Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ईश्वरी (IzvarI)

 
Spoken Sanskrit English

ईश्वरी

-

IzvarI

-

Feminine

-

goddess

ईश्वरी

-

IzvarI

-

Feminine

-

mistress

ईश्वरी

-

IzvarI

-

Feminine

-

queen

Apte Hindi Hindi

ईश्वरी

स्त्रीलिङ्गम्

-

-

दुर्गा

Shabdartha Kaustubha Kannada

ईश्वरी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಗೌರಿ

/ಪಾರ್ವತಿ

ईश्वरी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಈಶ್ವರೀಹಂಬು

ईश्वरी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಐಶ್ವರ್ಯವಂತನ

ಹೆಂಗಸು

L R Vaidya English

ISvara

{%

(

I

)

a.

(

f.

रा

or

री

)

%}

1.

Able,

powerful

2.

wealthy.

ISvarA(

rI

)

{%

f.

%}

An

epithet

of

Durgā.

Bopp Latin

ईश्वरी

f.

(

Fem.

praecedentis

)

1

)

domina.

2

)

nomen

Dur-

gae,

v.

ईशानी.

Wordnet Sanskrit

Synonyms

रुद्रजटा,

रौद्री,

जटा,

रुद्रा,

सौम्या,

सुगन्धा,

सुवहा,

घना,

ईश्वरी,

रुद्रलता,

सुपत्रा,

सुगन्धपत्रा,

सुरभिः,

पत्रवल्ली,

जटावल्ली,

रुद्राणी,

नेत्रपुष्करा,

महाजटा,

जटारुद्रा

(Noun)

क्षुपविशेषः।

"रुद्रजटायाः

पर्णानि

मयूरशिखायाः

पर्णानि

इव

भवन्ति।"

Synonyms

नाकुलः,

नाकुली,

चविका,

सर्पगन्धा,

सुगन्धा,

रक्तपत्रिका,

ईश्वरी,

नागगन्धा,

अहिभुक्,

सरसा,

सर्पादंनी,

व्यालगन्धा

(Noun)

क्षुपविशेषः।

"नाकुलस्य

मूलं

शाखा

औषधरूपेण

उपयुज्येते।"

Synonyms

स्वामिनी,

अधिष्ठात्री,

शासित्री,

ईश्वरी,

भट्टिनी

(Noun)

केषाञ्चित्

वस्तुस्थानादीनाम्

अधिकारिणी

स्त्री।

"श्रीमती

उर्मिलाअग्रवालमहोदया

अस्य

आपणस्य

स्वामिनी

अस्ति।"

Synonyms

युवती,

युवतिः,

तरुणी,

यूनी,

तलुनी,

दिक्करी,

धनिका,

धनीका,

मध्यमा,

दृष्टरजाः,

मध्यमिका,

ईश्वरी,

वर्या

(Noun)

प्राप्तयौवना

स्त्री।

(

प्राग्

यौवना

युवतिः

इति

वात्स्यायनः।

)

"यो

यं

विचिन्तयति

यानि

तन्मयत्वम्।

यस्स्माद्

अतः

सुभगया

इव

गता

युवत्यः॥"

Synonyms

सरस्वती,

प्रज्ञा,

भारती,

वागीश्वरी,

वाग्देवी,

वीणावादिनी,

शारदा,

हंसवाहिनी,

गिरा,

इला,

ब्राह्मी,

इरा,

ज्ञानदा,

गीर्देवी,

ईश्वरी,

वाचा,

वचसामीशा,

वर्णमातृका,

गौः,

श्रीः,

वाक्येश्वरी,

अन्त्यसन्ध्येश्वरी,

सायंसन्ध्यादेवता,

गौरी

(Noun)

विद्यायाः

वाण्यः

अधिष्ठात्री

देवता।

"सरस्वत्याः

वाहनं

हंसः

अस्ति।"

Synonyms

लक्ष्मीः,

रमा,

कमला,

नारायणी,

पद्महस्ता,

श्रीः,

विष्णुप्रिया,

मा,

माया,

हरिप्रिया,

पद्मा,

पद्मालया,

भार्गवी,

चञ्चला,

इन्दिरा,

अब्जवाहना,

अब्जा,

अब्धिजा,

अम्बुजासना,

अमला,

ईश्वरी,

देवश्री,

पद्ममालिनी,

पद्मगुणा,

पिङ्गला,

मङ्गला,

श्रिया,

श्रीप्रदा,

सिन्धुजा,

जगन्मयी,

अमला,

वरवर्णिनी,

वृषाकपायी,

सिन्धुकन्या,

सिन्धुसुता,

जलधिजा,

क्षीरसागरसुता,

दुग्धाब्धितनया,

क्षीरसागरकन्यका,

क्षीरोदतनया,

लोकजननी,

लोकमाता

(Noun)

धनस्य

अधिष्ठात्री

देवता

या

विष्णुपत्नी

अस्ति

इति

मन्यते।

"धनप्राप्त्यर्थे

जनाः

लक्ष्मीं

पूजयन्ति।"

Amarakosha Sanskrit

ईश्वरी

स्त्री।

पार्वती

समानार्थकाः

उमा,

कात्यायनी,

गौरी,

काली,

हैमवती,

ईश्वरी,

शिवा,

भवानी,

रुद्राणी,

शर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

दुर्गा,

मृडानी,

चण्डिका,

अम्बिका,

आर्या,

दाक्षायणी,

गिरिजा,

मेनकात्मजा,

वृषाकपायी

1।1।36।4।6

िभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा।

अणिमा

महिमा

चैव

गरिमा

लघिमा

तथा।

प्राप्तिः

प्राकाम्यमीशित्वं

वशित्वं

चाष्ट

सिद्धयः।

उमा

कात्यायनी

गौरी

काली

हैमवतीश्वरी॥

पति

==>

शिवः

जनक

==>

हिमवान्

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

देवता

Kalpadruma Sanskrit

ईश्वरी,

स्त्रीलिङ्गम्

(

ईष्टे

इति

+

ईश्

+

वनिप्

वनोर-चेति

ङीव्रौ

)

ईश्वरा

इति

शब्दरत्नावली

(

“त्वमीश्वरी

देवि

!

चराचराणाम्”

इति

मार्क-ण्डेयपुराणं

९१

)

लिङ्गिनीवृक्षः

वन्ध्या-कर्कोटकीवृक्षः

रुद्रजटालता

नाकुलीकन्दः

।इति

राजनिर्घण्टः

Vachaspatyam Sanskrit

ईश्वरी

स्त्री

ईश्वरस्य

शिवस्य

पत्नी

ङीप्

दुर्गायाम्

।“ईश्वरीमीश्वरपियाम्”

दुर्गास्तवः

ईश-

वनिप्

ङीप्रान्तादेशश्च

लिङ्गिनोलतायां

बन्ध्याकर्कट्याम्,

क्षुद्र-जटालतायाम्,

नाकुलीवृक्षे

ऐश्वर्य्यान्वितायांस्त्रियाम्

“ईश्वरी

सर्वभूतानां

त्वामिहोपह्वये-श्रियम्”

श्रीसूक्तम्

KridantaRupaMala Sanskrit

1

{@“ईश

ऐश्वर्ये”@}

2

ईशकः-शिका,

ईशकः-शिका,

ईशिशिषकः-षिका

3

ईशिता-त्री,

ईशयिता-त्री,

ईशिशिषिता-त्री

--

ईशयन्-न्ती,

ईशयिष्यन्-न्ती-ती

4

ईशानः,

ईशयमानः,

ईशिशिषमाणः

ईशिष्यमाणः,

ईशयिष्यमाणः,

ईशिशिषिष्यमाणः

5

ईट्-ईशौ-ईशः,

6

भुजगेट्

--

ईशितः-तम्-तवान्,

ईशितः,

ईशिशिषितः-तवान्

7

ईशः,

8

ईश्वर

9ः-रा,

ईशिशिषुः,

ईशानः,

10

ईश्वरी

11,

ईशिशयिषुः

ईशितव्यम्,

ईशयितव्यम्,

ईशिशिषितव्यम्

ईशनीयम्,

ईशनीयम्,

ईशिशिषणीयम्

ईश्यम्,

ईश्यम्,

ईशिशिष्यम्

ईषदीशः,

दुरीशः,

स्वीशः

--

ईश्यमानः,

ईश्यमानः,

ईशिशिष्यमाणः

ईशः,

ईशः,

ईशिशिषः

ईशितुम्,

ईशयितुम्,

ईशिशिषितुम्

12

ईशा,

ईशना,

ईशिशिषा,

ईशिशयिषा

ईशनम्,

ईशनम्,

ईशिशिषणम्

ईशित्वा,

ईशयित्वा,

ईशिशिषित्वा

समीश्य,

समीश्य,

समीशिशिष्य

ईशम्

२,

ईशित्वा

२,

ईशम्

२,

ईशयित्वा

२,

ईशिशिषम्

ईशिशिषित्वा

२।

प्रासङ्गिक्यः

01

(

८७

)

02

(

२-अदादिः-१०२०।

अक।

सेट्।

आत्म।

)

03

[

[

आ।

‘तमीशितारं

तिसृणां

गतीनां

सुस्वाय

नॄणामुररीकृताङ्गम्।’

वा।

वि।

३-२४।

]

]

04

[

[

B।

‘अमितंपचमीशानं

सर्वंभोगीणमुत्तमम्।’

भ।

का।

६-९७।

]

]

05

[

[

१।

शान्तत्वात्

‘व्रश्चभ्रस्ज--’

(

८-२-३६

)

इति

षत्वे,

जश्त्वम्।

]

]

06

[

[

C।

‘भुजगेशि

निशाकराभिरामे

द्विषतां

शोककरे

तदाऽवतीर्णे’।

वा।

वि।

२-६७।

]

]

07

[

[

ड्।

‘ईड्योऽयमीशः

समुपास्ति

शीलैराशासितः

पीतपटीं

वसानः।’

धा।

का।

२-४५।

]

]

08

[

[

२।

‘स्थेशभासपिसकसो

वरच्’

(

३-२-१७५

)

इति

वरच्

ताच्छीलिकः।

‘नेड्

वशि

कृति--’

(

७-२-८

)

इतीण्णिषेधः।

स्त्रियां

टाप्।

]

]

09

[

[

E।

‘अभीरुरवसं

स्त्रीभिः

भासुराभिरिहेश्वरः।।’

भ।

का।

७-२५।

]

]

10

[

[

F।

‘समग्रशक्तिस्समयोपयातः

प्राणेश्वरीं

प्राप्तुमियेष

शौरिः’

या।

अ।

१३-१।

गौरा-

दित्वात्

ङीप्।

]

]

11

[

[

४।

‘अन्येभ्योऽपि

दृश्यन्ते’

(

३-२-७५

)

इति

वनिपि,

स्त्रियां

‘वनो

च’

(

४-१-७

)

इति

ङीप्

रेफादेशश्च।

आत्रेयादयस्तु

व्याप्त्यर्थकादश्नुतेरौणादिके

(

५-१७

)

वरटि

धातो-

रीकारे,

टित्त्वात्

ङीपि

समर्थयन्ति।

बहुलग्रहणादीशधातोरेव

वा

वरटि

रूपमि-

त्यपि

केचित्।

]

]

12

[

पृष्ठम्००८९+

२६

]