Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

उज्ज्वलम् (ujjvalam)

 
Spoken Sanskrit English

उज्ज्वलम्

ujjvalam

adverb

brightly

Apte Hindi Hindi

उज्ज्वलम्

नपुंलिङ्गम्

-

उद्+ज्वल्+अच्

सोना

Wordnet Sanskrit

Synonyms

सुवर्णम्,

स्वर्णम्,

कनकम्,

हिरण्यम्,

हेम,

हाटकम्,

काञ्चनम्,

तपनीयम्,

शातकुम्भम्,

गाङ्गेयम्,

भर्मम्,

कर्वरम्,

चामीकरम्,

जातरूपम्,

महारजतम्,

रुक्मम्,

कार्तस्वरम्,

जाम्बुनदम्,

अष्टापदम्,

शातकौम्भम्,

कर्चुरम्,

रुग्मम्,

भद्रम्,

भूरि,

पिञ्जरम्,

द्रविणम्,

गैरिकम्,

चाम्पेयम्,

भरुः,

चन्द्रः,

कलधौतम्,

अभ्रकम्,

अग्निबीजम्,

लोहवरम्,

उद्धसारुकम्,

स्पर्शमणिप्रभवम्,

मुख्यधातु,

उज्ज्वलम्,

कल्याणम्,

मनोहरम्,

अग्निवीर्यम्,

अग्नि,

भास्करम्,

पिञजानम्,

अपिञ्जरम्,

तेजः,

दीप्तम्,

अग्निभम्,

दीप्तकम्,

मङ्गल्यम्,

सौमञ्जकम्,

भृङ्गारम्,

जाम्बवम्,

आग्नेयम्,

निष्कम्,

अग्निशिखम्

(Noun)

धातुविशेषः-पीतवर्णीयः

धातुः

यः

अलङ्कारनिर्माणे

उपयुज्यते।

"सुवर्णस्य

मूल्यं

वर्धितम्।"

Synonyms

तेजोमयः,

तेजोमयी,

तेजोमयम्,

सुप्रभः,

सुप्रभा,

सुप्रभम्,

तेजिष्ठः,

तेजिष्ठम्,

तेजिष्ठा,

तेजीयान्,

तेजीयसी,

तेजीयः,

अतितैजसः,

अतितैजसी,

अतितैजसम्,

अतिशोभनः,

अतिशोभाना,

अतिशोभनम्,

अतिदीप्तिमान्,

अतिदीप्तिमत्,

अतिदीप्तिमती,

अतिकान्तिमान्,

अतितेजस्वी,

अतितेजस्विनी,

अतिकान्तिमती,

अतिकान्तमत्,

अतिप्रभावान्,

महातेजाः,

महातेजः,

महाप्रभः,

महाप्रभा,

महाप्रभम्,

उज्ज्वलः,

उज्ज्वला,

उज्ज्वलम्,

शोभमानः,

शोभमानम्,

शोभमाना,

शुभ्रः,

शुभ्रा,

शुभ्रम्,

भास्वान्,

भासन्तः,

भासन्ता,

भासन्तम्,

भासन्तः,

भानुमान्,

भासुरः,

भासुरा,

भासुरम्

(Adjective)

आभायुक्तः।

"तस्य

कुमारस्य

तेजोमयं

मुखं

दृष्ट्वा

सः

उच्चकुलजातः

इति

विचार्य

आचार्यः

तं

शिष्यत्वेन

स्वीकृतवान्।"