Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

उक्तवत् (uktavat)

 
Shabda Sagara English

उक्तवत्

Masculine, Feminine, Neuter

(

-वान्-वती-वत्

)

Said,

was

saying.

Etymology

वच्

to

speak,

क्तवतु

affix

of

the

past

part.

Wilson English

उक्तवत्

Masculine, Feminine, Neuter

(

-वान्-वती-वत्

)

Said,

was

saying.

Etymology

वच

to

speak,

क्तवतु

affix

of

the

past

part.

Monier Williams Cologne English

उक्त—वत्

Masculine, Feminine, Neuter

one

who

has

spoken

(

See

वच्

).

Shabdartha Kaustubha Kannada

उक्तवत्

पदविभागः

विशेष्यनिघ्नम्

कन्नडार्थः

ಹೇಳಿದವನು

/ಮಾತನಾಡಿದವನು

निष्पत्तिः

वच

(

परिभाषणे

)

-

"क्तवतुः"

(

३-२-१०२

)

प्रयोगाः

"इत्युक्तवन्तं

व्रज

साधयेति"

उल्लेखाः

किरा०

३-२४

Kridanta Forms Sanskrit

ब्रू

(

ब्रू꣡ञ्

व्यक्तायां

वाचि

-

अदादिः

-

सेट्

)

ल्युट् →

वचनम्

अनीयर् →

वचनीयः

-

वचनीया

ण्वुल् →

वाचकः

-

वाचिका

तुमुँन् →

वक्तुम्

तव्य →

वक्तव्यः

-

वक्तव्या

तृच् →

वक्ता

-

वक्त्री

क्त्वा →

उक्त्वा

ल्यप् →

प्रोच्य

क्तवतुँ →

उक्तवान्

-

उक्तवती

क्त →

उक्तः

-

उक्ता

शतृँ →

ब्रुवन्

-

ब्रुवती

शानच् →

ब्रुवाणः

-

ब्रुवाणा

वच्

(

व॒चँ꣡

परिभाषणे

-

अदादिः

-

अनिट्

)

ल्युट् →

वचनम्

अनीयर् →

वचनीयः

-

वचनीया

ण्वुल् →

वाचकः

-

वाचिका

तुमुँन् →

वक्तुम्

तव्य →

वक्तव्यः

-

वक्तव्या

तृच् →

वक्ता

-

वक्त्री

क्त्वा →

उक्त्वा

ल्यप् →

प्रोच्य

क्तवतुँ →

उक्तवान्

-

उक्तवती

क्त →

उक्तः

-

उक्ता

शतृँ →

वचन्

-

वचती

Capeller German

उक्तवन्त्

s.

वच्.