Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

उपकरणम् (upakaraNam)

 
Apte English

उपकरणम्

[

upakaraṇam

],

1

Doing

service

or

favour,

helping,

assisting.

Material,

implement,

instrument,

means

यथैवोपकरणवतां

जीवितं

तथैव

ते

जीवितं

स्यात्

Bṛihadâraṇyakopanishad.

2.4.2.

स्वेषूपकरणेषु

Uttararàmacharita.

5

˚द्रव्यम्

Mṛichchhakaṭika

3

उपकरणीभावमायाति

Uttararàmacharita.

3.3

serve

as

helping

instruments,

or

assistants

परोप-

कारोपकरणं

शरीरम्

Kâdambarî (Bombay).

27

so

स्नान˚

bathing

materials

Panchatantra (Bombay).

1

व्यायाम˚

athletic

materials

आत्मा

परोपकरणीकृतः

Hitopadesa (Nirṇaya Ságara Edition).

2.24

Kâdambarî (Bombay).

8,

12,

198,

24

Yâjñavalkya (Mr. Mandlik's Edition).

2.276,

Manusmṛiti.

9.27.

An

engine,

machine,

apparatus,

paraphernalia

(

in

general

).

Means

of

subsistence,

anything

supporting

life.

A

means

or

expedient

कर्म˚,

वेद˚,

यज्ञ˚

Et cætera.

Fabricating,

composing,

elaborating.

The

insignia

of

royalty.

The

attendants

of

a

king.Comp.

-अर्थ

Adjective.

Suitable,

requisite.

Apte Hindi Hindi

उपकरणम्

नपुंलिङ्गम्

-

उप+कृ+ल्युट्

"सेवा

करना,

अनुग्रह

करना,

सहायता

करना"

उपकरणम्

नपुंलिङ्गम्

-

उप+कृ+ल्युट्

"सामग्री,

साधन,

औजार,

उपाय"

उपकरणम्

नपुंलिङ्गम्

-

उप+कृ+ल्युट्

"जीविका

का

साधन,

जीवन

को

सहारा

देने

वाली

कोई

बात"

उपकरणम्

नपुंलिङ्गम्

-

उप+कृ+ल्युट्

राजचिह्न

E Bharati Sampat Sanskrit

(

)

१.उपकृतिः,

उपकारः,

साहाय्यम्

२.साधनम्

‘परोपकारोपकरणं

शरीरम्’

कादं०।

३.राजमर्यादावस्तु

४.जीवनोपायम्

(

वि

)

५.इन्द्रियानुसरणम्

(

)

६.इन्द्रिये

७.इन्द्रियसमीपम्

Wordnet Sanskrit

Synonyms

अवयवः,

अवयवसूचकशब्दः,

अङ्गम्,

अंशः,

उपकरणम्,

एकदेशः

(Noun)

साकल्येन

यद्

एकघटकत्वेन

स्वीक्रियते

भागवाचकः

शब्दः

यश्च

अवयवावयविभावसम्बन्धेन

अवयविना

सह

सम्बध्यते।

"अनामिका-मध्यमा-कनिष्ठिकाः

हस्तस्य

अवयवाः

सन्ति।"

Synonyms

उपकरणम्,

तन्त्रम्

(Noun)

कार्ये

प्रधानाङ्गीभूतोपकारकद्रव्यम्।

"कृषकः

विविधान्

उपकरणान्

उपयुज्यते।"

Synonyms

उपकरणम्,

साधनम्,

सामग्र्यम्,

सामग्री,

सम्भारः,

उपस्करः

(Noun)

कार्यादिषु

उपयुज्यमाना

वस्तु।

"सः

क्रीडार्थे

उपकरणानि

क्रीतवान्।"

Synonyms

व्यञ्जनम्,

उपस्करः,

तेमनम्,

सूदः,

उपकरणम्

(Noun)

सूपशाकादौ

रसवर्धनाय

उपयुज्यम्

अन्नोपकरणम्।

"व्यञ्जनेन

शाकः

रूचकरः

जातः।"

Synonyms

साधनम्,

उपचारः,

साधनसामग्री,

सामग्री,

साहित्यम्,

उपायः,

कारणम्,

उपकरणम्,

करणम्,

द्वारम्,

कर्मसाधनम्,

कार्यसाधकम्

(Noun)

यस्य

साहाय्येन

कार्यस्य

सिद्धिः

जायते।

"वाहनं

यात्रायाः

साधनम्

अस्ति।"

Tamil Tamil

உபகரணம்

:

சாமான்,

பொருள்,

சாதனம்,

தொழில்

கருவிகள்,

தொண்டு

புரிதல்,

உதவி

புரிதல்.