Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

उपनिष्क्रमणम् (upaniSkramaNam)

 
Apte English

उपनिष्क्रमणम्

[

upaniṣkramaṇam

],

1

Going

out,

issuing.

One

of

the

Saṁskāras

or

religious

rites,

id est, that is.

taking

out

a

child

for

the

first

time

into

the

open

air

(

which

is

usually

performed

in

the

fourth

month

of

its

age

)

Compare.

चतुर्थे

मासि

कर्तव्यं

शिशोर्निष्क्रमणं

गृहात्

Manusmṛiti.

2.34.

A

main

or

royal

road.

Apte Hindi Hindi

उपनिष्क्रमणम्

नपुंलिङ्गम्

-

उप+निस्+क्रम्+ल्युट्

"बाहर

जाना,

निकलना

"

उपनिष्क्रमणम्

नपुंलिङ्गम्

-

उप+निस्+क्रम्+ल्युट्

एक

धार्मिक

अनुष्ठान

या

संस्कार

जिसमें

बच्चे

को

सर्वप्रथम

बाहर

खुली

हवा

में

निकाला

जाता

है

उपनिष्क्रमणम्

नपुंलिङ्गम्

-

उप+निस्+क्रम्+ल्युट्

मुख्य

या

राजमार्ग

Wordnet Sanskrit

Synonyms

मार्गः,

पथः,

पन्थाः,

अध्वा,

वर्त्म,

वर्त्मनी,

वर्त्मनिः,

अयनम्,

वर्त्तनम्,

वर्त्तनी,

वर्त्तनिः,

सरणी,

सरणिः,

पदवी,

पद्धतिः,

पद्धती,

पद्या,

पद्वा,

पदविः,

सृतिः,

सञ्चरः,

पद्वः,

उपनिष्क्रमणम्,

एकपदी,

एकपाद्,

तरः,

वीथिः,

शरणिः,

एकपदी,

एकपाद्,

तरः,

वीथिः,

माचः,

माठः,

माठ्यः,

प्रपाथः,

पित्सलम्,

खुल्लमः

(Noun)

एकस्थानाद्

अन्यस्थानं

गन्तुम्

उपयुज्यमानः

भूभागः

यः

गमनस्य

आधारो

भवति।

"मम

गृहम्

अस्मिन्

एव

मार्गस्य

वामतः

वर्तते।

"