Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

उपाकर्म (upAkarma)

 
E Bharati Sampat Sanskrit

(

)(

उपाकर्मन्

)

१.प्रारम्भः।

उप+आ+डुकृञ्(

करणे

)+मनिन्

उ०४.१८४।

२.श्रावणे

होमपूर्वक

वेदस्वीकारः।

Wordnet Sanskrit

Synonyms

सन्धानम्,

समवधानम्,

सज्जीकरणम्,

सज्ज,

रचनम्,

रचना,

विरचनम्,

विरचना,

उपाकर्म,

सम्भार,

सम्भृति

(Noun)

कार्यारम्भात्

प्राक्

कृतं

कर्म।

"सीमायाः

विवाहस्य

सन्धानं

क्रियते।"