Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

उदकम् (udakam)

 
Apte English

उदकम्

[

udakam

],

[

उन्द्-ण्वुल्

नि

˚नलोपश्च

Uṇâdisūtras.

2.39

]

Water

अनीत्वा

पङ्कतां

धूलिमुदकं

नावतिष्ठते

Sisupâlavadha.

2.34.

उदकं

दा,

-प्रदा

orकृ

To

offer

a

libation

of

water

to

a

dead

person

इत्येवमुक्तो

मारीचः

कृत्वोदकमथात्मनः

Mahâbhârata (Bombay).

*

3.278.14.

उदकं

उपस्पृश्

to

touch

certain

parts

of

the

body

with

water,

bathe

[

Compare.

Greek.

hudor

Latin.

unda

'a

wave'

].

Compound.

अञ्जलिः

A

handful

water.

See

उदककर्मन्.

-अन्तः

margin

of

water,

bank,

shore

ओदकान्तात्स्निग्धो

जनो$-

नुगन्तव्य

इति

श्रूयते

Sakuntalâ (Bombay).

4.

-अर्थिन्

Adjective.

desirous

of

water,

thirsty.

-आत्मन्

Adjective.

chiefly

consisting

of

water

अव-

कोल्बा

उदकात्मान

ओषधयः

Atharva-veda.

8.7.9.

-आधारः

a

reservoir,

a

cistern,

well.

-उदञ्जनः

a

water-jar.

-उदरम्

dropsy.

-उदरिन्

Adjective.

dropsical.

-ओदनः

rice

boiled

with

water.

-कर्मन्,

-कार्यम्,

-क्रिया,

-दानम्

presentation

of

(

a

libation

of

)

water

to

dead

ancestors

or

the

manes

लुप्तपिण्डोदकक्रियाः

Bhagavadgîtâ (Bombay).

1.42.

वृकोदरस्योदकक्रियां

कुरु

Veṇîsamhâra.

6

Yâjñavalkya (Mr. Mandlik's Edition).

3.4.

-कार्यम्

Ablution

of

the

body

Rām.

-कुम्भः

a

water-jar.

-कृच्छ्रः

a

kind

of

vow.

-क्ष्वेडिकाf.

sprinkling

water

on

each

other,

a

kind

of

amorous

play

Vātsyāyana.

-गाहः

entering

water,

bathing

Parasmaipada.

VI.3.6.

-गिरिः,

-पर्वतः

mountain

abounding

in

streams

of

water.

-ग्रहणम्

drinking

water

Panchatantra (Bombay).

1.

-चन्द्रः

a

kind

of

magic.

-द,

-दातृ,

-दायिन्,

-दानिक

Adjective.

giver

of

water

(

विशुध्यन्ति

)

त्र्यहादुदकदायिनः

Manusmṛiti.

5.64.

(

दः

)

a

giver

of

water

to

the

manes.

an

heir,

near

kinsman.

-दानम्

Equal or equivalent to, same as.

˚कर्मन्

quod vide, which see.

-धरः

a

cloud.

-परीक्षा

a

kind

of

ordeal.

-पूर्वकम्

Indeclinable.

preceded

by

the

pouring

of

water,

by

pouring

water

on

the

hand

as

preparatory

to

or

confirmatory

of

a

gift

or

promise.-प्रतीकाश

Adjective.

watery,

like

water.

-प्रवेशः

A

water

burial

(

जलसमाधि

)

Mahâbhârata (Bombay).

*

3.

-भारः,

-वीवधः

Adjective.

yoke

for

carrying

water.

-भूमः

water

or

moist

soil.

-मञ्जरी

Name.

of

a

work

on

medicine.

˚रसः

A

particular

decoction

used

as

a

febrifuge.

-मण्डलुः

a

water-pitcher

(

Vedic.

)-मन्थः

a

kind

of

peeled

grain.

-मेहः

a

sort

of

diabetes

(

passing

watery

urine

).

-मेहिन्

Adjective.

suffering

from

this

disease.

वज्रः

a

thunder-shower.

thunderbolt

in

the

form

of

shower

see

उदवज्रः.

-वाद्यम्

'water

music'

(

performed

by

striking

cups

filled

with

water

Compare.

जलतरङ्ग

),

one

of

the

64

Kalās

Vātsyāyana.

-शाकम्

any

aquatic

herb.

-शान्तिः

Feminine.

sprinkling

holy

or

consecrated

water

over

a

sick

person

to

allay

fever

Compare.

शान्त्युदकम्.

-शील

Adjective.

Practising

the

उदक

ceremony

जपेदुदकशीलः

स्यात्

Mahâbhârata (Bombay).

*

12.123.22.

-शुद्ध

Adjective.

bathed,

purified

by

ablutions.

-सक्तुः

ground

rice

moistened

with

water.

स्पर्शः

touching

different

parts

of

the

body

with

water.

touching

water

preparatory

to

or

in

confirmation

of

an

oath,

gift,

or

promise.

-हारः

a

water-carrier.

Apte Hindi Hindi

उदकम्

नपुंलिङ्गम्

-

उद्+ण्वुल्

नि*

नलोपः

पानी

उदकम्

नपुंलिङ्गम्

-

"उन्द्+ण्वुल्,

नलोपः

"

"पानी,

जल"

E Bharati Sampat Sanskrit

(

)

उन्दी(

क्लेदने

)+क्वुन्

उ०२.३९।

जलम्

‘अनीत्वा

पङ्कतां

धूलिमुदकं

नावतिष्ठते’

माघः२.३४।

Wordnet Sanskrit

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Vachaspatyam Sanskrit

उदकम्

अव्ययम्

उन्द--अकमु

किच्च

क्लेदे

गणर०

साक्षा०कृञिवा

गतित्वम्

उदकंकृत्यौदकंकृत्वा

क्लेदं

कृत्वेत्यर्थः