Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

उषणा (uSaNA)

 
Spoken Sanskrit English

उषणा

uSaNA

Feminine

Indian

long

pepper

[

Piper

Longum

-

Bot.

]

उषणा

uSaNA

Feminine

Thai

long

pepper

[

Piper

Chaba

-

Bot.

]

उषणा

uSaNA

Feminine

dried

ginger

Monier Williams Cologne English

उषणा

feminine.

Piper

Longum

Piper

Chaba

dried

ginger

(

confer, compare.

ऊषण.

)

Shabdartha Kaustubha Kannada

उषणा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಶುಂಠಿ

उषणा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಚವ್ಯ

उषणा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಿಪ್ಪಲಿ

Wordnet Sanskrit

Synonyms

पिप्पली,

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

शौण्डी,

कोला,

ऊषणा,

पिप्पलिः,

कृकला,

कटुबीजा,

कोरङ्गी,

तिक्ततण्डुला,

श्यामा,

दन्तफला,

मगधोद्भवा

(Noun)

एका

लता

यस्य

कलिका

तूतस्य

आकारवत्

भवति।

"पिप्पली

औषधस्य

रूपेण

उपयुज्यते।"

Amarakosha Sanskrit

उषणा

स्त्री।

पिप्पली

समानार्थकाः

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

पिप्पली,

शौण्डी,

कोला

2।4।97।1।1

उषणा

पिप्पली

शौण्डी

कोलाथ

करिपिप्पली।

कपिवल्ली

कोलवल्ली

श्रेयसी

वशिरः

पुमान्.।

अवयव

==>

पिप्पलीमूलम्

==>

गजपिप्पली,

जलपिप्पली

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

उषणा,

स्त्रीलिङ्गम्

(

उषण

+

टाप्

)

पिप्पली

इत्यमरः

शुण्ठी

इति

राजनिर्घण्टः

चविकम्

इतिरत्नमाला

(

“उपकुल्योषणा

शौण्डी”

इति

भाव-प्रकाशस्य

पूर्व्वखण्डे

प्रथमभागे

पर्य्याय

उक्तः

)