Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

उपकुल्या (upakulyA)

 
Shabda Sagara English

उपकुल्या

Feminine.

(

-ल्या

)

1.

A

canal,

a

trench,

a

ditch.

2.

Long

pepper,

(

Piper

longum.

)

Etymology

उप

near,

कुल्

to

accumulate,

and

क्यप्

affix,

fem.

टाप्.

Yates English

उप-कुल्या

(

ल्या

)

1.

Feminine.

A

canal,

trench

or

ditch

long

pepper.

Spoken Sanskrit English

उपकुल्या

-

upakulyA

-

Feminine

-

trench

उपकुल्या

-

upakulyA

-

Feminine

-

ditch

उपकुल्या

-

upakulyA

-

Feminine

-

Indian

long

pepper

[

Piper

Longum

-

Bot.

]

उपकुल्या

-

upakulyA

-

Feminine

-

canal

Wilson English

उपकुल्या

Feminine.

(

-ल्या

)

1

A

canal,

a

trench,

a

ditch.

2

Long

pepper,

(

Piper

longum.

)

Etymology

उप

near,

कुल

to

accumulate,

and

क्यप्

affix,

fem.

टाप्.

Apte English

उपकुल्या

[

upakulyā

],

1

The

plant

Piper

Longum

(

Marâṭhî.

पिंपळी

).

A

canal,

trench.

Apte 1890 English

उपकुल्या

1

The

plant

Piper

Longum.

2

A

canal,

trench.

Monier Williams Cologne English

उप-कुल्या

feminine.

Piper

Longum,

suśruta

a

canal,

trench,

ditch,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Monier Williams 1872 English

उपकुल्या

उप-कुल्या,

f.

the

plant

Piper

Longum

a

canal,

a

trench,

a

ditch.

Apte Hindi Hindi

उपकुल्या

स्त्रीलिङ्गम्

-

उप+कुल+यत्+टाप्

"नहर,

खाई"

Shabdartha Kaustubha Kannada

उपकुल्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹಿಪ್ಪಲಿ

ಗಿಡ

निष्पत्तिः

उप

+

कुल

(

संस्त्याने

बन्धुषु

)

-

निपा०

(

उ०

४-११२

)

L R Vaidya English

upakulyA

{%

f.

%}

A

canal,

a

ditch.

Bopp Latin

उपकुल्या

f.

(

उप

+

कुल्या

)

piper

longum.

AM.

Wordnet Sanskrit

Synonyms

पिप्पली,

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

शौण्डी,

कोला,

ऊषणा,

पिप्पलिः,

कृकला,

कटुबीजा,

कोरङ्गी,

तिक्ततण्डुला,

श्यामा,

दन्तफला,

मगधोद्भवा

(Noun)

एका

लता

यस्य

कलिका

तूतस्य

आकारवत्

भवति।

"पिप्पली

औषधस्य

रूपेण

उपयुज्यते।"

Synonyms

कुल्या,

उपकुल्या,

खातम्,

प्रणालः,

खल्लः,

सारणिः

(Noun)

कृत्रिमा

सरित्।

"पर्वतक्षेत्रे

खातस्य

निर्माणं

कठिनम्।"

Amarakosha Sanskrit

उपकुल्या

स्त्री।

पिप्पली

समानार्थकाः

कृष्णा,

उपकुल्या,

वैदेही,

मागधी,

चपला,

कणा,

उषणा,

पिप्पली,

शौण्डी,

कोला

2।4।96।2।2

कालमेषी

कृष्णफली

बाकुची

पूतिफल्यपि।

कृष्णोपकुल्या

वैदेही

मागधी

चपला

कणा॥

अवयव

==>

पिप्पलीमूलम्

==>

गजपिप्पली,

जलपिप्पली

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

उपकुल्या,

स्त्रीलिङ्गम्

(

उपकोलति

कुल

संख्याने

बन्धुषुच

अघ्न्यादिः

)

पिप्पली

इत्यमरः

पिपुलइति

भाषा

(

“कृष्णोपकुल्या

मगधी”

इति

वैद्यक-रत्नमाला

“उपकुल्योषणा

शौण्डी”

इति

भाव-प्रकाशे

पूर्व्वखण्डे

प्रथमभागे

गुणादिकमस्यपिप्पलीशब्दे

ज्ञातव्यम्

)

(

उपगता

कुल्यामितिवाक्ये

वाच्यलिङ्गः

कृत्रिमसरःसमीपम्

)

Vachaspatyam Sanskrit

उपकुल्या

स्त्री

उप

+

कुल--अघ्न्या०

नि०

पिप्पल्याम्(

पिपुल

)

अम०

“हरिद्रोपकुल्याविशालेत्यादि”

सुश्रु०तत्पर्य्यायगुणादि

भा०

प्र०

दर्शितं

यथा“पिप्ली

मागधी

कृष्णा

वैदेही

चपला

कणा

उपकुल्यौ-षणा

शौण्डी

कोला

स्यात्

तीक्ष्णतण्डुला

पिप्पलीदीपनी

वृष्या

स्वादुपाका

रसायनी

अनुष्णा

कटुकास्निग्धा

वातश्लेष्महरा

लघुः

पित्तला

रेचनी

हन्ति

श्वास-कासोदरज्वरान्

कुष्ठप्रमेहगुल्मार्शःप्लीहशूलाममारुतान्

।आर्द्रा

कफप्रदा

स्निग्धा

शीतला

मधुरा

गुरुः

पित्तप्रश-मनी

सा

तु

शुष्का

पित्तप्रकोपिनी

पिप्पली

मधुसंयुक्तामृदुः

कफविनाशिनी

श्वासकासज्वरहरी

वृष्या

मेधाग्निवर्द्धिनी

जीर्णज्वरेऽग्निमान्द्ये

शस्यते

गुडपिप्पली

।कास्मजीर्णारुचिश्वासहृत्पाण्डुकृमिरोगनुत्

द्विगुणः

पि-प्पलीचूर्णाद्गुडोऽत्र

भिषजां

मते”

उपगतः

कुल्याम्कृत्तिमसरः

अत्या०

स०

कुल्योपगते

त्रीषु लिङ्गेषु

सामी-प्यादौ

अव्ययी०

कुल्यासामीप्यादौ

अव्ययम्

Burnouf French

उपकुल्या

उपकुल्या

feminine

(

कुल्

)

canal,

fossé

piper

longum,

poivre

long,

bot.