Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

उपेन्द्र (upendra)

 
Shabda Sagara English

उपेन्द्र

Masculine.

(

-न्द्रः

)

A

name

of

VISHNU

or

KRISHNA.

Etymology

उप

after,

इन्द्र

INDRA:

born

subsequently

to

INDRA.

Capeller Eng English

उपेन्द्र

masculine

epithet

of

Viṣṇu

(

literally

inferior

to

Indra

).

Yates English

उपे_न्द्र

(

न्द्रः

)

1.

Masculine.

Vishnu.

Wilson English

उपेन्द्र

Masculine.

(

-न्द्रः

)

A

name

of

VIṢṆU

or

KṚṢṆA.

Etymology

उप

after,

इन्द्र

INDRA:

born

subsequently

to

INDRA.

Apte English

उपेन्द्रः

[

upēndrḥ

],

[

उपगत

इन्द्रं

अनुजत्वात्

]

Name.

of

Viṣṇu

or

Kṛiṣṇa

as

the

younger

brother

of

Indra

in

his

5th

or

dwarf

incarnation

see

इन्द्र

उपेन्द्रवज्रादपि

दारुणो$सि

Gîtagovinda.

5

यदुपेन्द्रस्त्वमतीन्द्र

एव

सः

Sisupâlavadha.

16.7.

Compound.

वज्राf.

Name.

of

a

metre

see

App.

-अपत्यम्

Madana,

God

of

love.

...

उद्भटोपेन्द्रापत्यपराक्रमैकनिधयो

भद्राणि

संतन्वते

Chola

Champu

Pâṇini's Ashṭâdhyâyî.

27,

verse

61.

Apte 1890 English

उपेंद्रः

[

उपगत

इंद्रं

अनुज-वात्

]

N.

of

Viṣṇu

or

Kṛṣṇa

as

the

younger

brother

of

Indra

in

his

5th

or

dwarf

incarnation

see

इंद्र

उपेंद्रवज्रादपि

दारुणोऽसि

Gīt.

5

यदुपेंद्रस्त्वमतींद्र

एव

सः

Śi.

16.

70.

Comp.

वज्रा

f.

N.

of

a

metre

see

App.

Monier Williams Cologne English

उपेन्द्र

masculine gender.

‘younger

brother

of

Indra’,

nalopākhyāna

of

Viṣṇu

or

Kṛṣṇa

(

born

subsequently

to

Indra,

especially

as

son

of

Aditi,

either

as

Āditya

or

in

the

dwarf

Avatāra

),

mahābhārata

harivaṃśa

rāmāyaṇa

viṣṇu-purāṇa

et cetera.

nalopākhyāna

of

a

Nāga,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Monier Williams 1872 English

उपेन्द्र

उपेन्द्र,

अस्,

m.

(

fr.

उप-इन्°

),

N.

of

Viṣṇu

or

Kṛṣṇa

as

the

younger

brother

of

Indra,

(

born

subsequently

to

Indra,

especially

as

son

of

Aditi,

either

as

an

Āditya

or

in

the

Vāmana

Avatār

)

N.

of

a

king

of

the

Nāgas

(

),

f.,

N.

of

a

river.

—उपेन्द्र-दत्त,

अस्,

m.,

N.

of

a

man.

—उपेन्द्र-

बल,

अस्,

m.,

N.

of

a

man.

—उपेन्द्र-वज्रा,

f.

a

metre

of

four

lines

of

eleven

syllables

each.

Macdonell English

उपेन्द्र

upa‿indra,

Masculine.

ep.

of

Viṣṇu

(

sub-Indra

)

🞄-vajrā,

Feminine.

a

metre.

Benfey English

उपेन्द्र

उपेन्द्र,

i.

e.

उप-इन्द्र,

Masculine.

A

name

of

Viṣṇu,

Rām.

1,

1,

6

Ve-

dāntas.

in

Chr.

209,

19.

Apte Hindi Hindi

उपेन्द्रः

पुंलिङ्गम्

-

उपगत

इन्द्रम्

-

अनुजत्वात्

विष्णु

या

कृष्ण

Shabdartha Kaustubha Kannada

उपेन्द्र

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ವಿಷ್ಣು

व्युत्पत्तिः

इन्द्रमुपगतोऽनुजत्वेन

प्रयोगाः

"उपेन्द्रो

वामनः

प्रांशुः"

उल्लेखाः

वि०

स०

विस्तारः

"इन्द्रस्याप्यनुजत्वे

जतश्चोपेन्द्र

उच्यते"

-

निरुक्तिः

L R Vaidya English

upeMdra

{%

m.

%}

Name

of

Vishṇu

or

Kṛishṇa

as

the

younger

brother

of

Indra

in

his

fifth

or

Vāmana

incarnation,

उपेंद्रवज्रादपि

दारुणोसि

Git.G.v.

(

where

there

is

a

pun

on

उपेंद्रवज्रा,

that

being

the

name

of

the

metre

in

which

the

a

śloka

is

written.

)

Bhutasankhya Sanskrit

९,

अङ्क,

अन्तर,

अम्बुजासन,

उपेन्द्र,

ऋद्धि,

कपाट,

कवाट,

कवि,

कूप,

केशव,

क्षत,

खग,

खचर,

खेगामी,

खेचर,

गम्भीर,

गाम्भीर,

गो,

ग्रह,

छिद्र,

तामिस्र,

तार्क्ष्यध्वज,

दिविसद्,

दुर्गा,

द्वार,

नन्द,

नभोग,

नव,

निधान,

निधि,

पट,

पदार्थ,

बल,

बिल,

मिति,

यन्त्र,

रत्न,

रन्ध्र,

लब्ध,

लब्धि,

वट,

विल,

विवर,

शुषिर,

सुषिर,

हरि

Aufrecht Catalogus Catalogorum English

उपेन्द्र

Suparṇaciti

Vs.

Peters.

2,

174.

उपेन्द्र

son

of

Rāma

Bhaṭṭa:

Suparṇacitidīpikā.

उपेन्द्र

Bhaiṣajyarasāmṛtasaṃhitā.

Edgerton Buddhist Hybrid English

Upendra,

n.

of

a

nāga

king:

Mvy

〔3265〕

Māy

〔246.15〕.

Schmidt Nachtrage zum Sanskrit Worterbuch German

उपेन्द्र

deren

32

nach

Divyāvad.

222,

8.

Mahabharata English

Upendra

=

Vishṇu:

III,

171

(

devāḥ

soºāḥ

)

V,

2378

(

Mahendroºvikramaṃ

)

VI,

2000

(

only

C.

),

3695

(

Indroºāv

ivāmarau

),

5235

(

ºsadṛśaḥ

)

VII,

2500

(

ºsadṛśaṃ

),

6810

(

Rudroºvikramaḥ

),

7939

(

do.

)

VIII,

†1740

(

=

Kṛshṇa

),

3667

(

Rudroºsamaṃ

)

IX,

1964

(

iva…Indroºau

)

XIII,

†5385,

6966

(

1000

names

).

Purana English

उपेन्द्र

/

UPENDRA.

A

synonym

of

viṣṇu.

Mahāviṣṇu

once

took

birth

by

aditi

the

wife

of

Kaśyapaprajāpati.

In

that

birth

Mahāviṣṇu

had

the

name

upendra.

He

was

known

as

vāmana

too.

(

bhāgavata,

10th

skandha

).

Amarakosha Sanskrit

उपेन्द्र

पुं।

विष्णुः

समानार्थकाः

विष्णु,

नारायण,

कृष्ण,

वैकुण्ठ,

विष्टरश्रवस्,

दामोदर,

हृषीकेश,

केशव,

माधव,

स्वभू,

दैत्यारि,

पुण्डरीकाक्ष,

गोविन्द,

गरुडध्वज,

पीताम्बर,

अच्युत,

शार्ङ्गिन्,

विष्वक्सेन,

जनार्दन,

उपेन्द्र,

इन्द्रावरज,

चक्रपाणि,

चतुर्भुज,

पद्मनाभ,

मधुरिपु,

वासुदेव,

त्रिविक्रम,

देवकीनन्दन,

शौरि,

श्रीपति,

पुरुषोत्तम,

वनमालिन्,

बलिध्वंसिन्,

कंसाराति,

अधोक्षज,

विश्वम्भर,

कैटभजित्,

विधु,

श्रीवत्सलाञ्छन,

पुराणपुरुष,

यज्ञपुरुष,

नरकान्तक,

जलशायिन्,

विश्वरूप,

मुकुन्द,

मुरमर्दन,

लक्ष्मीपति,

मुरारि,

अज,

अजित,

अव्यक्त,

वृषाकपि,

बभ्रु,

हरि,

वेधस्

1।1।20।1।1

उपेन्द्र

इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः।

पद्मनाभो

मधुरिपुर्वासुदेवस्त्रिविक्रमः॥

पत्नी

==>

लक्ष्मी

जनक

==>

वसुदेवः

सम्बन्धि2

==>

विष्णुशङ्खः,

विष्णुचक्रम्,

विष्णुगदा,

विष्णुखड्गः,

विष्णोः_मणिः,

विष्णुचापः,

विष्णोः_अश्वः,

विष्णोः_सारथिः,

विष्णोः_मन्त्रिः,

गरुडः

वैशिष्ट्यवत्

==>

विष्णुलाञ्छनम्

जन्य

==>

कामदेवः

सेवक

==>

विष्णुशङ्खः,

विष्णुचक्रम्,

विष्णुगदा,

विष्णुखड्गः,

विष्णोः_मणिः,

विष्णुचापः,

विष्णोः_अश्वः,

विष्णोः_सारथिः,

विष्णोः_मन्त्रिः,

गरुडः

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

ईश्वरः

Kalpadruma Sanskrit

उपेन्द्रः,

पुंलिङ्गम्

(

इन्द्रमुपगतः

कश्यपादृषेः

अदितौवामनावतारे

इन्द्रस्यानन्तरं

जातत्वात्

तथात्वम्

)विष्णुः

इत्यमरः

(

उपेन्द्रस्यापरां

व्युत्पत्तिमाहहरिवंशे

७५

४६

।“ममोपरि

यथेन्द्रस्त्वं

स्थापितो

गोभिरीश्वरः

।उपेन्द्र

इति

कृष्ण

त्वां

गास्यन्ति

दिवि

देवताः”

तथा

भागवते

२३

२१,

२२,

२३

।“कश्यपस्यादितेः

प्रीत्यै

सर्व्वभूतभवाय

।लोकानां

लोकपालानामकरोत्

वामनं

पतिम्

वेदानां

सर्व्वदेवानां

धर्म्मस्य

यशसः

श्रियः

।मङ्गलानां

व्रतानां

कल्पं

स्वर्गापवर्गयोः

उपेन्द्रं

कल्पवाञ्चक्रे

पतिं

सर्व्वविभूतये

।तदा

सर्व्वाणि

भूतानि

भृशं

मुमुदिरे

नृप

!”

)

Vachaspatyam Sanskrit

उपेन्द्र

पुंलिङ्गम्

उपगत

इन्द्रम्

अनुजत्वात्

अत्या०

स०

विष्णौ

।स

हि

कश्यपात्

अदितौ

इन्द्रादनन्तरं

वामनरूपतयासंजातः

इति

तस्य

तथात्वम्

“उपेन्द्रो

वामनःप्रांशुः”

विष्णुस०

अत्र

भाष्ये

अन्यापि

निरुक्तिर्दर्शितायथा

“ममोपरि

यथेन्द्रस्त्वं

स्थापितोगोभिरीश्वरः

।उपेन्द्र

इति

कृष्ण!

त्वां

गास्यन्ति

दिवि

देवताः”

इति

हरि-वंशवचनात्

उपरि

इन्द्रः

उपेन्द्रः”

इति

अत्र

वासुदेवस्यैवयथोपेन्द्रनामता,

तथा

गोवर्द्धनोद्धारणेन

गोषु

रक्षितासुतत्प्रीतये

गोभिस्तस्य

सर्वोपरिलीकस्थितत्वेन

उपेन्द्रनामत-याऽभिषेकः

कृत

इति

वर्ण्णितं

हरिवं०

७६

अ०

यथा

।“अपामधस्ताल्लोकोऽयं

तस्योपरि

महीधराः

नागानामुप-रिष्टाद्भूः

पृथिव्युपरि

मानुषाः

मनुष्यलोकादूर्द्ध्वं

तुखगानां

गतिरुच्यते

आकाशस्योपरि

रविर्द्वारं

स्वर्गस्यभानुमान्

देवलोकः

परस्तस्माद्विमानगमनो

महान्

।यत्राहं

कृष्ण!

देवानामैन्द्रे

विनिहितः

पदे

स्वर्गादूर्द्ध्वंब्रह्मलोको

महर्षिगणपूजितः

तत्र

सोमगतिश्चैव

ज्योति-षाञ्च

महात्मनाम्

तस्योपरि

गवां

लोकः

सिद्धास्तंपालयन्ति

हि

हि

सर्वगतः

कृष्ण!

महाकाशगतो

म-हान्

उपर्युपरि

तत्रापि

गतिस्तव

तपोमयी

यां

नविद्म

वयं

सर्वे

पृच्छन्तोऽपि

पितामहम्

लोकास्त्वधोदुष्कृतिनां

नागलोकस्तु

दारुणः

पृथिवी

कर्मशीलानांक्षेत्रं

सर्वस्य

कर्मणः

खमस्थिराणां

विषयो

वायुनातुल्यवर्त्तिनाम्

गतिः

शमदमाढ्यानां

स्वर्गः

सुकृतकर्म-णाम्

ब्राह्मे

तपसि

युक्तानां

ब्रह्मलोकः

परा

गतिः

।गवामेव

तु

गोलोको

दुरारोहा

हि

सा

गतिः

तुलोकस्त्वया

कृष्ण!

सीदमानः

कृपात्मना

धृतो

धृतिमतावीर!

निघ्नतोपद्रवं

गवाम्

तदहं

समनुप्राप्तो

गवां

वा-क्येन

नोदितः

ब्रह्मणश्च

महाभाग

गौरवात्तव

चानघ!

।अहं

भूतपतिः

कृष्ण!

देवराजः

पुरन्दरः

अदितेर्गर्भप-र्याये

पूर्व्वजस्ते

पुरातनः

तेजस्तेजस्विनश्चैव

यत्ते

द-र्शितवानहम्

मेघरूपेण

तत्सर्वं

क्षन्तुमर्हसि

मे

विभो!

।एवं

क्षान्तमनाः

कृष्ण!

स्येन

सौम्येन

तेजसा

ब्रह्मणःशृणु

मे

वाक्यं

गवाञ्च

गजविक्रम!

आह

त्वां

भगवान्ब्रह्मा

गावश्चाकाशगा

दिवि

कर्मभिस्तोषिता

दिव्यैस्तवसंरक्षणादिभिः

भवता

रक्षिता

लोका

गोलोकश्च

महा-नयम्

तद्वयं

पुङ्गवैः

सार्द्धं

वर्द्ध्वामः

प्रसवैस्तथा

कर्ष-कान्

पुङ्गवैर्वाह्यैर्म्मेध्येन

हविषा

सुरान्

श्रियं

शकृत्-प्रवृत्तेन

तर्पयिष्यामः

कामदाः

तदस्माकं

गुरुस्त्वंहि

प्राणदश्च

महाबल!

अद्यप्रभृति

नो

राजा

त्वमिन्द्रोवै

भव

प्रभो!

तस्मात्त्वं

काञ्चमैः

पूर्णैर्द्दिव्यस्य

पयसो

घटैः

।एभिरद्याभिषिच्यस्व

मया

हस्तावनामितैः

अहं

किलेन्द्रोदेवानां

त्वङ्गवामिन्द्रताङ्गतः

गोविन्द

इति

लोकास्त्वांस्ताष्यन्ति

भुवि

शाश्वतम्

ममोपरि

यथेन्द्रस्त्वं

स्थापितोगोमिरोश्वरः

उपेन्द्र

इति

कृष्ण!

त्वां

गास्यन्ति

दिविदेवताः”

।“ततः

शक्रस्तु

तान्

गृह्य

घटान्

दिव्यपयोधरान्

अभि-षेकेन

गोविन्दं

योजयामास

योगवित्

दृष्ट्वाऽभिभिच्य-मानं

तं

गावस्ताः

सह

यूथपैः

स्तनैः

प्रस्रवसंयुक्तैःसिषिचुः

कृष्णमव्ययम्

मेघाश्च

दिवि

मुक्ताभिः

सा-मृताभिः

समन्ततः

सिषिचुस्तोयधाराभिः

सिच्यमानंतमव्ययम्

वनस्पतीनां

सर्वेषां

सुस्रावेन्दनिमं

पयः

।ववर्ष

पुष्पवर्षञ्च

नेदुस्तूर्थाणि

चाम्बरे

स्तुवन्ति

मुनयःसर्वेबाग्भिर्मन्त्रपरायणाः

एकार्णवविविक्तञ्च

दधारवसुधा

वपुः

प्रसादं

सागरा

जग्मुर्तवुर्वाता

जगद्धिताः

।मार्गस्थो

विबभौ

भानुः

सोमो

नक्षत्रसंयुतः

ईतयः

प्रशमंजग्मुर्जग्मुर्निवैर्रतां

नृपाः

प्रवालपत्रशवलाः

पुष्प-वन्तश्च

पादपाः

मदं

प्रसुस्नुवुर्नागा

यातास्तोषं

वनेमृगाः

अलङ्कृता

नात्ररुहैर्धातुभिर्भान्ति

पर्वताः

देव-लोकोपमो

लोकस्तृप्तोऽमृतरसैरिव

आसीत्

कृष्णाभि-षेके

हि

दिव्यः

स्वर्गरसोक्षितः

अभिषिक्तन्तु

तं

गोभिःशक्रो

गोविन्दमव्ययम्

दिव्यमाल्याम्बरधरं

देवदेवोऽब्र-वीदिदम्

एष

ते

प्रथमः

कृष्ण!

नियोगो

गोषु

यः

कृतः”

।तत्रैव

१७

अ०

“शक्रस्तु

स्वयमागत्य

दैवतैः

सह

वृत्रहा

।अभिषिच्याब्रवीत्

कृष्णमुपेन्द्रेति

शचीपतिः”

वासुदेवस्यै-वेन्द्रेण

उपेन्द्रनान्त्राऽभिषेकः

कृतः

इत्युक्तम्

भा०

स्क०

३३अ०

तु

वामनस्यैव

तन्नामतोक्ता

यथा

वामनेन

बलेर्दमनान-न्तरम्

“कश्यपस्यादितेः

प्रीत्यै

सर्व्वभूतभवाय

।लोकानां

लोकपालानामकरोत्

वामनं

पतिम्

वेदानांसर्वदेवानां

धर्मस्य

यशसां

श्रियः

मङ्गलानां

व्रतानाञ्चकल्पं

स्वर्गापवर्गयोः

उपेन्द्रं

कल्पयाञ्चक्रे

इति

सर्व-विभूतये

इति”

“प्राप्य

त्रिभुवनञ्चेन्द्र

उपेन्द्रभुजपालितः”इति

तत्रैव

वामनस्य

उपेन्द्रत्वमिन्द्रानुजातत्वात्

वासु-देवस्य

तु

पूर्दोक्तप्रकारेण

तन्नामता

उभयोरेव

एकपरमेश्वरांशत्वान्न

विरोधः

“तदिन्द्रसन्दिकृष्टसुपेन्द्र!यद्वचः”

माघे

नारदस्य

वासुदेवसम्बोधनतया

प्रयोगः

Capeller German

उपेन्द्र

Masculine.

Bein.

Viṣṇu's

(

eig

Unter-Indra

).

Burnouf French

उपेन्द्र

उपेन्द्र

masculine

(

इन्द्र

)

surnom

de

Viṣṇu

et

de

Kṛṣṇa.

Stchoupak French

उपेन्द्र-

Masculine.

Viṣṇu

Kṛṣṇa.

°दत्त-

Masculine.

Śuka.

°वज्रा-

Feminine.

Neuter.

d'un

mètre.

°शक्ति-

Masculine.

Neuter.

d'un

marchand.