Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

उक्ता (uktA)

 
Shabdartha Kaustubha Kannada

उक्ता

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಒಂದು

ಅಕ್ಷರದ

ಪಾದವುಳ್ಳ

ಛಂದಸ್ಸು

प्रयोगाः

"उक्तानुक्ता

तथा

मध्या"

उल्लेखाः

वृ०

र०

L R Vaidya English

ukta

{%

(

I

)

a.

(

f.

क्ता

)

%}

1.

Addressed

(

as

a

person,

e.g.

अनुक्तेनापि

वक्तव्यं

सुहृदा

हितमिच्छता

2.

said,

spoken

3.

said

(

as

op.

to

inferred

),

e.g.

उक्तानि

प्रतिषिद्धानि

पुनः

संभावितानि

च.

Kridanta Forms Sanskrit

ब्रू

(

ब्रू꣡ञ्

व्यक्तायां

वाचि

-

अदादिः

-

सेट्

)

ल्युट् →

वचनम्

अनीयर् →

वचनीयः

-

वचनीया

ण्वुल् →

वाचकः

-

वाचिका

तुमुँन् →

वक्तुम्

तव्य →

वक्तव्यः

-

वक्तव्या

तृच् →

वक्ता

-

वक्त्री

क्त्वा →

उक्त्वा

ल्यप् →

प्रोच्य

क्तवतुँ →

उक्तवान्

-

उक्तवती

क्त →

उक्तः

-

उक्ता

शतृँ →

ब्रुवन्

-

ब्रुवती

शानच् →

ब्रुवाणः

-

ब्रुवाणा

वच्

(

व॒चँ꣡

परिभाषणे

-

अदादिः

-

अनिट्

)

ल्युट् →

वचनम्

अनीयर् →

वचनीयः

-

वचनीया

ण्वुल् →

वाचकः

-

वाचिका

तुमुँन् →

वक्तुम्

तव्य →

वक्तव्यः

-

वक्तव्या

तृच् →

वक्ता

-

वक्त्री

क्त्वा →

उक्त्वा

ल्यप् →

प्रोच्य

क्तवतुँ →

उक्तवान्

-

उक्तवती

क्त →

उक्तः

-

उक्ता

शतृँ →

वचन्

-

वचती