः

६६

।“शरैरुस्रैरिवोदीच्यानद्धरिष्यन्

रसानिव”

।लताभेदः

सूर्य्यः

यथा,

ऋग्वेदे

५८

।“प्र

मित्रासो

ददुरुस्रो

अग्रे”

“वसति

नभ-सीत्युस्रः

सूर्य्यः”

इति

भाष्यम्

अश्विनीपुत्त्रौ

।यथा

तत्रैव

४५

“अग्रय

उस्रा

जरन्ते

प्रतिवस्तोरश्विनौ”

)