Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

उष्णांशु (uSNAMzu)

 
Shabda Sagara English

उष्णांशु

Masculine.

(

-शुः

)

The

sun.

Etymology

उष्ण

and

अंशु

a

ray.

Capeller Eng English

उष्णांशु

masculine

=

उष्णकर.

Yates English

उष्णांशु

(

शुः

)

2.

Masculine.

The

sun.

Wilson English

उष्णांशु

Masculine.

(

-शुः

)

The

sun.

Etymology

उष्ण

and

अंशु

a

ray.

Monier Williams Cologne English

उष्णांशु

masculine gender.

‘hot-rayed’,

the

sun.

Macdonell English

उष्णांशु

uṣṇa‿aṃśu,

Masculine.

(

hot-rayed

),

sun.

Apte Hindi Hindi

उष्णांशुः

पुंलिङ्गम्

उष्ण-अंशुः

-

"गर्म

किरणों

वाला,

सूर्य"

Shabdartha Kaustubha Kannada

उष्णांशु

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಸೂರ್ಯ

व्युत्पत्तिः

उष्णाः

अंशवोऽस्य

प्रयोगाः

"आनिन्ये

मदजनितां

श्रियं

वधूनामुष्णांशुद्युतिजनितः

कपोलरागः"

उल्लेखाः

किरा०

७-३

L R Vaidya English

uzRa-aMSu

{%

m.

%}

the

sun,

R.v.4,

viii.30,

K.S.iii.25.

Bhutasankhya Sanskrit

१२,

अर्क,

आदित्य,

इन,

उष्णांशु,

गण,

चक्र,

तपन,

तरणि,

तिग्मांशु,

तीक्ष्णांशु,

दिनकर,

दिननाथ,

दिनप,

दिनमणि,

दिनेश,

दिवाकर,

द्युमणि,

नर,

नृ,

ना,

पतङ्ग,

पूषन्,

प्रद्योतन,

भगण,

भानु,

भानुमत्,

भास्कर,

मण्डल,

मार्तण्ड,

मास,

मित्र,

मिहिर,

रवि,

राशि,

विवस्वत्,

व्यय,

शङ्कु,

सवितृ,

सूर्य,

हंस

Bopp Latin

उष्णांशु

m.

(

ex

उष्ण

et

अंशु

radius

)

sol.

HEM.

Kalpadruma Sanskrit

उष्णांशुः,

पुंलिङ्गम्

(

उष्णा

अंशवो

यस्य

)

सूर्य्यः

इति

Vachaspatyam Sanskrit

उष्णांशु

पुंलिङ्गम्

उष्णाः

अंशयोयस्य

सूर्य्ये

Capeller German

उष्णांशु

Masculine.

Sonne.