Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

उक्त्वा (uktvA)

 
Shabda Sagara English

उक्त्वा

ind.

Having

spoken

or

said.

Etymology

वच्

to

speak,

क्त्वाच्

Affix.

Wilson English

उक्त्वा

ind.

Having

spoken

or

said.

Etymology

वच्

to

speak,

क्त्वाच्

Affix.

Monier Williams Cologne English

उक्त्वा

indeclinable, either an indeclinable participle or an adverb or a case used adverbially.

page.

having

spoken

or

said

(

See

वच्

).

Monier Williams 1872 English

उक्त्वा,

ind.

having

spoken

or

said.

Macdonell English

उक्त्वा

uk-tvā́,

gd.

of

vac.

Hindi Hindi

कह

Kridanta Forms Sanskrit

ब्रू

(

ब्रू꣡ञ्

व्यक्तायां

वाचि

-

अदादिः

-

सेट्

)

ल्युट् →

वचनम्

अनीयर् →

वचनीयः

-

वचनीया

ण्वुल् →

वाचकः

-

वाचिका

तुमुँन् →

वक्तुम्

तव्य →

वक्तव्यः

-

वक्तव्या

तृच् →

वक्ता

-

वक्त्री

क्त्वा →

उक्त्वा

ल्यप् →

प्रोच्य

क्तवतुँ →

उक्तवान्

-

उक्तवती

क्त →

उक्तः

-

उक्ता

शतृँ →

ब्रुवन्

-

ब्रुवती

शानच् →

ब्रुवाणः

-

ब्रुवाणा

वच्

(

व॒चँ꣡

परिभाषणे

-

अदादिः

-

अनिट्

)

ल्युट् →

वचनम्

अनीयर् →

वचनीयः

-

वचनीया

ण्वुल् →

वाचकः

-

वाचिका

तुमुँन् →

वक्तुम्

तव्य →

वक्तव्यः

-

वक्तव्या

तृच् →

वक्ता

-

वक्त्री

क्त्वा →

उक्त्वा

ल्यप् →

प्रोच्य

क्तवतुँ →

उक्तवान्

-

उक्तवती

क्त →

उक्तः

-

उक्ता

शतृँ →

वचन्

-

वचती

KridantaRupaMala Sanskrit

1

{@“ब्रूञ्

व्यक्तायां

वाचि”@}

2

3

वाचकः-चिका,

वाचकः-चिका,

4

विवक्षकः-क्षिका,

वावचकः-चिका

वक्ता-वक्त्री,

वाचयिता-त्री,

विवक्षिता-त्री,

वावचिता-त्री

5

ब्रुवन्-ती,

वाचयन्-न्ती,

विवक्षन्-न्ती

--

वक्ष्यन्-न्ती-ती,

वाचयिष्यन्-न्ती-ती,

विवक्षिष्यन्-न्ती-ती

--

ब्रुवाणः,

वाचयमानः,

विवक्षमाणः,

वावच्यमानः

वक्ष्यमाणः,

वाचयिष्यमाणः,

विवक्षिष्यमाणः,

वावचिष्यमाणः

6

सुवाक्-सुवाग्-सुवाचौ-सुवाचः

--

--

7

उक्तम्-उक्तः-उक्तवान्,

वाचितम्-तः,

विवक्षितः,

वावचितः-तवान्

8

9

ब्रुवः,

ब्राह्मणिब्रुवा,

10

विदुषिब्रुवा-विदुषीब्रुवा,

श्रेयसिब्रुवा-श्रेयसीब्रुवा,

11

विद्वद्ब्रुवा,

श्रेयोब्रुवा,

वाक्-

12

वाचा,

13

अनूचानः,

14

15

वाग्ग्मी,

वाचालः-वाचाटः,

16

प्रवचनीयः

17,

18

गुणवचनः,

वाचः

विव

क्षुः,

वावचः

वक्तव्यम्,

वाचयितव्यम्,

विवक्षितव्यम्,

वावचितव्यम्

प्रवचनीयम्,

वाचनीयम्,

विवक्षणीयम्,

वावचनीयम्

19

20

वाच्यम्-वाक्यम्,

21

प्रवाच्यम्,

अविवाक्यम्,

वाच्यम्,

वाकोवाक्यम्,

विवक्ष्यम्,

वावच्यम्

ईषद्वचः-दुर्वचः-सुवचः

--

--

उच्यमानः,

वाच्यमानः,

विवक्ष्यमाणः,

वावच्यमानः

वाचः,

22

अनुवाकः-प्राड्विवाकः,

वाचः,

विवक्षः,

वावचः

वक्तुम्,

वाचयितुम्,

विवक्षितुम्,

वावचितुम्

उक्तिः,

23

निरुक्तम्-पुनरुक्तिः,

वाचना,

विवक्षा,

वावचा

वचनम्,

वाचनम्,

विवक्षणम्,

वावचनम्

उक्त्वा,

वाचयित्वा,

विवक्षित्वा,

वावचित्वा

प्रोच्य,

संवाच्य,

प्रविवक्ष्य,

प्रवावच्य

वाचम्

२,

उक्त्वा

२,

वाचम्

२,

वाचयित्वा

२,

विवक्षम्

२,

विवक्षित्वा

२,

वावचम्

वावचित्वा

24

25

इति

ञुण्प्रत्यये

ककारस्यान्तादेशे

रूप-

मेवम्।

कृकेण

=

गलेन

ब्रवीतीति

कृकवाकुः

=

कुक्कुटः।

]

]

कृकवाकुः

26,

27

उक्थम्,

28

वक्त्रम्,

29

वचः,

30

वचक्नुः।

प्रासङ्गिक्यः

01

(

११३२

)

02

(

२-अदादिः-१०४४।

अक।

[

अनि।

]

सेट्।

उभ।

)

03

[

[

१।

आर्धधातुके

विवक्षिते

‘ब्रुवो

वचिः’

(

२-४-५३

)

इति

वच्यादेशे

रूपमेवम्।

एवमेव

तृजादिषु

सर्वत्र

शुद्धे,

ण्वुलादिषु

ण्यन्ते

वच्यादेशे

रूपं

ज्ञेयम्।

]

]

04

[

[

२।

सन्नन्ताण्ण्वुलि

वच्यादेशे

रूपम्।

तत्र

वच्यादेशस्य

‘पचिं

वचिं--’

इत्यानिट्कारिकासु

(

भाष्ये-७-२-१०

)

वचनादनिट्त्वम्।

कुत्वषत्वयोः

रूपमेवम्।

एवमेव

सन्तन्ते

सर्वत्र

प्रक्रिया

ज्ञेया।

]

]

05

[

[

३।

शतरि,

अदादित्वात्

शपो

लुकि,

शतुः

सार्वधातुकत्वेन

ङित्त्वात्,

‘अचि

श्नुधातु--’

(

६-४-७७

)

इत्यादिनोवङि

रूपमेवम्।

]

]

06

[

[

४।

ताच्छीलिके

क्विपि,

‘क्विब्

वचिप्रच्छि--’

(

वा।

३-२-१७८

)

इति

दीर्घोऽसंप्रसारणं

भवति।

]

]

07

[

[

५।

निष्ठायाम्,

‘वचिस्वपियजादीनां

किति’

(

६-१-१५

)

इति

वकारस्य

संप्रसारणे,

‘सम्प्रसारणाच्च’

(

६-१-१०८

)

इति

पूर्वरूपे

रूपमेवम्।

एवमेव

क्तिनि,

क्त्वायां

रूपनिष्पत्तिर्बोध्या।

]

]

08

[

पृष्ठम्०९३३+

२८

]

09

[

[

१।

ब्रवीति

इति

ब्रुवः।

कर्तरि

पचाद्यचि

रूपम्।

‘घरूपकल्पचेलट्ब्रुव--’

(

६-३-४३

)

इति

सूत्रे

‘ब्रुव’

इति

निपातनात्

गुणाभावे,

वच्यादेशाभावे

रूपम्।

अनेनैव

सूत्रेण

भाषितपुंस्कात्

परस्य

ङीप्प्रत्ययान्तस्यानेकाचो

ह्रस्वः।

काशिकायामेव

(

८-१-२७

)

सूत्रे

‘ब्रुव

इति

ब्रुवः

कन्,

निपातनात्

वच्यादेशाभावश्च।’

इत्युक्त-

मप्यत्रानुसन्धेयम्।

]

]

10

[

[

२।

‘उगितश्च’

(

६-३-४५

)

इति

ब्रुवशब्दे

परे

ह्रस्वविकल्पः।

]

]

11

[

[

३।

‘पुंवद्भावोऽप्यत्र

पक्षे

वक्तव्यः’

(

काशिका।

६-३-४५

)

इति

वृत्तिकार-

वचनादत्र

पुंवद्भावे

विद्वद्ब्रुवा,

श्रेयोब्रुवा

इति

रूपे

भवतः।

परंतु

भाष्ये

नैतादृशं

वचनं

दृश्यते।

]

]

12

[

[

४।

क्विबन्तात्

स्त्रियां

टापि

रूपमेवम्।

‘आपं

चैव

हलन्तानां

यथा

वाचा

निशा

दिशा।’

इति

भागुरिवचनात्

टाप्

इति

सि।

कौमुदी।

भाष्ये

तु

नैतादृशं

वचनं

दृश्यते।

]

]

13

[

[

५।

‘उपेयिवाननाश्वाननूचानश्च’

(

३-२-१०९

)

इत्यनेन,

‘अनु’

इत्युपसर्गपूर्वकादस्मात्

लिटः

कर्तरि

कानचि,

सम्प्रसारणे

पूर्वरूपे

द्वित्वे

सवर्णदीर्घे

‘अनूचानः’

इति

सिद्ध्यति।

अनूचानः

=

साङ्गवेदाध्येता।

]

]

14

[

[

आ।

‘इदमूचुरनूचानाः

प्रीतिकण्टकितत्वचः।।’

कुमारसम्भवे

६-१५।

]

]

15

[

[

६।

वाक्छब्दात्

‘वाचो

ग्मिनिः’

(

५-२-१२४

)

इति

मत्वर्थीये

ग्मिनिप्रत्यये

रूपमेवम्।

प्रशस्तवाग्वति

प्रत्ययोऽयम्।

अत्रैव

प्रकरणे

‘आलजाटचौ

बहुभाषिणि’

(

५-२-१२५

)

इति

कुत्सितार्थे

मत्वर्थीये

आलच्-आटच्प्रत्यययोः

वाचालः,

वाचाटः

इति

रूपे

इत्यपि

ज्ञेयम्।

]

]

16

[

[

७।

‘भव्यगेयप्रवचनीय--’

(

३-४-६८

)

इत्यादिना

कर्तरि

अनीयर्

प्रत्ययः।

प्रवचनीयः

=

ब्राह्मणः।

अत्र

कर्मण्येव

प्रत्ययो

निपात्यते

इति

मते

तु

प्रवच-

नीयः

=

अनुवाकः।

]

]

17

(

ब्राह्मणः,

अनुवाको

वा

)

18

[

[

८।

गुणम्

उक्तवान्

इति

गुणवचनः।

‘कृत्यल्युटो

बहुलम्’

(

३-३-११३

)

इति

भूते

कर्तरि

ल्युट्प्रत्ययः।

अत्र

निदानम्,

‘गुणवचनब्राह्मणादिभ्यः--’

(

५-१-१२४

)

इत्यत्र

‘गुणवचन--’

इति

निर्देश

एवेति

ज्ञेयम्।

]

]

19

[

पृष्ठम्०९३४+

२८

]

20

[

[

१।

‘आर्धधातुके’

(

२-४-३५

)

इत्यत्र

विषयसप्तमीत्वाश्रयणात्

प्रत्ययोत्पत्तेः

प्रागेव

वच्यादेशे

हलन्तलक्षणे

ण्यति

‘वचोऽशब्दसंज्ञायाम्’

(

७-३-६७

)

इति

कुत्व-

निषेधे

वाच्यम्

इति

रूपम्।

शब्दसंज्ञायां

तु

कुत्वे

वाक्यम्

इत्येव।

वाक्यम्

=

वार्तिकादिरूपः

शाब्दिकसंज्ञासिद्धः

ग्रन्थः।

]

]

21

[

[

२।

‘यजयाचरुचप्रवचर्चश्च’

(

७-३-६६

)

इत्यनेन

कुत्वनिषेधे

प्रवाच्यम्

इति

रूपम्।

‘प्रवाच्यम्

=

ग्रन्थविशेषः’

इति

वृत्त्यादिषु

प्रोक्तम्।

परं

तु

भाष्ये

(

७-३-६६

)

प्रवचिग्रहणप्रत्याख्यानप्रकरणे

‘प्रपूर्वश्च

वचिरशब्दसंज्ञायां

वर्तते।’

इत्युक्तत्वात्

ग्रन्थविशेषस्य

प्रवाच्यमिति

संज्ञेति

पक्षः

चिन्त्य

इति

उद्द्योते

प्रकृतसूत्रे

स्फुटम्।

अविवाक्यम्

इत्यत्र

तु

पृषोदरादित्वात्

(

६-३-१०९

),

न्यङ्क्वादित्वात्

(

७-३-५३

)

वा

अहर्विशेषे

कुत्वम्।

द्वादशाहे

दशरात्रस्य

यज्ञ-

विशेषस्य

दशममहः

अविवाक्यम्,

यस्मिन्नहनि

याज्ञिकाः

विब्रुवते

=

नानावाक्यान्युच्चारयन्ति।

अन्यत्र

अविवाच्यम्

इत्येव।

]

]

22

[

[

३।

शब्दसंज्ञात्वात्

कुत्वमत्रेति

ज्ञेयम्।

अनुवाकः

=

श्रुतौ

विभागविशेषः।

पृच्छतीति

प्राट्।

विशेषेण

सूक्ष्मेक्षिकया

न्यायादिकं

ब्रवीति-इति

विवाकः।

प्राट्

चासौ

विवाकश्च

प्राड्विवाकः

=

नीतिस्थले

न्यायवादी।

अत्रापि

‘हलश्च’

(

३-३-१२१

)

इति

संज्ञायां

घञि

कुत्वमिति

ज्ञेयम्।

]

]

23

[

[

४।

पुनरुक्तिः,

निरुक्तम्

इत्यत्र

‘क्तिच्क्तौ

संज्ञायाम्’

(

३-३-१७४

)

इत्यनेन

क्तिच्

क्तश्च

संज्ञायां

भवतः।

पुनरुक्तिरिति

असकृदाम्नानस्य

संज्ञा।

एवं

निरुक्त-

मिति

ग्रन्थविशेषस्य

संज्ञा।

]

]

24

[

पृष्ठम्०९३५+

३५

]

25

[

[

१।

‘कृके

वचः

कश्च’

[

द।

उ।

१।

९१।

]

26

[

[

आ।

‘अनुनयमगृहीत्वा

व्याजसुप्ता

पराची

रुतमथ

कृकवाकोस्तारमाकर्ण्य

कल्ये।’

शि।

व।

११।

९।

]

]

27

[

[

२।

औणादिके

(

द।

उ।

६।

३२

)

थक्प्रत्यये

सम्प्रसारणे

रूपमेवम्।

उक्थम्

=

सामविशेषः।

]

]

28

[

[

३।

‘गुधृवीपचिवचि--’

(

द।

उ।

८।

८९

)

इत्यादिना

कर्तरि

त्रप्रत्यये

रूपम्।

ब्रवीत्य-

यमिति

वक्त्रम्

=

आस्यम्।

]

]

29

[

[

४।

‘असुन्’

(

द।

उ।

९।

४९

)

इत्यनेनासुन्प्रत्यये

वच्यादेशे

रूपमेवम्।

]

]

30

[

[

५।

‘सृ

यु

वचिभ्योऽन्यज्

आकूज्

अक्नुचः’

(

द।

उ।

१०।

)

इत्यनेन

यथासंख्य-

मक्नुच्प्रत्यये

रूपमेवम्।

ब्रवीति

इति

वचक्नुः

=

वाग्ग्मी।

]

]

Capeller German

उक्त्वा॑

s.

वच्.