Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

उचिता (ucitA)

 
L R Vaidya English

ucita

{%

a.

(

f.

ता

)

%}

1.

Praise-worthy

2.

accustomed

to,

नीवारभागधेयोचितैर्मृगैः

R.i.50,

ii.25,

iii.54,

60

3.

right,

proper,

suitable

(

generally

with

an

infinitive

),

उचितं

ते

मंगलकाले

रोदितुम्

Sak.iv.

Kridanta Forms Sanskrit

उच्

(

उ꣡चँ꣡

समवाये

-

दिवादिः

-

सेट्

)

ल्युट् →

ओचनम्

अनीयर् →

ओचनीयः

-

ओचनीया

ण्वुल् →

ओचकः

-

ओचिका

तुमुँन् →

ओचितुम्

तव्य →

ओचितव्यः

-

ओचितव्या

तृच् →

ओचिता

-

ओचित्री

क्त्वा →

ओचित्वा

ल्यप् →

प्र

उच्य

क्तवतुँ →

उचितवान्

-

उचितवती

क्त →

उचितः

-

उचिता

शतृँ →

उच्यन्

-

उच्यन्ती

वच्

(

व꣡चँ꣡

परिभाषणे

-

चुरादिः

-

सेट्

)

ल्युट् →

वाचनम्

/

वचनम्

अनीयर् →

वाचनीयः

/

वचनीयः

-

वाचनीया

/

वचनीया

ण्वुल् →

वाचकः

-

वाचिका

तुमुँन् →

वाचयितुम्

/

वचितुम्

तव्य →

वाचयितव्यः

/

वचितव्यः

-

वाचयितव्या

/

वचितव्या

तृच् →

वाचयिता

/

वचिता

-

वाचयित्री

/

वचित्री

क्त्वा →

वाचयित्वा

/

वचित्वा

ल्यप् →

प्रवाच्य

/

प्रोच्य

क्तवतुँ →

वाचितवान्

/

उचितवान्

-

वाचितवती

/

उचितवती

क्त →

वाचितः

/

उचितः

-

वाचिता

/

उचिता

शतृँ →

वाचयन्

/

वचन्

-

वाचयन्ती

/

वचन्ती

शानच् →

वाचयमानः

/

वचमानः

-

वाचयमाना

/

वचमाना

Wordnet Sanskrit

Synonyms

अर्हः,

अर्हा,

अर्हम्,

योग्यः,

योग्यम्,

योग्या,

उचितः,

उचितम्,

उचिता,

युक्तम्,

युक्ता,

युक्तः,

साधु

(Adjective)

कस्यचित्

मतेन

यत्

तस्याम्

अवस्थायां

भवनीयम्

एव

अस्ति

तत्।

"तस्मान्

अर्हा

वयं

हन्तुं

धार्तराष्ट्रान्

सबान्धवान्।"