Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

उपधृतिः (upadhRtiH)

 
Apte English

उपधृतिः

[

upadhṛtiḥ

],

Feminine.

A

ray

of

light.

Holding

up.

Apte 1890 English

उपधृतिः

f.

1

A

ray

of

light.

2

Holding

up.

Apte Hindi Hindi

उपधृतिः

स्त्रीलिङ्गम्

-

उप+धृ+क्तिन्

प्रकाश

की

किरण

Wordnet Sanskrit

Synonyms

रश्मिः,

मरीचिः,

करः,

अभीशुः,

अभीषुः,

मयूखः,

गभस्तिः,

दीधितिः,

अर्कत्विट्,

पादः,

उस्रः,

रुचिः,

त्विषिः,

विभा,

अर्चिस्,

भानुः,

शिपिः,

धृष्णिः,

पृष्टिः,

वीचिः,

घृणिः,

उपधृतिः,

पृश्निः,

स्योनः,

स्यूमः,

किरणः,

अंशुः,

किरणः

(Noun)

प्रकाशस्य

अतिसूक्ष्माः

रेखाः

याः

सूर्यचन्द्रादिभ्यः

ज्योतिष्मद्भ्यः

पदार्थेभ्यः

निष्कस्य

विकीर्यमाणाः

दृश्यन्ते।

"सूर्यस्य

रश्मिभिः

दिनस्य

प्रारम्भः

भवति।"

Kalpadruma Sanskrit

उपधृतिः,

स्त्रीलिङ्गम्

(

उप

+

धृ

+

क्तिन्

)

किरणः

इतिहेमचन्द्रः