Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

उपायः (upAyaH)

 
Apte English

उपायः

[

upāyḥ

]

उपायन

[

upāyana

],

उपायन

See

under

उपे.

उपायः

[

upāyḥ

],

1

(

a

)

Means,

an

expedient,

remedy

शक्यो-

वाप्तुमुपायतः

Bhagavadgîtâ (Bombay).

6.36.

उपायं

चिन्तयेत्प्राज्ञस्तथापायं

चिन्तयेत्

Panchatantra (Bombay).

1.46

मयि

क्षीणोपाये

प्रणिपतनमात्रैकशरणे

Amarusataka.

25

Bhágavata (Bombay).

1.48.2

Manusmṛiti.

8.48,

7.177.

(

b

)

A

plan,

contrivance

˚निलया

Mudrârâkshasa (Bombay),

1.5.

(

c

)

A

mode,

way,

stratagem.

उपायेन

तु

यच्छक्यं

तच्छक्यं

पराक्रमैः

H.

A

fact,

circumstance

Uttararàmacharita.

7.

Beginning,

commencement.

Effort,

exertion

वश्यात्मना

तु

यतता

शक्यो$वाप्तुमुपायतः

(

योगः

)

Bhagavadgîtâ (Bombay).

6.36

Manusmṛiti.

9.248

1.2.

A

means

of

success

against

an

enemy

(

these

are

four:

सामन्

conciliation

or

negotiation,

दानम्

bribery

भेदः

sowing

dissensions

and

दण्डः

punishment

(

open

attack

)

some

authorities

add

three

more:

माया

deceit

उपेक्षा

trick,

deceit

or

neglect

इन्द्रजाल

conjuring,

thus

making

the

total

number

7

)

चतुर्थोपायसाध्ये

तु

रिपौ

सान्त्वमपक्रिया

Sisupâlavadha.

2.54

सामादीना-

मुपायानां

चतुर्णामपि

पण्डिताः

Manusmṛiti.

7.19.

Joining

(

as

in

singing

).

Approach.

Initiation,

thread

ceremony

(

Equal or equivalent to, same as.

उपनयन

)

अपि

वा

वेदतुल्यत्वाद्

उपायेन

प्रवर्तेरन्

MS.*

6.2.22

(

where

शबर

explains

उपायेन

प्रवर्तेरन्

as

उप-

नयनेन

सह

प्रवर्तेरन्

).

Compound.

-आक्षेपः

(

In

Rhetoric.

)

Deprecatory

speech

making

mention

of

the

remedy

Kāv..2.151.

-चतुष्टयम्

the

four

expedients

against

an

enemy

see

above

(

5

).

-चिन्ता

devising

an

expedient

or

scheme.

-ज्ञ

Adjective.

fertile

in

expedients.

-तुरीयः

the

4th

expedient,

id est, that is.

दण्ड

or

punishment.

-योगः

application

of

means

or

remedy

एतैरुपाययोगैस्तु

शक्यास्ताः

परिरक्षितुम्

Manusmṛiti.

9.1.

-विकल्पः

Alternative

strategic

means

Kau.

Atmanepada.

9.

Apte 1890 English

उपायः,

उपायन

See

under

उपे.

उपायः

1

(

a

)

Means,

an

expedient,

remedy

उपायं

चिंतयेत्प्राज्ञस्तथापायं

चिंतयेत्

Pt.

1.

406

Amaru.

21

Ms.

8.

48,

7.

177.

(

b

)

A

plan,

contrivance

°निलया

Mu.

1.

5.

(

c

)

A

mode,

way,

stratagem.

2

A

fact,

circumstance

U.

7.

3

Beginning,

commencement.

4

Effort,

exertion

Bg.

6.

36

Ms.

9.

248

10.

2.

5

A

means

of

success

against

an

enemy

(

these

are

four:

सामन्

conciliation

or

negotiation,

दानं

bribery

भदः

sowing

dissensions

and

दंडः

punishment,

open

attack

some

authorities

add

three

more:

माया

deceit

उपेक्षा

trick,

deceit

or

neglect

इंद्रजाल

conjuring

thus

making

the

total

number

{7}

)

चतुर्थोपायसाध्ये

तु

रिपौ

सांत्त्रमपक्रिया

Śi.

2.

54

सामादीनामुपायानां

चतुर्णामपि

पंडिताः

Ms.

7.

109.

6

Joining

(

as

in

singing

).

7

Approach.

Comp.

चतुष्टयं

the

four

expedients

against

an

enemy

see

above

(

5

).

चिंता

devising

an

expedient

or

scheme.

ज्ञ

a.

fertile

in

expedients.

तुरीयः

the

4th

expedient,

i.

e.

दंड

or

punishment.

योगः

application

of

means

or

remedy

Ms.

9.

10.

Apte Hindi Hindi

उपायः

पुंलिङ्गम्

-

उप+इ+घञ्

"साधन,

तरकीब,

युक्ति"

उपायः

पुंलिङ्गम्

-

उप+इ+घञ्

"पद्धति,

रीति,

कूटचाल"

उपायः

पुंलिङ्गम्

-

उप+इ+घञ्

"आरम्भ,

उपक्रम"

उपायः

पुंलिङ्गम्

-

उप+इ+घञ्

"प्रयत्न,

चेष्टा"

उपायः

पुंलिङ्गम्

-

उप+इ+घञ्

शत्रु

पर

विजय

पाने

का

साधन

उपायः

पुंलिङ्गम्

-

उप+इ+घञ्

सम्मिलित

होना

उपायः

पुंलिङ्गम्

-

उप+इ+घञ्

पहुँचना

उपायः

पुंलिङ्गम्

-

उप+अय्+

घञ्

"दीक्षा,

यज्ञोपवीत

संस्कार"

E Bharati Sampat Sanskrit

(

पुं

)

समीपम्

आगमनम्

उप+अय(

गतौ

)+घञ्

‘भावे’

३.३.१८।

१.उपागमः।

२.युक्तिः।

‘उपायेन

हि

यच्छक्यं

तच्छक्यं

पराक्रमैः’

हितो०।

३.कार्यसाधनव्यापारः।

‘गुनवत्युपायनिलये

स्थितिहेतो

साधिके

त्रिवर्गस्य’

मुद्रा०१.५।

४.राज्ञसम्पद्वर्धनाय

शत्रून्

जेतुं

चोपयुक्तसाधनम्

‘सामदानभेददण्डेति

चतुरोपायाः।’

माया

उपेक्षा

इन्द्रजालेत्यपि

कश्चन

५.‘उत्तमर्णस्य

धनप्रतिस्वीकारोपायाः।

‘धर्मेण

व्यवहारेण

छलेनाचरितेन

प्रयुक्तं

साधयेदर्थं

पञ्चमेन

बलेन

च’

मनुः८.४९।

६.उपक्रमः।

७.साधनम्

Wordnet Sanskrit

Synonyms

योजना,

उपायः,

उपायकल्पना,

अनुसन्धानम्,

उपक्रमः

(Noun)

किञ्चित्

कार्यम्

उद्देशं

वा

सेद्धुं

कल्पितः

कार्यकलापः

यः

दृश्यतां

प्राप्तः।

"अस्मिन्

वर्षे

भारतदेशस्य

आर्थिकीं

परिस्थितीं

चिन्तयित्वा

उपाययोजनाः

निर्मिताः।"

Synonyms

शाठ्यम्,

उपायः,

अपदेशः,

व्यपदेशः,

छलः,

क्लृप्तिः

(Noun)

कार्यपूर्त्यर्थे

येनकेन

प्रकारेण

कृता

कृतिः

शठस्य

भावो

वा।

"तस्य

शाठ्यं

ज्ञातं

मया।

/

शठं

प्रति

शाठ्यम्।"

Synonyms

उपायः,

युक्तिः

(Noun)

अनिष्टसंस्भवस्य

विलम्बस्य

वा

आशङ्कायाम्

स्वार्थसम्पादकः

तर्कः

येन

इष्टकार्यं

सिद्ध्यति

एव।

"तादृशः

उपायः

कथ्यताम्

येन

इदं

कार्यं

सौलभ्येन

सम्पद्यते।

/उपायेन

यत्

शक्यं

तत्

शक्यं

पराक्रमैः।"

Synonyms

साधनम्,

उपचारः,

साधनसामग्री,

सामग्री,

साहित्यम्,

उपायः,

कारणम्,

उपकरणम्,

करणम्,

द्वारम्,

कर्मसाधनम्,

कार्यसाधकम्

(Noun)

यस्य

साहाय्येन

कार्यस्य

सिद्धिः

जायते।

"वाहनं

यात्रायाः

साधनम्

अस्ति।"

Tamil Tamil

உபாய:

:

உபாயம்,

முயற்சி

யுக்தி,

ஆரம்பம்.

Kalpadruma Sanskrit

उपायः,

पुंलिङ्गम्

(

उपाय्यतेऽनेन

उप

+

अय

+

घञ्

)राजादीनां

शत्रुवशीकरणहेतुचतुष्टयम्

यथा

।साम

दानम्

भेदः

दण्डः

इत्यमरः

उप-गतिः

इति

मेदिनी

स्वार्थसम्पादकः

साध-नम्

यथा,

--“उपायतः

समारम्भाः

सर्व्वे

सिद्ध्यन्त्युपक्रमाः

।उपायं

पश्य

येन

त्वं

धारयेथाः

प्रजा

नृप”

इति

वह्निपुराणे

पृथूपाख्याननामाध्यायः

(

“उपायेन

हि

यच्छक्यं

तच्छक्यं

पराक्रमैः”

।इति

हितोपदेशे

तथा,

माघः

५४

।“चतुर्थोपायसाध्ये

तु

रिपौ

सान्त्वमपक्रिया”

।“सर्व्वोपायैस्तथा

कुर्य्यात्

नीतिज्ञः

पृथिवीपतिः”

।इति

मनुः

१७७

चेष्टा

यन्त्नः

।“यैर्यैरुपायैरर्थं

स्वं

प्राप्नुयादुत्तमर्णिकः”

।इति

मनुः

४८

।“अध्ययनमध्यापनं

तद्विद्यासम्भाषेत्युपायाः”

।“उपायः

पुनः

कारणादीनां

सौष्ठवमभिधानं

चसम्यक्

कार्य्याकार्य्यफलानुबन्धवर्ज्ज्यानां

कार्य्या-णामभिनिर्वर्त्तकः

इत्यतोऽभ्युपायः

कृतेनोपायार्थो-ऽस्ति

विद्यते

तदात्वे

कृताच्चोत्तरकालं

फलंफलञ्चानुबन्ध

इति

जातं

दशविधम्”

।इति

चरके

विमानस्थाने

अध्यायः

)