Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

उपेन्द्रः (upendraH)

 
Apte English

उपेन्द्रः

[

upēndrḥ

],

[

उपगत

इन्द्रं

अनुजत्वात्

]

Name.

of

Viṣṇu

or

Kṛiṣṇa

as

the

younger

brother

of

Indra

in

his

5th

or

dwarf

incarnation

see

इन्द्र

उपेन्द्रवज्रादपि

दारुणो$सि

Gîtagovinda.

5

यदुपेन्द्रस्त्वमतीन्द्र

एव

सः

Sisupâlavadha.

16.7.

Compound.

वज्राf.

Name.

of

a

metre

see

App.

-अपत्यम्

Madana,

God

of

love.

...

उद्भटोपेन्द्रापत्यपराक्रमैकनिधयो

भद्राणि

संतन्वते

Chola

Champu

Pâṇini's Ashṭâdhyâyî.

27,

verse

61.

Apte Hindi Hindi

उपेन्द्रः

पुंलिङ्गम्

-

उपगत

इन्द्रम्

-

अनुजत्वात्

विष्णु

या

कृष्ण

E Bharati Sampat Sanskrit

(

पुं

)

इन्द्रमुपगतो

अनुजत्त्वेन

विष्णुः।

‘उपेन्द्रो

वामनः

प्रांशुः’

वि०स०।

‘इन्द्रस्याप्यनुजत्त्वे

जातश्चोपेन्द्र

उच्यते’

निरुक्तिः।

Wordnet Sanskrit

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Kalpadruma Sanskrit

उपेन्द्रः,

पुंलिङ्गम्

(

इन्द्रमुपगतः

कश्यपादृषेः

अदितौवामनावतारे

इन्द्रस्यानन्तरं

जातत्वात्

तथात्वम्

)विष्णुः

इत्यमरः

(

उपेन्द्रस्यापरां

व्युत्पत्तिमाहहरिवंशे

७५

४६

।“ममोपरि

यथेन्द्रस्त्वं

स्थापितो

गोभिरीश्वरः

।उपेन्द्र

इति

कृष्ण

त्वां

गास्यन्ति

दिवि

देवताः”

तथा

भागवते

२३

२१,

२२,

२३

।“कश्यपस्यादितेः

प्रीत्यै

सर्व्वभूतभवाय

।लोकानां

लोकपालानामकरोत्

वामनं

पतिम्

वेदानां

सर्व्वदेवानां

धर्म्मस्य

यशसः

श्रियः

।मङ्गलानां

व्रतानां

कल्पं

स्वर्गापवर्गयोः

उपेन्द्रं

कल्पवाञ्चक्रे

पतिं

सर्व्वविभूतये

।तदा

सर्व्वाणि

भूतानि

भृशं

मुमुदिरे

नृप

!”

)